मार्कण्डेयपुराणम्/विषयानुक्रमणिका

विकिस्रोतः तः

१. जैमिनेः महाभारतविषयकप्रश्नं, मार्कण्डेयेन वप्वप्सरायाः शापकथनम् ५४
२. चटकचतुष्टयस्य उत्पत्तिः ६६
३. शमीकमुनिसमीपे पक्षिभिः निजशापवृत्तान्तकथनम्, विन्ध्यप्राप्तिवर्णनम् ८६
४. चटकगणसमीपे जैमिनेः चत्वारि प्रश्नाः, पक्षिभिः चतुर्व्यूहावतारविधि वर्णनम् ५९
५. द्रौपद्या पंचपतिप्राप्तिकारणम्, इन्द्रविक्रिया वर्णनम् २६
६ बलदेवस्य ब्रह्महत्याजनित पापक्षालनार्थं तीर्थयात्रायाः कारणवर्णनम् ३७
७ द्रौपदेयानां उत्पत्ति-वर्णनम्, द्रौपदेयानां अविवाहितावस्थायां मृत्युप्राप्तेः कारणवर्णनम् ६९
८. हरिश्चन्द्रोपाख्यानम् २८६
९. आडिबक युद्ध-कथनम् ३३
१० प्राणिनां जन्मादिविषयक प्रश्नः, पितापुत्र संवादे मृत्युदशा-वर्णनम् ९७
११. गर्भस्थिति वर्णनम् ३२
१२. महारौरव नरक वर्णनम् ४८
१३. पिता-पुत्रयोः संवादम्, यमदूत – विदेहराज वार्ता २१
१४. स्वकर्मभुक्ति वर्णनम् ९६
१५. कर्मविपाकः, नरक उद्धार वर्णनम् ८२
१६. पतिव्रतामाहात्म्यम्, अनसूयया वरलाभः, चन्द्र, दत्तात्रेय एवं दुर्वासानां उत्पत्तिः, कार्त्तवीर्यार्जुनं प्रति गर्गमुनेः उपदेशः, दत्तात्रेयमाहात्म्यम् १८३
१७. दत्तात्रेयोपाख्यानम् – कार्त्तवीर्यं प्रति दत्तात्रेयस्य अनुग्रहः ४३
१८. मदालसोपाख्यानम् - कुवलयाश्वेन कुवलय अश्वस्य प्राप्तिः ५८
१९. कुवलयाश्वस्य पातालगमनम्, मदालसापरिणयः, पातालकेतोः दैत्यस्य वधः १०६
२०. कुवलयाश्व-वर्णनम् - मदालसावियोगः ५१
२१. तपःप्रभावात् अश्वतराय मदालसाप्राप्तिः, कुवलयाश्वस्य पातालप्रवेशनम् ११८
२२ पातालनिर्गम-वर्णनम्, कुवलयाश्वेन पुनः मदालसाप्राप्तिः ४६
२३. मदालसायाः पुत्रोल्लापनम्, प्रवृत्तिमार्गानुशासनम् ६२
२४. राज्यधर्मकथनम् ३४
२५ वर्णाश्रमधर्मकीर्त्तनम् ३७
२६ गार्हस्थ्यधर्मनिरूपणम् ४८
२७ नित्यनैमित्तिकादिश्राद्धकल्पनम् २५
२८ पार्वणश्राद्धकल्प वर्णनम् ६७
२९ श्राद्धकल्पवर्णनम् – श्राद्धेषु प्रशस्ताप्रशस्तनिरूपणम् ३९
३०. अलर्कानुशासनम्, काम्यश्राद्धफलकथनम् १७
३१. सदाचार-वर्णनम् १२१
३२. धर्माधर्म, वर्ज्यावर्ज्य निरूपणम् ९७
३३. मदालसोपाख्यानम् – अलर्केण शासनयुक्त अङ्गुलीयकप्राप्तिः १०
३४. अलर्कस्य आत्मविवेकः ४३
३५ दत्तात्रेयतः अलर्कस्य योगपृच्छा २०
३६ योगनिरूपणम् ६५
३७. योगसिद्धि ४२
३८. योगिचर्य्या २६
३९. ओङ्कारस्वरूपकथनम् १७
४०. अलर्कनिर्वेद-वर्णनम्, अरिष्टकथनम् ८३
४१. अलर्कस्य योगसिद्धिः, जडोपाख्यान वर्णनम् ४३
