योगचूडामण्युपनिषत्
(योगचूडामणि उपनिषद् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation
Jump to search
- ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥
- सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया ।
- कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः ॥ १॥
- आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
- ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ २॥
- एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ।
- षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥ ३॥
- स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् ।
- चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् ॥ ४॥
- नाभौ दशदलं पद्मं हृदये द्वादशारकम् ।
- षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा ॥ ५॥
- सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि ।
- आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ६॥
- योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ।
- कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् ॥ ७॥
- तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।
- तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ॥ ८॥
- नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् ।
- तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् ॥ ९॥
- त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् ।
- समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥ १०॥
- तस्मिन्दृष्टे महायोगे यातायातो न विद्यते ।
- स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः ॥ ११॥
- स्वाधिष्ठाश्रयादस्मान्मेढ्रमेवभिधीयते ।
- तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया ॥ १२॥
- तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् ।
- द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥ १३॥
- तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति ।
- ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत् ॥ १४॥
- तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ।
- तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता ॥ १५॥
- प्रधानाः प्राणवाहिन्यो भूयस्तासु दश स्मृताः ।
- इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा ॥ १६॥
- गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
- अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥ १७॥
- एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा ।
- इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता ॥ १८॥
- सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ।
- दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ॥ १९॥
- यशस्विनी वामकर्णे चानने चापुअलम्बुसा ।
- कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी ॥ २०॥
- एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् ।
- इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः ॥ २१॥
- सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ।
- प्राणापानसमानाख्या व्यानोदानौ च वायवः ॥ २२॥
- नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।
- हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥ २३॥
- समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।
- व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः ॥ २४॥
- उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा ।
- कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे ॥ २५॥
- न जहाति मृतं वापि सर्वव्यापी धनञ्जयः ।
- एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः ॥ २६॥
- आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः ।
- प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥ २७॥
- प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गछति ।
- वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते ॥ २८॥
- रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः ।
- गुणबद्धस्तथा जीवः प्राणापानेन कर्षति ॥ २९॥
- प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति ।
- अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति।
- ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् ॥ ३०॥
- हकारेण बहिर्याति सकारेण विशेत्पुनः।
- हंसहंसेत्यमुं मत्रं जीवो जपति सर्वदा ॥ ३१॥
- षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः।
- एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा ॥ ३२॥
- अजपानाम गायत्री योगिनां मोक्षदा सदा ।
- अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ३३॥
- अनया सदृशी विद्या अनया सदृशो जपः।
- अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥ ३४॥
- कुण्डलिन्या समुद्भूता गायत्री प्राणधारिणी ।
- प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् ॥३५॥
- कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः ।
- ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥ ३६॥
- येन द्वारेण गन्तव्यं ब्रह्मद्वारं मनोमयम् ।
- मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥ ३७॥
- प्रबुद्धा वह्नियोगेन मनसा मरुता सह ।
- सूचिवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया ॥ ३८॥
- उद्घाटयेत्कवाटं तु यथाकुञ्चिकया गृहम् ।
- कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ ३९॥
- कृत्वा संपुटितौ करौ दृढतरं बध्वा तु पद्मासनं गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम् ।
- वारंवारमपानमूर्ध्वमनिलं प्रोच्च्हारयेत्पूरितं मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ४०॥
- अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा ।
- कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥४१॥
- ब्रह्मचारी मिताहारी योगी योगपरायणः ।
- अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ ४२॥
- सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ।
- भुञ्जते शिवसंप्रीत्या मिताहारी स उच्यते ॥ ४३॥
- कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृतिः ।
