लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०१८

विकिस्रोतः तः
← अध्यायः ०१७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८
[[लेखकः :|]]
अध्यायः ०१९ →

श्रीनारायण उवाच-
ब्रह्मणा योगमास्थाय समाधिमधिगम्य च ।
आत्मानं श्रीहरौ साक्षात् परे धाम्नि तदा प्रभौ ।। १ ।।
तादात्म्येन प्रयत्नेन समैकीकृत्य चार्थितम् ।
शान्तिप्रदा यथा सृष्टिर्भवेच्छान्ताश्च पूरुषाः ।। २ । ।
मोक्षदाश्च तथाऽन्येषां ब्रह्मभानपरिप्लुताः ।
सर्वेषां बोधकर्तारो निर्लेपा सात्त्विकोत्तराः ।। ३ ।।
ब्रह्मरूपाः सदा ब्रह्मभावनापरिसंभृताः ।
ब्रह्मानन्दपरिस्नाता ब्रह्ममूर्तिविचिन्तकाः ।। ४ ।।
गुरवो लोकसृष्टीनां धर्मसम्पत्समाश्रयाः ।
दैवेश्वरसमकक्षा आब्रह्माऽहत सर्पणाः ।। ५ ।।
पुत्रा भवेयुर्मे नाथ यैर्लोका सुखिनः सदा ।
इत्यभ्यर्थनमाज्ञाय परेण ब्रह्मणा तदा ।। ६ ।।
मुक्ताश्चत्वार आज्ञप्ताः पुत्रार्थं परमेष्ठिनः ।
संकल्पज्ञाश्चतुर्मुक्ता अक्षरब्रह्मधामतः ।। ७ ।।
लोकानतीत्य चैशाँश्च सत्यलोकमुपागताः ।
ब्रह्माऽपि व्युत्थितो योगाद् दृष्ट्वा मुक्ताँश्चतुःसमान् ।। ८ ।।
इमे मे मानसाः पुत्रा भवन्तु मोक्षहेतवः ।
इति संकल्प्य मुक्ताँस्तान् सुरूपान् पञ्चहायनान् ।। ९ ।।
जातमात्रान् ब्रह्मरूपान् ब्रह्मानन्दमयान् परान् ।
तेजोमण्डलकृच्छुभ्रवस्त्रान् स्थलाब्जसत्प्रभान् ।। 1.18.१० ।।
दिव्यान् सदैकमार्नौंश्चाऽऽब्रह्माण्डस्थितिजीवनान् ।
लब्ध्वा पुत्राँस्तु चतुरो बहुतोषमवाप ह ।। ११ ।।
नाम्ना ते मानसाः पुत्रा लोककल्याणहेतवः ।
सनकश्च सनन्दश्च सनतश्च सनातनः ।। १२।।
साधवस्ते साधुधर्माः पुण्याः पुण्यमयाः सदा ।
दर्शनाद् दोषहर्तारो दुःखशोकलयंकराः ।। १३ ।।
दयालवः क्षमाशीलाः सर्वसृष्टिहितेच्छवः ।
तितिक्षवश्वाऽनसूयाः शान्ता अनुदिताऽरयः ।। १४। ।
अनीर्ष्यवश्च निर्वैरा निमानाश्च विमत्सराः ।
मान्याश्च मानदाः सर्वप्रियसत्यगिरः सदा ।। १५। ।
निर्मदाः क्रोधलोभादिदोषहीना निरञ्जनाः ।
अहन्तागमताशून्या जितकामप्रवर्तनाः ।। १ ६।।
निर्दंभाः शुचयो दान्ताः ऋजवो मितभाषिणः ।
निर्द्वन्द्वाश्चाऽप्रमत्ताश्च धीराश्चैव जितेन्द्रियाः ।। १७।।
बोधपूर्णा आत्मनिष्ठा अपरिग्रहशालिनः ।
सर्वोपकारिणः श्रद्धाऽऽस्तिक्यभक्तिगुणाश्रयाः ।। १८ ।।
उदाराश्च तपोनिष्ठा निरपेक्षपरिग्रहाः ।
पैशुन्यस्तैन्यरहिताः परगुप्ताऽप्रकाशकाः ।। १९।।