४२. ब्रह्माण्ड एवं ब्रह्मोत्पत्ति कथनम् ७३
४३. व्रह्मायुप्रमाण वर्णनम् ४४
४४. प्राकृतवैकृतसृष्टिकथनम् ३७
४५. देवादीनां सृष्टिप्रकरणम् ४५
४६ मिथुनसृष्टि एवं स्थानकल्पना ८०
४७. यक्षानुशासनम् ९७
४८ दौःसहोत्पत्तिः १२३
४९ रुद्रसर्गाभिधानम् ३१
५०. स्वायम्भुव मन्वन्तरकथनम् ४३
५१ जम्बूद्वीप वर्णनम् ३२
५२ जम्बूद्वीपस्य खण्ड (पर्वतानां) वर्णनम् २३
५३ गङ्गावतरण वर्णनम् २६
५४. भारतवर्षविभागः - नद्यादीनां वर्णनम् ६४
५५. भारतीयकूर्मनिवेश वर्णनम् ८१
५६. उत्तरकुरु वर्णनम् - भद्राश्वादिवर्षवर्णनम् २९
५७. भुवनकोश वर्णनम् - किम्पुरुषादिवर्षवर्णनम् १५
५८. स्वारोचिषमन्वन्तरारम्भः - ब्राह्मणवरूथिनी संवादः ७९
५९ कलिवरूथिनीसमागमः ३१
६० स्वरोचेः जन्म, मनोरमा सह विवाहः ६५
६१ मनोरमायाः सखीद्वय संगे स्वरोचेः विवाहः १९
६२. चक्रवाकी एवं मृगकृत स्वरोचेः तिरस्कारम् २९
६३. स्वारोचिषमनोः उत्पत्तिः ४२
६४ स्वारोचिष मन्वन्तरकथनम् ७
६५. निधि निर्णयम् ४६
६६. उत्तमेन नृपेण स्वभार्यात्यजनम्, द्विजभार्या अन्वेषणम्, ऋषि-दर्शन-वर्णनम् ७०
६७ ब्राह्मण-भार्यानयनम् ३९
६८. औत्तम मन्वन्तर-वर्णनम् – ऋषिणा साकं उत्तमस्य कथोपकथनम् २९
६९. औत्तम मन्वन्तर-वर्णनम् – औत्तममनोः उत्पत्तिः ४२
७०. औत्तम मन्वन्तर-वर्णनम् १६
७१ तामसमन्वन्तर-वर्णनम् ६१
७२. रैवतमन्वन्तर वर्णनम् ७७
७३ षष्ठ चाक्षुषमन्वन्तर वर्णनम् ५९
७४. वैवस्वत-मन्वन्तरारम्भः – वैवस्वतमनोः उत्तपत्तिः, विश्वकर्मणा सूर्यस्य शातनम् ४२
७५. वैवस्वतोत्पत्ति वर्णनम् – देव – ऋषिगणकृत सूर्यस्तवनम्, अश्विनौः एवं रेवन्तस्य उत्पत्तिः ३५
७६ वैवस्वत-मन्वन्तर-वर्णनम् १३
७७. सावर्णिकमन्वन्तर वर्णनम् – मन्वन्तरस्य ऋष्यादिकम् ११
७८/८१. मधु-कैटभ-वध वर्णनम् ७८
७९. देवीमाहात्म्य का वर्णन - महिषासुरसैन्यवधम् ७०
८० महिषासुर-वध वर्णनम् ४४
८१ देवीमाहात्म्य वर्णनम् - शक्रादिकृतदेवीस्तवम् ३८
८२ देवीमाहात्म्य-वर्णनम् – शुम्भस्य दूतस्य देव्यै कथोपकथनम् ७९
८३ धूम्रलोचन-वध-वर्णनम् २०
८४ चण्ड-मुण्ड-वध वर्णनम् २६
८५ रक्तबीज-वध वर्णनम् ६१
८६ निशुम्भ-वध वर्णनम् ३९
८७ शुम्भ वध वर्णनम् २८
८८ नारायणीस्तुति-वर्णनम् ५१
८९ शुम्भ-निशुम्भ-वधम्, देवेभिः देव्यै वरप्रदानम् ३८
९० देवीमाहात्म्य-वर्णनम् – देव्या सुरथ एवं वैश्येभ्यः वरप्रदानम् १७
९१ दक्षसावर्ण, ब्रह्मसावर्ण, धर्मसावर्ण, रुद्रसावर्ण एवं रौच्य मन्वन्तरकथनम् ३१
