लघुजातकम्/अध्यायः १ (राशिप्रभेदाध्यायः)

विकिस्रोतः तः

<poem>

यस्योदयास्तसमये सुरकुटनिधृष्टचरणकमलोऽपि । कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधि सूर्यः ॥ १॥

होराशास्त्रं वृत्तैर्मया निबधं नरीक्ष्य शास्त्राणि । यत्तस्याप्यार्याभिः सारमहं सम्प्रवक्ष्यामि ॥ २॥

यदुपचितमन्यजन्मनि शुभाऽशुभं तस्य कर्मणः पक्तिम । व्यञ्जयति शास्त्रमेतत तमसि द्रव्याणि दीप इव ॥ ३॥

शीर्षमुखबाहुहृदयोदराणि कटिबस्तिगुह्यसंज्ञनि । अरू जानू जधे चरणाविति राशयोऽजाद्याः ॥ ४॥

कालनरस्यावयवान पुरुषाणां चिन्तयेत्प्रसवकाले । सदसद्ग्रसंयोगात पुष्टाः सोपद्रवास्ते च ॥ ५॥

अरुणसितहरितपाटलपांडुविचित्राः सितेतरपिशंगौ । पिङ्गलकर्बु रबभ्रुकमलिना रुचयो यथासंख्यम ॥ ६॥

पुंस्त्री-क्रूराक्रूरौ चर-स्थिर-द्विस्वभावसंज्ञाश्च । अजवृषमिथुनकुलिराः पंचमनवमैः सहैन्द्र्याद्याः ॥ ७॥

कुजशुक्रज्ञेन्द्वर्कज्ञशुक्रकुजजीवसौरियमगुरवः । मेषा नवांशकानामजमकरतुलाकुलीराद्याः ॥ ८॥

स्वगृहाद द्वादशभागाः द्रेष्काणाः प्रथमपञ्चनवपानाम । होरे विषमेऽर्केन्द्वोः समपाशौ चन्द्रतीक्ष्णांश्वोः ॥ ९॥

कुजयमजीवज्ञसिताः पञ्चेन्द्रयवसुमृनीन्द्द्रयांशानाम । विषमेषु समर्क्षेषूत्क्रमेण त्रिंशांशपाः कल्प्याः ॥ १०॥

नृचतुष्पदकीताप्या बलिनः प्राग्दक्षिणापरोत्तरगाः । सन्ध्याद्युरात्रिबलिनः कीटा नृचतुष्पदाश्चैवम ॥ ११॥

मेषवृषद्वन्द्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च । कीटः कर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ १२॥

मकरस्य पश्चिमार्ध ज्ञेयो मीनश्च जलचरः ख्यातः । मिथुनतुलाघटकन्या द्विपदाख्या षन्विपूर्वभागश्च ॥ १३॥

अधिपयुतो दृष्टो वा बुधजीवयुतेक्षितश्च यो राशिः । स भवति बलवान्न यदा युक्तो दृष्टोऽपि वा शेषैः ॥ १४॥

तनुधनसहजसुहृत्सुतरिपुजायामृत्युधर्मकर्माख्याः । व्यय इति लग्नाद्भावाश्चतुरस्राख्येऽष्टमचतुर्थे ॥ १५॥

पातालहिबुकवेश्मसुखबन्धुसंज्ञाश्चतुर्थभावस्य । नव-पञ्चमे त्रिकोणे नवमर्क्ष त्रित्रिकोणं च ॥ १६॥

धीः पञ्चमे तृतीयं दुश्चिक्यं सप्तमं तु यामित्रम । द्युनं द्युनं च तद्वच्छिद्रमष्ट्मं द्वादशं रिष्फम ॥ १७॥

केन्द्रचतुष्टयकण्टकलग्नाऽस्तदशमचतुर्थानाम । संज्ञा परतः पणफरमापोक्लिमं च तत्परतः ॥ १८॥

त्रिषडेकादशदशमान्युपचयभवनान्यतोऽन्यथाऽन्यानि । वर्गोत्तमा नवांशाश्चरादिषु प्रथममध्यान्त्याः ॥ १९॥

मेषाद्याश्चत्वारः सधन्विमकराः क्षपाबला ज्ञेयाः । पृष्ठोदया विमिथुनाः शिरसान्ये ह्युभयतो ज्ञेयाः ॥ २०॥

अजवृषमृगाङ्गनाकर्कमीनवणिजांशकेष्विनाद्युच्चाः । दशशिख्यष्टाविंशतितिथीन्दियत्रिनवविंशेषु ॥ २१॥

उच्चान्नीचं सप्तममर्कादीनां त्रिकोणसंज्ञानि । सिंहवृषाजप्रमदा-कार्मुकभृतौलिकुम्भधराः ॥ २२॥

गृहहोराद्रेष्काणा नवभागो द्वादशांशकस्त्रीम्शः । वर्गः प्रत्येतव्यो ग्रहस्य यो यस्य निर्दिष्टः ॥ २३॥

इति लघुजातके राशिप्रभेदाध्यायः ॥