लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १०१

विकिस्रोतः तः
← अध्यायः १०० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०१
[[लेखकः :|]]
अध्यायः १०२ →

श्रीनारायणीश्रीरुवाच-
भगवन् यस्य साधूनां योगस्त्वत्र बभूव न ।
प्रेतस्य तस्य चोद्धारः कथं स्याद् वद तद्धितम् ।। १ ।।
श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि प्रेतस्य पृष्ठतो जनैः ।
श्राद्धे सन्तो भोजनीयाः पूजनीयाः सुवस्तुभिः ।। २ ।।
वस्त्रभूषारत्नरूप्यसुवर्णधनवाहनैः ।
सन्तोषणीयाः सन्तश्च विप्राश्च ब्रह्मवेदिनः ।। ३ ।।
गोदानानि प्रदेयानि गावो वै तारिका सदा ।
गोदानाच्छाश्वतान् लोकान् प्राप्नुयात् प्रेत उत्थितः ।। ४ ।।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ।
मान्धातारं पुरा प्राह बृहस्पतिः शृणुष्व तत् ।। ५ ।।
सन्तं प्रपूज्य विप्रं च गुरुं प्रपूज्य गां तथा ।
प्रेतनाम्ना प्रदद्याच्च गां पात्राय महात्मने ।। ६ ।।
गौर्मे माता पिता चोक्षा तत्र स्वर्गं प्रतिष्ठितम् ।
सायं गोष्ठे व्रती स्थित्वा गोसेवादिपरायणः ।। ७ ।।
प्रातरुत्थाय गोदानं कुर्यात् स्मृत्वा परेतकम् ।
प्रेतस्तूर्णं दिवं याति कमले! नात्र संशयः ।। ८ ।।
वसेदेकां निशां गोभिः समसख्यः समव्रतः ।
ऐकात्म्यभावयुक्तो यः कलुषात् स विमुच्यते ।। ९ ।।
दोग्ध्र्यः सवत्सिका देया प्रातः सूर्यस्य दर्शने ।
युवत्यो रूपशालिन्योऽमृतगर्भाः प्ररोहदाः ।। 3.101.१ ०।।
एनो गावः प्रणुदन्तु स्वर्गयानाय सन्तु मे ।
मातृवन्मां प्ररक्षन्तु सन्त्वाशीर्वादसम्प्रदाः ।। ११ ।।
रोगनाशे परे मोक्षे स्वर्गे स्मृद्धौ सुखे धने ।
गावः प्रसन्ना उदयं ददतु श्रेयसां पदे ।। १२।।
सर्वदेवाश्रयाः पुण्या दिशध्वं गतिमुत्तमाम् ।
आत्मना मनसा युक्ता ददत्वात्मार्पणं फलम् ।। १३।।
अर्घ्यं वस्त्रं सुपर्णं च वसु तावत ओदनान् ।
ऊर्ध्वास्यां सुप्रसन्नां गां सवत्सां वैष्णवीं ददे ।। १४।।
गोप्रदाता समुच्चार्य दद्यात् फलं लभेत् परम् ।
गोदः शीलीपूजकश्च दाताऽर्घस्य च सेवकः ।। १५।।
साधुभक्तः पितृभक्तो गुरुभक्तः सुरार्हकः ।
सत्यशीलस्तापसश्च न स्युर्वै दुःखिनः क्वचित् ।। १६।।
स्नानाभ्यासी कथाहृष्टो ब्रह्मभजनतत्परः ।
गोसेवाढ्यश्च चत्वारो वैष्णवा धामयोगिनः ।। १७।।
गोव्रती गोप्रदाता च गव्याशनो गवायनः ।
वैष्णवः परमो बोध्यो गोमाता विष्णुदैवता ।। १८।।
देवव्रती वेदव्रती गोव्रती साधुसद्व्रती ।
