मयमतम्/अध्याय २६-३०

विकिस्रोतः तः

अथ षडि्वंशोऽध्यायः[सम्पाद्यताम्]

शालाविधानम्
तैतलानां द्विजादीनां वर्णानां वासयोग्यकाः
एकद्वित्रिचतु स्सप्तदशशालाश्च षडि् वधाः 1

त्यक्ताजां शाः पुरोलिन्द्रसं युक्ताः पिण्डभिन्नकाः
तासां हस्तैरयु ग्मैश्च यु ग्मै र्विस्तारमायतम् 2

उत्सेधं चाप्यलङ्कारं सं क्षेपाद् वक्ष्यतेऽधुना
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् 3

त्रयोविं शच्चतु र्विंशद्धस्तान्ता रुद्रसं ख्यया
एकशाला विशालाश्च तेसर्वेपरिकीर्तिताः 4

सप्ताष्टहस्तादारभ्य द्वौ द्वौ हस्तौ प्रवर्धयेत्
एकोनविं शद्धस्तान्तं विं शद्धस्तं तुसप्तधा 5

द्विशालायास्त्रिशालाया वै पु ल्याः परिकीर्तिताः
विस्तारात् पादमाधिक्यमर्धा धिकमथापि वा 6

त्रिपादं द्विगुणायामं तस्मात् पादार्धकं त्रिपात्
त्रिगुणान्तप्रमाणं चै वायामाश्चाष्टधा स्मृताः 7

सर्वेदै घ्घ्यासुराणां तुद्विगुणं तुनृणां मतम्
द्विगुणाद्यायताः सर्वेविहाराश्रमवासिनाम् 8

सर्वेषां सङ्गमोपेतेद्विगुणाद्यायतं मतम्
विस्तारसममु त्सेधं सपादं सार्धमेववा 9

त्रिपादं द्विगुणं चै वउत्सेधं पञ्चधा मतम्
शान्तिकं पौष्टिकं नै व जयदं धनमु द्भुतम् 10

तैतलानां द्विजादीनां पाषण्ड्याश्रमिणामपि
हस्त्यश्वरथयौधानां यागहोमादिशिल्पिनाम् 11

एकशाला प्रशस्ता स्यात् स्त्रीणां रूपोपजीविनाम्
दण्डकं मौलिकं चै व स्वस्तिकं च चतुर्मु खम् 12

सामान्यं तैतलादीनां पूर्वोक्तानां चतुष्टयम्
एकादिबहुभूम्यन्तं खण्डहर्म् यादिमण्डितम् 13

अर्पितानर्पितं चै वप्रासादवदलं कृतम्
पुरतः पाश्श्वयोः पृष्ठेऽलिन्द्रं कुर्यात् समन्ततः 14

नराणां च सुराणां च पाषण्ड्याश्रमिणां तथा
पुरतो मण्डपोपेतं पृष्ठे पाश्श्वेतुभद्रकम् 15

मध्येवासं तुदेवानां पाश्श्वेवासो भवेन्नृणाम्
प्रागवागपरोदीच्यां पृथक्शाला प्रधानिका 16

सर्वेषामपि जातीनां सामान्यमिति विद्यते
दक्षिणेपश्चिमेचै व शाला वै शेषिका नृणाम् 17

प्रागुदक्प्रागवाक्प्रत्यगुदग्गेहेतुलाङ्गले
स्वामिनो मरणं स्याद्धि श्रियै याम्येप्रतीच्यपि 18

अवाक्प्रत्यगुदक् सम्पत् प्रागवागपरो जयः
दक्षिणेपश्चिमेहीनास्त्रिशालाः सर्वदोषकाः 19

लाङ्गलं गणिकादीनां शूर्पमु ग्रोपजीविनाम्
लाङ्गलेचै व शूर्पेच पृथक्शालासुसर्वथा 20

शालाविरहितस्थानेकु ड्यद्वारं प्रयोजयेत्
एकसन्धि द्विशालायां त्रिशालायां द्विसन्धिकम् 21