जितशारीरभावाश्च सन्तुष्टाः स्थिरबुद्धयः ।
सुखदुःखसमास्तृष्णारहितास्तोषणान्विताः ।।1.18.२० ।।
परनिन्दादिरहिता आत्मवृत्तिसमाश्रिताः ।
दैवीसम्पत्समायुक्ता धर्मवंशनिवासिनः ।।२१।।
हरिज्ञानमहापूरनिधयो ब्रह्मसदृशाः ।
हरेर्भक्तिं विना येषां क्षणो याति न निष्फलः ।।२२।।
श्रवणमनन निदिध्यासनादिसमाश्रयाः ।
एवंलक्षणसम्पन्नाः सन्तस्ते सनकादयः ।।।२३।।
कर्मणा मनसा वाचा विशुद्धेनाऽन्तरात्मना ।
अनन्यमनसो भक्तिं नित्यं कुर्वन्ति वै हरेः ।।२४।।
प्रपद्य परया भक्त्या ज्ञानयुक्तेन तेजसा ।
विराजन्मूर्तयो दिव्याः सौम्यभावसुदर्शनाः ।।२५।।
ऋद्धिसिद्धिनिधियोगान् तृणवद् गणयन्ति ते ।
आत्मानन्दमहामग्ना ब्रह्मरूपाश्च मोक्षदाः ।।२६।।
संसारदावदग्धानां दर्शनामृतवर्षणाः ।
भाविजीवसमूहानां गुरवो मुक्तिदायकाः ।।।२७।।।
पूर्वजाः साधुवंशानां तारका ब्रह्मघातिनाम् ।
सृतयो विपथगानां दृष्टान्ता ब्रह्मचारिणाम् ।।२८ ।।
आश्रयाः सर्वविद्यानां बीजानि श्रेयसां तथा ।
निधयः सर्वशास्त्राणां रूपाणि सात्त्वनात्मनाम् ।।२९।।
आश्रयाः सर्वसिद्धीनां प्रश्रयाः शरणार्थिनाम् ।
मोक्षदास्तु मुमुक्षूणां फलदाः सर्वकर्मिणाम् ।।1.18.३०।।
सदाशिषां प्रेरकाश्च मण्डनं ब्रह्मवर्चसाम् ।
तपः साक्षात् तपोवतां संयमा यमिनां तथा ।।३ १ ।।
सदा दिव्याः पञ्चवर्षा मूर्तयः कोमलान्तराः ।
यौवनोद्भेदरहिता जरामरणवर्जिताः ।।३२।।
चत्वारो देहतो बाला वृद्धास्तु ज्ञानतो मताः ।
पितरं स्वमजं नत्वा प्रोचुः कि करवाम शम् ।।३३।।
तदा तु ब्रह्मणा ते वै संस्कृता ब्रह्मवारिभिः ।
उपनीताः कृताश्चाथ नैष्ठिका ब्रह्मचारिणः ।।३४।।
स्थापिता ब्रह्मलोके ते सत्ये व्योम्नि सुमण्डले ।
पुण्ये संकल्पजे रम्ये विमाने कामगे परे ।।३५।।
महारुद्रपुरी यत्र स्तरे व्योम्नि सुवर्तते ।
तत्र स्तरे समे तेषां कृते धाम सुकल्पितम् ।।३६।।
दिव्य सर्वर्द्धिसम्पन्नं स्वेष्टसंलब्ध्युपकृतिम् ।
संकल्पोत्थफलपुष्पमञ्जरीशालिवृक्षकम् ।। ३७।।
पुण्यतत्त्वसमुत्पन्नसमीहामात्रलब्धिकम् ।
भोग्यभोगोपकरणखानपानादिवस्तुकम् ।।३८।।
पुण्यं प्रकाशं भवनं वनाधिष्ठितसौरभम् ।
उद्यानोपवन क्षेत्रोषधिरसायनान्वितम् ।।३९।।
सौवर्णस्तु रसस्तत्र पावनस्तृप्तिकारकः ।
राजतं तु जलं कल्पनदीजन्यं सुखावहम् ।।1.18.४० ।।
ब्रह्मकुण्डाः शीतकुण्डा वह्निकुण्डाः स्वभावजाः ।