गोमेधादिव्रती चाग्र्यान् विन्दते तैजसाऽऽलयान् ।। १ ९।।
कामधेनुप्रदाताऽत्र कामान् सर्वान् महोत्सवान् ।
हव्यकव्यादिभुग्दत्तान् भुंक्ते भौमाँश्च तैजसान् ।।3.101.२० ।।
यवान् पिबेद् गव्ययुक्तान् क्षितौ स्वप्याद् गवायने ।
शीली दोग्ध्रीं प्रदद्याद्गां सर्वयज्ञफलं लभेत् ।।२१ ।।
साधवे साधुदीक्षार्थंं पुत्रं दद्याच्छुभक्रियम् ।
तेनापि कृतपुण्येनोद्ध्रियन्ते प्रेतदेहिनः ।।२२।।
साध्व्यै दद्यात् कन्यकां च सतीं वैराग्यशालिनीम् ।
युवतीं ज्ञानसम्पन्नां संसारोद्धारशालिनीम् ।।२३।।
शीलपरायणां गृहिधर्मरागविवर्जिताम् ।
त्यागवृत्तिं तथाऽऽचार्याणीस्थानशोभनां शुभाम् ।।२४।।
राजा दद्यात्तु गुरवे दासीं दासं द्विजाय च ।
द्विजपुत्रं प्रदद्याच्च विप्रं दद्यात् सुभूभृते ।।२५।।
यो भवेद्वै गुरुतुल्यो विद्यासत्संगशेवधिः ।
तादृच्छीलस्वभावस्य दानं कुर्याद् द्विजस्य च ।।२६।।
विप्रकुमारदानं तु मतं गोदानसदृशम् ।
उद्धारको भवेद्विप्रश्चेह परत्र सर्वदा ।।२७।।
विप्रपुत्रस्य पित्रे वै दद्यात् स्वर्णं धनं बहु ।
एवं विप्रसुतं क्रीत्वा दद्याद् दानं द्विजातये ।।२८।।
यज्ञकार्यनिर्वहार्थं पाठशालार्थमित्यपि ।
राज्यगुरुत्वलाभार्थं गृह्णीयाच्चानपत्यकः ।।२९।।
सुतदानं सुतादानं गोदानं स्वर्णदानकम् ।
आत्मदानं मोक्षदानं मोक्षदानि मतानि वै ।। 3.101.३ ०।।
वत्सलां सत्त्वसम्पन्नां तरुणीं च विभूषिताम् ।
गत्वा गां च सुतां दाने सर्वपुण्यैः सुयुज्यते ।।३ १ ।।
दुःखदारिद्र्यलोकान् स गां दत्वा नैव गच्छति ।
दन्तहीना वलीयुक्ता लीनक्षीरा ऋतुक्षया ।।३२।।
जरठा रोगिणी रुष्टा दुष्टा देया न कर्हिचित् ।
सर्वासु कपिला श्रेष्ठा सा दातव्या विशेषतः ।।३३।।
देवाः सूर्यश्च वै वृष्टिं कुर्वन्ति यज्ञतर्पिताः ।
यज्ञीयं कर्म गव्यैश्च जायते दुग्धसर्पिषा ।।३४।।
प्रजापतिः स्वयं तृप्तिमगच्छत् सर्पिषा पुरा ।
गोलोकस्थगवां पश्चादसृजल्लोकमातृकाः ।।३५।।
सुवर्णवर्णाः कपिलाः स्रवन्तीर्दुग्धनिर्झरान् ।
क्षीराऽमृतं स्रवन्त्येता धेनवो जीवभोजनम् ।।३६।।
ददौ ताश्च ऋषिभ्योऽथ देवेभ्यः स प्रजापतिः ।
मानवेभ्यो ददौ चापि दुग्धाध्वरादिहेतवे ।।३७।।
विप्रेभ्यः प्रददौ चापि दैवकार्यार्थसिद्धये ।
कपिलानां प्रदानं वै ततः श्रेष्ठतमं मतम् ।।३८।।
दुग्धदाः पुण्यदाः प्राणप्रदाः प्रेतप्रमोक्षदाः ।
गाश्च दत्वा सर्वकामप्रदः स्यादिह वा परे ।।३९।।
हव्यं कव्यं तर्पणं च शान्तिं यानं तथाऽम्बरम् ।