उक्तानां दण्डकादीनां विन्यासं च वदाम्यहम्
विस्तारं तुत्रिधा कृत्वा चतुर्भा गं तदायतम् 22

द्विभागं गृहविस्तारं वारमेकां शमग्रतः
आस्यं तत्खण्डदण्डाभं वासं सर्वजनार्हकम् 23

एतद् दण्डकमित्यु क्तं शालानां क्षुद्ररूपकम्
विस्तारेचतुरं शेतुषडंशाधिकमायतम् 24

द्विभागं गृहविस्तारं द्व्यं शं चङ् क्रमणं भवेत्
शेषं पूर्ववदु द्दिष्टं दण्डकं तदुदीरितम् 25

गृहायतेनन्दविभागभाजितेशरां शकर्दक्षिणभागमाधिकम्
अदक्षिणेबन्धपदं तदन्तरेविधीयतां द्वारमथैकशालके 26

केचिद् द्वारं मध्यसूत्रस्य वामेचाहुः शिष्टं मानुषाणां निवासे
सर्वास्वेतास्वत्र शालासुशालाभागेकुर्यादायतेद्वारमेकम् 27

त्रिभागं गृहविस्तारं द्विगुणं तस्य दीर्घकम्
भागं चङ् क्रमणोपेतं मध्यमेसकभित्तिकम् 28

कु ल्याभद्वारसं युक्तं शेषं पूर्ववदाचरेत्
वं शमूलेतुवासं स्याद् वं शाग्रेरङ्गमीरितम् 29

सर्वतः परितः कु ड्यं रङ्गं पादसमन्वितम्
भागेन पुरतोऽलिन्द्रं पाश्श्वयोः पृष्ठतस्तुवा 30

प्रासदवदलङ्कुर्याद् दण्डकं तदुदीरितम्
तदेवमध्यमेरङ्गं वासौ वं शाग्रमूलयोः 31

यु क्त्यान्तः स्तम्भसं युक्तं वं शद्वारं न योजयेत्
शेषं पूर्ववदु द्दिष्टं दण्डकं तदुदीरितम् 32

षडंशं विस्तृतं चै व द्वादशां शं तदायतम्
भागेन परितोऽलिन्द्रं शालाभागं द्विभागतः 33

तत्समं पुरतोऽलिन्द्रं युक्त्यान्तःस्तम्भसं युतम्
पाश्श्वयोद्द्वित्रिभागेन शालायामेद्विवासकौ 34

द्विचतुर्भा गविस्तारायामं मध्येतुरङ्गकम्
दण्डकं तदपि प्रोक्तं शेषं पूर्ववदाचरेत् 35

व्यासेऽग्निभूतपातालनन्दां शेंऽशद्विकत्रिभिः
चतु र्भिः पुरतोऽलिन्द्रं स्यादेकद्वित्रिशालके 36

एतत् सर्वंदण्डकं जातिरूपं देवानां भूतैतलानां नृपाणाम्
पाषण्डादीनां विशां शूद्रकाणां योधानां रूपाङ्गनानां प्रशस्तम् 37

एतदेव सभाकारशिरोयु क्तं तुमौलिकम्
तदेव काननोपेतं मौलिकं तदुदीरितम् 38

छन्दं पूर्वोदितानां तुसं मतं नै व योषिताम्
तदेवपुरतोभद्रं चतु द्द्व्यंशेन निर्गमम् 39

वासं नेत्रत्रयोपेतं स्वस्तिकं तद् विकल्पकम्
देवभूसुरभूपेषुयोग्यं नै वान्त्यजन्मनाम् 40

तदेवमुखभद्रं तुयथा तत् पृष्ठतो भवेत्
क्रकरीवं शमूलाग्रं चतुर्नेत्रसमन्वितम् 41

अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम्
नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः 42

चतुर्मु खमिदं नाम्ना आभासमिति कल्पितम्
देवद्विजनृपाणां च सं मतं सम्पदां पदम् 43

एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम्
स्वामिचित्तवशान्न्यस्तस्थानविन्याससं युतम् 44