सर्वदा व्ययनाशादिरहिता वाडवार्थदा ।।४१ ।।
ब्रह्मवृक्षमहापर्णकुटिराणि महान्ति च ।
योगिवाससमर्हाणि तापसार्थकृतानि च ।।४२।।
तत्र संकल्पजाऽनन्ताः सनकादिसमाः शुभाः ।
ज्ञानभक्तिधनाढ्या वै वर्तन्ते बालविग्रहाः ।।४३।।
तादृशं तद्विमानन्तु धामोद्यानमयं कृतम् ।
वैहायसं यथाकामगतिकं सत्यसंग्रहम् ।। ४४।।
शातकौम्भं शतभौमं विशालं लक्षयोजनम् ।
सभाशालाविहाराग्निहोमादिभिन्नभूमिकम् ।।४५।।
एतादृशं निवासार्हं धाम निर्माय ब्रह्मणा ।
कुमारेभ्यश्चतुर्भ्यस्तदर्पितं वासलिप्सया ।।४६।।
अथ ज्ञानं प्रदातुं वै ब्रह्मणा तु विचारितम् ।
ध्यातो हरिः परंब्रह्म तत्त्वज्ञानाय स प्रभुः ।।४७।।
तावच्छ्रीहरिणा तत्र प्रेरिता वेदपूरुषाः ।
ब्रह्मधाम्नः समागत्य ब्रह्माग्रे समुपस्थिताः ।।४८।।।
मूर्तिमन्तः स्वयं दिव्या ज्ञानविज्ञानसंभृताः ।
पितामहे लयं प्राप्ता विद्यारूपाः प्रकाशकाः ।।४९।।
यत्र ज्ञानानि सर्वाणि सर्वसृष्टिकृतानि वै ।
सर्वमोक्षप्रदान्यत्र परत्र सुखदानि च ।।1.18.५०।।
धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थकाः ।
सन्ति यत्र सदा वर्ण्यास्तान्वेदान् विविधानजः ।।५१ ।।
तेभ्यो दातुं मनश्चक्रे, विधिवत्समपाठयत् ।
चत्वारो ब्रह्म पुत्रास्ते वेदानधीत्य कृत्स्नशः ।५२।।
नित्यं रक्षन्ति विज्ञानं वैदिकं पाठयन्ति च ।
तत्तत्पठनयोग्याँश्च कोटिशो नैष्ठिकान्पुनः ।।५३ ।।
शिष्याँश्च मानसान् चक्रे पञ्चवर्षान सनातनान् ।
सनकादिसमप्रज्ञरूपतेजोबलादिकान् ।।५४।।
सनकादिसमवासभोग्यैश्वर्यर्द्धिविग्रहान् ।
ब्रह्मचर्यव्रतपरान् दिव्यान् पुण्यमयान् परान् ।।५५।।
सनातनान् सुपुत्राँश्च वेदविज्ञानवारिधीन् ।
तान्सर्वांस्तत्र सत्ये वै धाम्नि सनकसंश्रिते ।।५६।।
सतः साधुगुणान् सर्वान् वासयामास सात्त्विकान् ।
मानसानपरामेयाँस्तान् सनातनविग्रहान् ।।५७।।
समावस्थगुणरूपानाशीर्भिः समयोजयत् ।
आदिसर्गादाप्रलयादेतस्याऽण्डस्य तेऽन्तरे । ।।५८।।
वेदविज्ञाननिधयस्तिष्ठन्ति वेदरक्षकाः ।
इति कार्यं परं कृत्वा ब्रह्मा तोषमगात्पुनः ।।५९। ।
क्षणं ब्रह्मपरं ध्यात्वाऽऽत्मानमाश्रित्य संस्थितः ।
सृष्टिं विलोक्य सुखदां जन्मसाफल्यमास्थितः । ।1.18.६ ० । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-सन्ताने सनकादिमानससृष्टितद्गुणनिवासा-दिवेदप्राकट्यादिनिरूपणनामाऽष्टादशोऽध्यायः । । १८।।