वृद्धबालादितृप्तिं चाऽऽप्नुयाद् गोप्रदमानवः ।।3.101.४०।।
गावः सुरभिगन्धिन्यस्तथा गुग्गुलगन्धयः ।
गावः प्रतिष्ठा लोकानां गावः स्वस्त्ययनं महत् ।।४१ ।।
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।
न दुग्धं नाऽमृतं नातपो गौः साधुर्न नेश्वरः ।।४२।।
गावो धनं नित्यलभ्यं गावः पुष्टिः सनातनी ।
गावो लक्ष्म्याः परं मूलं सम्पदां मूलमेव ताः ।।४३।।
अन्नं हि परमं गोस्थं देवानां परमं हविः ।
स्वाहावषट् गोस्थितौ च गोषु दत्तं हि शाश्वतम् ।।४४।।
गावो यज्ञफलं चापि गोषु यज्ञाः प्रतिष्ठिताः ।
गोभ्यो रसाः प्रवर्धन्ते बालाः पायसजीविनः ।।४५।।
यानि कानि तु पापानि स्वल्पान्यतिकृतानि वा ।
धेनुं ददति ये ते वै तरन्ति यान्ति मोक्षणम् ।।४६ ।।
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् ।
सभूषां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ।।४७।।
शंकराय पुरा कृष्णो वृषभं प्रददौ ततः ।
वृषभस्य प्रदानं वै प्रवृत्तं तूत्तमं भुवि ।।४८।।
युवानमुच्छ्रितं श्वेतं भूरिशृंगमलङकृतम् ।
वृषभं ये प्रयच्छन्ति भवन्त्यैश्वर्यशालिनः ।।४९।।
गाः स्मृत्वा च हरिं सन्तं स्मृत्वा स्वप्यात् सदा निशि ।
उत्थाय तान् स्मरेच्चापि नमस्येत् पुष्टिमाप्नुयात् ।।3.101.५० ।।
अनिष्टं स्वप्नमालक्ष्य गां मुहुः सम्प्रकीर्तयेत् ।
गोकरीषैः पाचयेच्च गोमयैः शुद्धिमाचरेत् ।।५१ ।।
गोघृतेन जुहुयाच्च घृतेन स्वस्ति वाचयेत् ।
घृतं दद्याद् घृतं प्राश्नीयात् गवां पुष्टिमश्नुते ।।५२।।
गौर्मे चाग्रे सदा चास्तु पृष्ठे पार्श्वे सदाऽस्तु च ।
सर्वरत्नमयी धेनुं तां ददामि शुभाप्तये ।।५३ ।।
गावो मामुपतिष्ठन्तु हेमशृंग्यः पयोमुचः ।
सुरभ्यः सौरभेय्यश्च गावः पश्यन्तु मां सदा ।।५४।।
गावः सत्यो देवताश्च साध्व्यो लक्ष्म्यः पतिव्रताः ।
सन्तो मुक्ता ईश्वराश्च गुरवः साधवः शुराः ।।५५।।
भक्तिः पुण्यं वृषः सेवा दत्तं तप्तं ह्युपकृतम् ।
महाभयेषु रक्षन्ति समेषु विषमेषु च ।।५६ ।।
शृणु लक्ष्मि पशवोऽपि धेनवो भुवमागताः ।
तपश्चक्रुः पुरा सर्वा गच्छेम श्रेष्ठतामिति ।।५७।।
सर्वाभ्यो दक्षिणाभ्योऽपि वयं श्रेष्ठतमा त्विति ।
सर्वपापप्रणाशिन्यो लिम्पामो दूषणैर्न च ।।५८।।
अस्मद्गव्यादिभिः सर्वो जनः पूयेत वै तथा ।
शकृता चापि मूत्रेण पूताः स्युः सर्वदेहिनः ।।५९।।
गोदातारश्च गोलोकं गच्छेयुरिति पद्मजे ।