हस्त्यश्ववृषभादीनां प्रत्येकं वासपङ्क्तिकम्
सद्विचूलित्रिचूल्यङ्गं सप्रग्रीवं सतल्पकम् 45

सपादं सार्धमु त्सेधं तत्समं वाऽभिधीयते
दण्डकं मौलिकं चै वयथेष्टदिशि वारणम् 46

चतुरश्रेद्विशालेतुधर्मभागविभाजिते
भागेन बाह्यतो वारं द्व्यं शं गेहविशालकम् 47

प्रमुखेवारमेकां शं मण्डपं नवभागिकम्
तदावृत्त्यैकतोऽलिन्द्रं शेषं चङ् क्रमणं भवेत् 48

मुखगेहं बहिर्वारं लाङ्गलाभं यथा तथा
मुखचङ् क्रमणाद्यन्तर्विन्यासं चतुरश्रकम् 49

मध्यरङ्गसमायु क्तं मुख्यगेहं द्विवासकम्
बाह्यचङ् क्रमणाद् बाह्येमुखभद्रं द्विभागतः 50

चतुर्मु खसमायु क्तं द्विशालं तच्चतुर्मु खम्
तदेव पञ्चभागान्तमेकशालामुखायतम् 51

द्वारं पूर्ववदु द्दिष्टं सर्वालङ्कारशोभितम्
मण्डपं बाह्यतोऽलिन्द्रं सायतं प्रविधीयते 52

नेत्रत्रयसमायु क्तं दीघ्घ्यांसायतभद्रकम्
एतत् स्वस्तिकमित्यु क्तं शेषं पूर्ववदाचरेत् 53

तदेवद्विमुखोपेतं दण्डवक्त्रमिति स्मृतम्
सावकाशाङ्गणोपेतं मण्डपेन विना यदि 54

शालाविरहितस्थानेकु ड्यद्वारं प्रयोजयेत्
एकानेकतलोपेतं कुर्याद् रूपोपजीविनाम् 55

व्यासायामेऽष्टधर्मांशेत्रिशालेद्व्यं शमङ्गणम्
त्रिपाश्श्वेलिन्द्रमेकां शं द्व्यं शं शालाविशालकम् 56

त्यक्तमध्यमपादं तुद्व्यं शं तन्मुखभद्रकम्
षडाननसमोपेतं सप्रच्छन्नमजाङ्कणम् 57

एकानेकतलोपेतं प्रासादवदलङ्कृतम्
द्वारादि पूर्ववन्मेरुकान्तं नामोग्रजीविनाम् 58

व्यासेपङ्क्त्यकभागेतुपाश्श्वयोः पृष्ठतस्तुवा
वारमेकां शतः कुर्याद् द्व्यं शं गेहविशालकम् 59

प्रमुखेवारमेकां शं द्व्यं शं तन्मध्यमाङ्गणम्
परितो वारमेकां शं सप्रच्छन्नमथापि वा 60

तारद्व्यं शाधिकायामं चतुराननमण्डितम्
प्रमुखेतुचतु द्द्व्यंशं निर्गतद्वारभद्रकम् 61

पाश्श्वयोर्वापरेमुख्यवासं स्याद् द्विललाटकम्
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदाचरेत् 62

त्रिपञ्चषोडशारत्नितारा द्वौ द्वौ प्रवर्धयेत्
आचतु र्विंशतेव्व्यासः पञ्चधोक्तस्त्रिशालके 63

नवपङ्क्ति करादेवं द्विद्विहस्तविवर्धनात्
आपञ्चोत्तरषष्ट्यन्तं षट् षष्ट्यन्तं तुविस्तृतम् 64

चतुःशालाविशालाः स्युर्नवविं शतिसं ख्यया
आद्यद्विसप्तमानं तुसंवृताङ्गणकान्वितम् 65

विवृताङ्गणकं शेषं कुर्याद् यत्र यथोचितम्
आद्यं तुसर्वतोभद्रं द्वितीयं वर्धमानकम् 66

