मुख्यसमस्याः

विकिस्रोतः तः

प्रस्तावना[सम्पाद्यताम्]

स्वतन्त्रयप्राप्त्यनन्तरं पण्चाशत्वर्षत्मकविकासयात्रावां भरतेन अनेकाः सिद्भ्यः समवाप्ताः । तासु समस्यासु साम्प्रतं दरिद्रता, निर्व्यवसार्यताविषये विचारः क्रियते । तदूभे समस्ये भारतस्यात्यन्तमहत्तवपरिपूर्ण विद्येते । तथा तु समाजे प्राथमिकानिवार्यरूपेण प्रापणीयत्वेन भोजनभूषारोग्यावासशिक्षादि वर्तन्ते । एभिर्वण्चतदारूनव्यापकस्थितौ संस्थिताः जनाः दरिद्रता समस्याग्रस्ताः इति कथ्यन्ते ।

दरिद्रार्थः[सम्पाद्यताम्]

परिपूर्णारोग्यप्रद-संतोषप्रद-रुच्यनुसाराअ अहारप्राप्तावसमर्थता, अल्पक्किसितविस्तारे निवासः विविधैः रोगैः प्रताडितायस्था दरिद्रता इति कथ्यते । गुजरातराज्ये दरिद्रताक्रान्तानां जनानां प्रमणं 14.07 अस्ति । अर्थात् 67.89 लक्षपरिमिता; जनास्सन्तिः दरिद्रताग्रस्ताः गुर्जरराज्ये ।

दरिद्रतामापनम्[सम्पाद्यताम्]

अतः एताद्रूशानां यः जनः प्रतिदिनं पोषणक्षमाहारप्राप्तासमधौ भवति सः दरिद्रः । दरिद्रताक्रान्तानां जनानां यथार्थ गणना यथा स्यात् तथाविधम् आयोजनं काले-काले कर्त्त्व्याम् । तत्रैकः केनाप्येकेन कुटुम्बेन विविधवस्तुनां क्रयणार्थक्रुतव्ययेन । द्वितीयन्तुप्रकारः कौटुम्बिकायेन । 

निरपेक्षत्वं दरिद्रत्वम्[सम्पाद्यताम्]

नियतकाले मानवस्य आवश्यकतानुसारं धनस्यनिर्णयः आयपरिमाणकः क्रुतोअस्ति । मानवेन स्वकीयास्तित्वर क्षायैतत्कालिनापर्णार्नर्णितमुल्येनावश्यकवस्त्रुनां खाद्यादिकानां पदार्थानां पूर्तये धनस्यावश्यकता भवति । किन्तु तत व्ययः आयुमनुस्रुत्य करणीयं भविष्यति । किन्तु तदर्थ तत्वपदार्थानां प्रमाणम् आवश्यकतातः न्यूनं चेतदा तेषां क्रुते निरपेक्षदरिद्रत्वमिति कथ्यते । एनां स्थितिमेव "दरिद्रतारेखा" इत्यत्युच्यते ।

सापेक्षत्वं दरिद्रत्वम्[सम्पाद्यताम्]

अल्पायप्रापयितुणां क्रयविक्रयशक्तिरपि अल्पैव भवति । तदर्थमेव ते अल्पायप्रापयितारः अल्पवस्तुनां पदर्थानां क्रयणं कुर्वन्ति । तदर्थमेव ते सापेक्षदरिद्राः इत्युच्यन्ते ।एतदेव सापेक्षत्वं दरिद्रत्वमिति । देशेअस्मिन् 5 तः 10% जनसंख्यायः आयः जीवनस्तरस्य च तुलना न्युनाययुक्त जनौभ्यः साकः क्रियते तदा अल्पायाः जनाः सापेक्षदरिद्रतापरिपुर्णाः इति निगदितुं शक्यन्ते । माननेः (सरेराश) आदेन सापेक्षदरिद्रत्वं घ्नतुं शक्यते ।

3rd page

ग्राम्यविस्तारविकासेलाभे च असमानविभाजनम्[सम्पाद्यताम्]