तापसीभ्यो वरान् ब्रह्मा ददौ धेनुभ्य उत्तमान् ।।3.101.६० ।।
एवं भवत योगिन्यो लोकाँस्तारयतेति च ।
सर्वथा च पवित्राः स्थो मोक्षदा भवतेति च ।।६ १ ।।
लक्ष्मीर्वसतु गोशकृति तान् वरान् ददाम्यहम् ।
एवं दत्वा वरान् ब्रह्मा ययौ सत्यं ततश्च ताः ।।६२।।
प्रातर्नमस्याः पूज्याश्च सर्वथा पुष्टिदाः शुभाः ।
लोककल्याणकारिण्यो बभूवुर्भवतारिकाः ।।६३।।
समानवत्सां कपिलां धेनुं दत्वा पयस्विनीम् ।
सौम्यां भूषाम्बरयुतां ब्रह्मलोके महीयते ।।६४।।
लोहितां तादृशीं दत्वा सूर्यलोके महीयते ।
शबलां तादृशीं दत्वा सोमलोके महीयते ।।६५।।
श्वेतां च तादृशीं दत्वा शक्रलोके महीयते ।
कृष्णां च तादृशीं दत्वा वह्निलोके महीयते ।।६६ ।।
धूम्रां च तादृशीं दत्वा धर्मलोके महीयते ।
पाण्डुरां तादृशीं दत्वा वारुणं लोकमश्नुते ।।६७।।
वादलवर्णां गां दत्वा वायुलोके महीयते ।
हिरण्यवर्णां पिंगाक्षीं दत्वा कुबेरतामियात् ।।६८।।
पीतां दत्वा तादृशीं तु पितृलोके महीयते ।
कर्बुरां तादृशीं दत्वा विश्वदेवः प्रजायते ।।६९।।
गौरीं च तादृशीं दत्वा वसुलोकमवाप्नुयात् ।
पाण्डुकम्बलवर्णां गां दत्वा साध्यसुरो भवेत् ।।3.101.७०।।
विशालपृष्ठां दत्वा गां मरुल्लोकान् प्रपद्यते ।
रत्नाढ्यां तादृशीं दत्वा गन्धर्वतामवाप्नुयात् ।।७१ ।।
अनड्वाहं महोक्षं वा सर्वरत्नैरलंकृतम् ।
दत्वा युवानं तु लोके प्रजापतेर्महीयते ।।७२।।
गोदाता याति परमं स्वर्गं गोलोकमित्यपि ।
विमानेनाऽर्कवर्णेन वृषयानेन वाऽम्बरे ।।७३।।
स्वर्गे तं गोप्रदातारं सहस्रसुरयोषितः ।
सेवन्ते सततं प्रातर्बोधयन्ति सुकीर्तनैः ।।७४।।
यावन्ति धेनुरोमाणि तावद्वर्षाणि मोदते ।
धेनुदश्च ततो भूमौ गोभूपालो भवत्यपि ।।७५।।
घृतक्षीरप्रदा गावो घृतदेहा घृतोद्भवाः ।
घृतनद्यो घृतावर्त्ताः सन्तु मे सततं गृहे ।।७६।।
गावो मे हृदये नित्यं गावो नाभ्यां तथात्मनि ।
गावः सर्वत्र देहे मे गावो वसन्तु मानसे ।।७७।।
घृतं तासां मम देहेन्द्रियप्राणेषु तिष्ठति ।
गावः सन्त्वग्रतो मे च पृष्ठतः सन्तु धेनवः ।।७८।।
सर्वतः सन्तु गावो मे गोमध्येऽहं वसामि हि ।
एवंभावयमानस्य क्षीयन्ते पापकोटयः ।।७९ ।।
यत्र कानकसौधाश्च स्वर्णागमो ह्यमापकः ।
देव्यो गान्धर्वकुशला यत्राऽमृतं समृद्धयः ।।3.101.८०।।
दधिकुल्या घृतकुल्या पयःकुल्याश्च यत्र च ।
नवनीतकुल्या यत्र तत्र यान्ति गवां प्रदाः ।।८१ ।।
सहस्रगोप्रदाता तु स्वर्गे देवेश्वरो भवेत् ।