- बन्धनाय च मूढानां योगिनां मोक्षदा सदा ॥ ४४॥
- महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् ।
- मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् ॥ ४५॥
- पार्ष्णिघातेन संपीड्य योनिमाकुञ्चयेद्दृढम् ।
- अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते ॥ ४६॥
- अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः ।
- युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७॥
- ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः ।
- ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी ॥ ४८॥
- उदरात्पश्चिमं ताणमधोनाभेर्निगद्यते ।
- ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते ॥ ४९॥
- बध्नाति हि शिरोजातमधोगामि नभोजलम् ।
- ततो जालन्धरो बन्धः कष्टदुःखौघनाशनः ॥ ५०॥
- जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे ।
- न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥ ५१॥
- कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
- भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ५२॥
- न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ।
- न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ५३॥
- पीड्यते न च रोगेण लिख्यते न स कर्मभिः ।
- बाध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् ॥ ५४॥
- चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः ।
- तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ॥५५॥
- बिन्दुमूलशरीरणि शिरास्तत्र प्रतिष्ठिताः ।
- भावयन्ती शरीराणि आपादतलमस्तकम् ॥ ५६॥
- खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
- न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च ॥ ५७॥
- यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ।
- यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्च्हति ॥ ५८॥
- ज्वलितोऽपि यथा बिन्दुः संप्राप्तश्च हुताशनम् ।
- व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया ॥ ५९॥
- स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ।
- पाण्डरं शुक्लमित्याहुर्लोहिताख्यं महारजः ॥ ६०॥
- सिन्दूरव्रातसङ्काशं रविस्थानस्थितं रजः ।
- शशिस्थानस्थितं शुक्लं तयोरैक्यं सुदुर्लभम् ॥ ६१॥
- बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः ।
- उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ६२॥
- वायुना शक्तिचालेन प्रेरितं च यथा रजः ।
- याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा ॥ ६३॥
- शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण सङ्गतम् ।
- तयोः समरसैकत्वं यो जानाति स योगवित् ॥ ६४॥
- शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः ।
- रसानां शोषणं चैव महामुद्राभिधीयते ॥ ६५॥
- वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्घनिणा हस्ताभ्यामनुधारयन्प्रसरितं पादं तथा दक्षिणम् ।
- आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचयेत्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥ ६६॥
- चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः ।
- या तुल्या तु भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ६७॥
- नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
- अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते ॥ ६८॥
- क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः ।
- तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ६९॥
- कथितेयं महामुद्रा महासिद्धिकरी नृणाम् ।
- गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ७०॥
- पद्मासनं समारुह्य समकायशिरोधरः ।
- नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥ ७१॥
- ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातमनादिनिधनमेकं तुरीयं यद्भूतं भवद्भविष्यत्परिवर्तमानं सर्वदाऽनवच्छिन्नं परं ब्रह्म तस्माज्जाता परा शक्तिः स्वयंज्योतिरा-त्मिका । आत्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । एतेषां पञ्चभूतानां पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति । तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्ति-स्थितिलयकर्तारः । राजसो ब्रह्मा सात्विको विष्णुस्तामसो रुद्र इति एते त्रयो गुणयुक्ताः । ब्रह्मा देवानां प्रथमः संबभूव । धाता च सृष्टौ विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति प्रथमजा बभूवुः । एतेषां ब्रह्मणो लोका देवतिर्यङ्ग रस्थावराश्च जायन्ते । तेषां मनुष्यादीनां पञ्चभूतसम-वायः शरीरम् । ज्ञानकर्मेन्द्रियैर्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्ताहङ्कारैः स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते । ज्ञानकर्मेन्द्रियैर्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिश्च सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते । गुणत्रययुक्तं कारणम् । सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते । जाग्रत्स्वप्नसुषुप्तितुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतयश्चत्वारः पुरुषा विश्वतैजस-प्राज्ञात्मानश्चेति । विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तया प्राज्ञः सर्वसा-क्षीत्यतः परः ॥ ७२॥
- प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषु भोगतः ।
- अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः ॥ ७३॥
- अकार उकारो मकारश्चेति त्रयो वर्णास्त्रयो वेदास्त्रयो लोकास्त्रयो गुणास्त्रीण्यक्षराणि त्रयः स्वरा एवं प्रणवः प्रकाशते ।
- अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु ।
- उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः ॥ ७४॥
- विराड्विश्वः स्थूलश्चाकारः । हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः । कारणाव्याकृतप्राज्ञश्च मकारः । अकारो राजसो रक्तो ब्रह्म चेतन उच्यते । उकारः सात्त्विकः शुक्लो विष्णुरित्यभिधीयते ॥ ७५॥
- मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते ।
- प्रणवात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः ॥ ७६॥
- प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत् ।
- अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः ॥ ७७॥
- मकारे लीयते रुद्रः प्रणवो हि प्रकाशते ।
- ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः ॥ ७८॥
- एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् ।
- अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् ॥ ७९॥
- तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
- प्रणवस्य ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते ॥ ८०॥
- ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मतः ।
- ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् ॥ ८१॥
- जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते ।
- सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् ॥ ८२॥
- हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् ।
- सकारो ध्यायते जन्तुर्हकारो हि भवेद्धृवम् ॥ ८३॥
- इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते ।
- ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः ॥ ८४॥
- भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः ।
- यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ८५॥
- क्रिया इच्च्हा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी ।
- त्रिधा मात्रास्थितिर्यत्र तत्परं ज्योतिरोमिति ॥ ८६॥
- वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् ।
- मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति ॥ ८७॥
- शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा ।
- न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥ ८८॥
- चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् ।
- योगी स्थाणुत्वमाप्नोति ततो वायुं निरुन्धयेत् ॥ ८९॥
- यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति ।
- मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् ॥ ९०॥
- यावद्वायुः मरुत् देहे तावज्जीवो न मुञ्चति ।
- यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः ॥ ९१॥
- अल्पकालभयाद्ब्रह्मन्प्राणायमपरो भवेत् ।
- योगिनो मुनश्चैव ततः प्राणान्निरोधयेत् ॥ ९२॥
- षड्विंशदङ्गुलिर्हंसः प्रयाणं कुरुते बहिः ।
- वामदक्षिणमार्गेण प्राणायामो विधीयते ॥ ९३॥
- शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् ।
- तदैव जायते योगी प्राणसंग्रहणक्षमः ॥ ९४॥
- बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
- धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् ॥ ९५॥
- अमृतोदधिसंकाशं गोक्षीरधवलोपमम् ।
- ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् ॥ ९६॥
- स्फुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् ।
- ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् ॥ ९७॥
- प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया ।
- सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः ॥ ९८॥
- यथेष्टधारणं वायोरनलस्य प्रदीपनम् ।
- नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ९९॥
- प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् ।
- एकश्वासमयी मात्रा ऊर्ध्वाधो गगने गतिः ॥ १००॥
- रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।
- प्राणायामो भवेदेवं मात्राद्वादशसंयुतः ॥ १०१॥
- मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ ।
- दोषजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा ॥ १०२॥
- पूरकं द्वादशं कुर्यात्कुम्भकं षोडशं भवेत् ।
- रेचकं दश चोङ्कारः प्राणायामः स उच्यते ॥ १०३॥
- अधमे द्वादश मात्रा मध्यमे द्विगुणा मता ।
- उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः ॥ १०४॥
- अधमे स्वेदजननं कम्पो भवति मध्यमे ।
- उत्तमे स्थानमाप्नोति ततो वायुं निरुन्धयेत् ॥ १०५॥
- बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् ।
- नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥ १०६॥
- द्वाराणां नव संनिरुध्य मरुतं बध्वा दृढां धारणांनीत्वा कालमपानवह्निसहितं शक्त्या समं चालितम् ।
- आत्मध्यानयुतस्त्वनेन विधिना विन्यस्य मूर्ध्नि स्थिरं यावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते ॥ १०७॥
- प्राणायामो भवेदेवं पातकेन्धनपावकः ।
- भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा ॥ १०८॥
- आसनेन रुजं हन्ति प्राणायामेन पातकम् ।
- विकारं मानसं योगी प्रत्याहारेण मुञ्चति ॥ १०९॥
- धारणाभिर्मनोधैर्यं याति चैतन्यमद्भुतम् ।
- समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥ ११०॥
- प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः ।
- प्रत्याहारद्विषट्केन जायते धारणा शुभा ॥ १११॥
- धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः ।
- ध्यानद्वादशकेनैव समाधिरभिधीयते ॥ ११२॥
- यत्समाधौ परंज्योतिरनन्तं विश्वतोमुखम् ।
- तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते ॥ ११३॥
- संबद्धासनमेढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुट द्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ।
- बध्वा वक्षसि बह्वयानसहितं मूर्ध्नि स्थिरं धारयेदेवं याति विशेषतत्त्वसमतां योगीश्वरास्तन्मना: ॥ ११४॥
- गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् ।
- घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता ॥ ११५॥
- प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ।
- प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः ॥ ११६॥
- हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः ।
- भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् ॥ ११७॥
- यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः ।
- तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ ११८॥
- युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं प्रपूरयेत् ।
- युक्तंयुक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् ॥ ११९॥
- चरतां चक्षुरादीनां विषयेषु यथाक्रमम् ।
- यत्प्रत्याहरणं तेषां प्रत्याहरः स उच्यते ॥ १२०॥
- यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् ।
- तृतीयङ्गस्थितो योगी विकारं मनसं हरेत् । इत्युपनिषत् ॥ १२१॥
- ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि ते मयि सन्तु ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
इति योगचूडामण्युपनिषत्समाप्ता