९२ रुचये पितृभिः गार्हस्थ्योपदेशः २६
९३ रुचिकृतपितृस्तवनम् ४८
९४. रुचये पितृवरप्रदानम् ३८
९५. मालिनीपरिणय वर्णनम्, रौच्यमनोः जन्म १०
९६. भौत्यमन्वन्तरस्यारम्भः, शान्तिकृत - अग्निस्तोत्रम् ७१
९७. भौत्यमन्वन्तर एवं सर्वमन्वन्तरश्रवणफलकथनम् ४५
९८. राजवंशानुकीर्तनारंभः, मार्त्तण्डस्वरूपकथनम् २७
९९ मार्तण्डमाहात्म्य वर्णनम् - वेदमय मार्त्तण्डस्य उत्पत्तिः २२
१००. ब्रह्मकृत आदित्यस्तव वर्णनम् १५
१०१. कश्यपप्रजापतिना सृष्टिकरणम्, अदित्या दिवाकरस्तुतिः वर्णनम् ३८
१०२. अदितेः गर्भात् सूर्यस्योत्पत्ति वर्णनम् २७
१०३ विश्वकर्मकृत - भानुतनुलेखन वर्णनम् ६५
१०४. सूर्यस्तव नामक वर्णन ११
१०५. सूर्यमाहात्म्य का वर्णन २९
१०६. भानुस्तुति वर्णनम् – राज्यवर्द्धनस्य आयुर्वृद्धिकामनया प्रजया सूर्यस्य आराधनम्, विप्रगणकृत भानुस्तवम् ७८
१०७. सूर्यमाहात्म्य वर्णनम् – राजा एवं प्रजागणस्य आयुर्वृद्धिः ४३
१०८. सूर्यवंशानुक्रम वर्णनम् १८
१०९ पृषध्रोपाख्यान वर्णनम् २५
११० नाभागाख्यान वर्णनम् ३७
१११ नाभागचरित्र वर्णनम् - प्रमतिशापः ३६
११२. कृपावतीचरित वर्णनम् – अगस्त्यभ्रातातः शापप्राप्ति २३
११३. भलन्दनवत्सप्रीचरित वर्णनम् ७६
११४. प्रांशुप्रजाति एवं खनित्र-चरित्र-वर्णनम् ५१
११५. खनित्र-चरित्र-वर्णनम् २१
११६. विविंशचरित-वर्णनम् १९
११७. खनीनेत्रचरित्र वर्णनम् ३९
११८. करन्धमचरित्र वर्णनम् २३
११९ अविक्षिच्चरित्र वर्णनम् – अवीक्षितस्य जन्म, वैशालिनीहरणम् ३०
१२०. अविक्षिच्चरित्र वर्णनम् – युद्धे अवीक्षितस्य बन्धनम् २७
१२१ अविक्षिच्चरित्र वर्णनम् – अविक्षितस्य उद्धारः, वैराग्यम् ६५
१२२. अविक्षिच्चरित्र वर्णनम् ३२
१२३. अविक्षिच्चरित्र वर्णनम् – अविक्षितेन वैशालिन्याः उद्धारः ४७
१२४. अविक्षित सह वैशालिन्याः विवाहः, मरुत्तपुत्रोत्पत्तिः वर्णनम् ३९
१२५ मरुत्तचरित्र वर्णनम् – मरुत्तेन राज्यप्राप्तिः ३६
१२६ मरुत्तचरित्र वर्णनम् – मरुत्तस्य यज्ञस्य विवरणम्, तस्य प्रति पितामही वीरायाः उपदेशः ३९
१२७. मरुत्तचरित्र वर्णनम् – नागानां भामिन्याः शरणागमनम् २५
१२८. मरुत्तचरित्र नामक वर्णन ५१
१२९. नरिष्यन्तचरित्र वर्णनम् ३४
१३०. दम-चरित्र वर्णनम् – सुमना स्वयंवरः ६३
१३१. नरिष्यन्तवधः, दम-चरित्र वर्णनम् ३७
१३२. दम-चरित्र वर्णनम् - वपुष्मान् वधार्थं दमस्य प्रतिज्ञा १५
१३३. वपुष्मान् - वध वर्णनम् ३८
१३४. श्रवणपठन फलश्रुति वर्णनम् ४२