लक्षगोदानकृत् सम्राट् त्रैलोक्यस्य भवेद् रमे ।।८२।।
कोटिगोदानकर्ता तु वैकुण्ठं याति मोक्षभाक् ।
अर्बुदगोप्रदाता तु गोलोकं याति मोक्षभाग् ।।८३ ।।
अब्जधेनुप्रदाता त्वक्षरं धाम प्रयाति वै ।
दशगोदानतः प्रेतो मुच्यते सृष्टिबन्धनात् ।।८४।।
मातरं पितरं स्मृत्वा पत्नीं स्मृत्वा पितामहान् ।
गोदाता तत्कुलान्येकादशोद्धारयति ध्रुवम् ।।८५।।
गां स्मृत्वा तिलदानेन जलदानेन वापि च ।
प्रेतस्य यमलोके वै निरस्यति तु यातनाः ।।८६।।
मातरो दुग्धदात्र्यो मे देववासा हि धेनवः ।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ।।८७।।
गोदानं परमं पुण्यं फलं च शाश्वतं यतः ।
कर्तव्यं नाऽवशिष्येत स्वर्गार्थं गोप्रदायिनः ।।८८।।
गावो दाने यमुद्दिष्टास्तारयन्ति हि तं जनम् ।
धारयन्ति बालकाँश्च वर्धयन्ति पयोऽमृतैः ।।८९।।
गावो वै मानवे लोके स्वर्गे सत्ये भवन्ति वै ।
ऐश्वरे चापि वैकुण्ठे गोलोके च भवन्ति हि ।।3.101.९०।।
अक्षरे भूरिशृंगाश्च गावोऽयासो वसन्ति वै ।
गावो यज्ञस्य यज्ञत्वं दैवतं द्युसदामपि ।।९ १ ।।
गावः प्रतिष्ठा भूतानां गावः पुण्यं परायणम् ।
गावः समासत सत्रं सिषासन्त्यः शफाँस्तथा ।।९२।।
शृंगाणि चापि दशमे मासि वेधास्ततो ददौ ।
तासां शृंगाण्यजायन्त यासां यादृङ्मतानि वै ।।९३।।
गावस्तेजो महद् दिव्यं पालयन्ति सुसाधवः ।
सुकृतिनः पुण्यभाजो गवां सेवारताः सुराः ।।९४।।
यत्र द्रुमा मिष्टरसा मधुस्रावफलान्विताः ।
मधुसुगन्धिपुष्पाश्च भूमिर्मणिमयी तथा ।।९५।।
यत्र काञ्चनभूभागाः सुखदाः कामदास्तथा ।
सर्वविधैरुत्पलैश्च भान्ति यत्र जलाशयाः ।।९६ ।।
केसरा यत्र वर्तन्ते सौरभाढ्या मरुद्गताः ।
षड्रसाः फलिनः स्तम्बाः शाकानि च मधूनि च ।।९७।।
मुक्ताफुल्ला वल्लयश्च सफलाश्चाऽमृतप्रदाः ।
सौवर्णा गिरयो यत्र नित्यनूतनशोभिनः ।।९८।।
नवरूपधरा नार्यो सेवन्ते मुक्तकोटिकाः ।
सर्वकामाः सरसाः सर्वभोगा भवन्ति च ।।९९।।
यत्र चान्दनारण्यानि रमन्ते तत्र गोप्रदाः ।
सर्वसंकल्पसमृद्धा निःशोका भाग्यवर्द्धिताः ।। 3.101.१ ००।।
विमानेषु विचित्रेषु महोद्यानेषु यान्ति च ।
मोदन्ते गोप्रदातार उपक्रीडन्ति सर्वशः ।। १०१ ।।
विहरन्ति स्त्रीजनैश्च पूज्यन्ते स्वर्गिभिस्तथा ।
मोदं प्रमोदमानन्दान् सुखानि भुञ्जतेऽन्वहम् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधूनां योगहीनस्य प्रेतस्योद्धरणे गोदानं हेतुरिति-गोमाहात्म्यादिनिरूपणनामैकाऽधिकशततमोऽध्यायः ।। १०१ ।।