वैकल्पिकव्यबसायस्य व्यदस्थायाः अभावेन प्रायः ग्रामिणः क्रुषिकर्मनिरतास्सन्ति । भारतेस्थितसुखसम्रुद्धिसम्यन 3% धनिकानां पार्ष्र्वे 26% परिमिता क्रुषिभुः वतति । 55% दिनक्रुषकानां पार्श्वे विद्यन्ते । अनेन प्रकारेणायोजनकार्यक्रमान्तर्गत लाभानां विषये प्रायः धनिकाः एव अधिकलाभान्दिताः भदन्ति किन्तु दीनाः विशेष लाभाभावे दुर्वलाः अल्यधनाः च भवन्ति । अनेनैव प्रकारेण क्रुषकानां पार्श्वि क्रुषियंत्राणान्  अभावः क्रुषिश्वेत्राणष्टमभावः, साक्षरताभावः, संगठनाभावः, दरिद्रयते । एभिः कारणैः ग्रामिणः विकासाय प्रायः विन्चिताः सन्ति । 

दरिद्रतानिवारणेपायाः[सम्पाद्यताम्]

सर्वकारदुरा दरिद्रतानिवषणाय "निर्धनतोन्मूलनकार्यक्रमः" एतन्नामाख्व्याः कार्यक्रमः र्चितोअस्ति । एतस्योद्रेशः वतति । यत्दरिद्रतापन्नाः क्रुद्रुम्बाना व्ययसायं प्राप्नुयुः । एतस्य नाम (प्रोपर्ये एलियोशन प्रोगार्म- PAP) इति वर्तते । एतस्य च प्रकारद्रंय दर्तते ।

                   (1) स्वव्यवसायकार्यक्रमाः ।
                   (2) वेतनयुक्त व्यबसायः ।
अत्राअपि प्रथम प्रकारस्य प्रकारदुयं विद्यते । यथा -
(अ) सुवर्णजयन्तिग्रामिणस्वव्यवसाययोजना (SGSY) - एतस्याः योजनायाः मानदण्डानुसारं दरिद्रतारेखाक्रान्तानां जनानां प्रशिक्षणं, कोषागार द्वारा आर्थिकसहायप्रदानम् व्यवसायिकासाय विदिधसहायताकरणमेतत्सर्यं उध्रेश्यपरंकं विद्यते । 
 (ब) सुवर्णजयन्तिनगरव्यवसाययोजना (SJSRY) - एतस्याः आयोजनायाः मानदण्डानुसारं 18 तः 35 वर्षियाः शिक्षितनिर्व्ययसायितानां क्रुते लाभोपलच्विः, नगरस्य दरिद्रतापन्नाः नारीणां: बालकानाण्च सर्वाद्गीणविकासाय प्रयत्नाः कर्तव्याः भविष्यन्ति ।

वेतनयुक्त व्यवसाय कार्यक्रमः[सम्पाद्यताम्]

 अस्य कार्यक्रमस्य अनुसारं व्यवसायानुरूपं आर्थिकसहायता प्रदानम् । एतस्यापि प्रकारत्रयं विद्यते । यथा -
       (क) जवाहरग्रामरोगारयोजना (JGSY)
       (ख) सम्पूर्णग्रामिणरोजगारयोजना (SGRY)
       (ग) प्रधानमन्त्रिग्रामोद्धारयोजना (PMGY)

निर्व्यवसायित[सम्पाद्यताम्]

 एषा समस्या सुदिर्धकलिना गाम्भीरा च वर्तते । यस्य जनस्य पार्क्ष्वे कार्यकरणसामार्ध्य बुद्धि- शक्ति- पात्रता - योग्यता च विद्यते सः प्रवर्तमानधारागतवेतनकार्यकर्तुमुत्साहित तो भवति । एतस्याः निर्व्यवसायतापाः सप्तप्रकाराः सन्ति । यथा च -
                1) चक्रीयनिर्व्यवसायित्वम्।
                2) घर्षणजन्यनिर्व्यवसायित्वम्।
                3) आयोजनगतनिर्व्यवसयित्वम्।
               4) स्त्रुतुकालानुरूपं निर्व्यवसावित्वम्।
               5)प्रचछन्न (अप्रत्यक्ष) निर्व्यवसायित्वम्।
               6) औद्योगिकनिर्व्यवसायित्वम्।
               7) शिक्षितनिर्व्यवसायित्व ण्च ।
"https://sa.wikisource.org/w/index.php?title=मुख्यसमस्याः&oldid=93215" इत्यस्माद् प्रतिप्राप्तम्