तृतीयं स्वस्तिकं चै व नन्द्यावर्तंचतुर्थकम्
पञ्चमं रुचकं विद्याच्छालानामभिधानकम् 67

तत्तदात्तविशालेन बीजं स्याच्चतुरश्रकम्
आत्तव्यासाद् द्विहस्तेनाधिक्यजात्यायतं मतम् 68

चतुर्हस्ताधिकं छन्दं विकल्पं षट् कराधिकम्
आभासमष्टहस्तेनाछिक्यं दै घ्घ्यमिति स्मृतम् 69

वैशेषिकायाममात्तां शेन विधीयते
आत्तव्यासां शके जातिद्द्विभागेनाधिकायतम् 70

चतु रं शाधिकं बीजाद् दीर्घंछन्दमिति स्मृतम्
षडंशदीर्घंविपुलाद् विकल्पमिति कथ्यते 71

अष्टभागाधिकं व्यासादाभासं स्यात् तदायतम्
षडंशेन विशालेतुनेष्टमाभासदै घ्घ्यकम् 72

सर्वतोभद्रविन्यासं सं क्षेपाद् वक्ष्यतेऽधुना
वासव्यासेऽष्टभागेतुद्विभागं मध्यमाङ्गणम् 73

तदर्धंपरितो मार्गंद्विभागं गेहविस्तृतम्
चतुष्कर्णेसभास्थानं सभामध्येतुवारकम् 74

पूर्वापरगृहेवाऽपि स्वाम्यावासं प्रशस्यते
सर्वतः कु ड्यसं युक्तं कु ल्याभद्वारसं युतम् 75

बहिर्जालककु ड्यं स्यादन्तर्निर्वृत्तपादकम्
पक्षशालां शके द्वारं मुखं पूर्वेऽपरत्र वा 76

जालकं च कवाटं च बाह्येऽबाह्येतथै वच
क्रकरीवं शशाला ग्रमष्टास्यं भद्रसं युतम् 77

चतु र्दिग्भद्रसं युक्तमेककार्धसभामुखम्
अन्तर्भद्रसभाकर्णेशङ्खसङ्गलुपान्वितम् 78

मुखपिट्टकयोपेतमर्धकोटिसमन्वितम्
परितो दण्डिकावारं शिखरेनीव्रपिट्टका 79

प्रस्तरं नासिकायु क्तमन्तरप्रस्तरान्वितम्
समकायं समद्वारं समवं शं तुकारयेत् 80

विपरीतमनर्थाय भवेदेवन सं शयः
मु क्तमु क्ततलं तत्र मण्डपक्रिययान्वितम् 81

एकानेकतलोपेतं प्रासादवदलं कृतम्
देवद्विजनृपाणां च वासयोग्यं सनातनम् 82

सर्वासामपि शालानामेतत् सामान्यमीरितम्
हस्तच्छेदप्रवृद्ध्या वा हान्या पूर्णंयथा कुरु 83

क्रकरीकर्णवक्त्रान्ता शालावासचतुष्टया
अष्टास्योध्ध्वतलग्रीवा सस्थूपिसमवं शका 84

भद्रोध्ध्वमुखकत्न टं स्यादन्तद्द्वारं बहिर्मु खम्
एतत्तुसर्वतोभद्रं राज्ञामावासयोग्यकम् 85

वासव्यासेऽकभागेतुद्विभागं मध्यमाङ्गणम्
परितो मार्गमेकां शमन्तर्वारमथां शकम् 86

शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम्
एतत्तुसर्वतोभद्रमलङ्कारादि पूर्ववत् 87

व्यासेद्विसप्तभागेतुद्विभागं मध्यमाङ्गणम्
परितो मार्गमेकां शं द्व्यं शं शालाविशालकम् 88

तदर्धंबाह्यवारं तुपृथु वारं द्विभागतः
चतुष्टयानां शालानां शिखरं तुसभाकृति 89

मध्येनासिसमायु क्तं भद्रप्रभृति पूर्ववत्
सर्वासामपि शालानां त्यजेन्मध्यस्थपादकम् 90

त्रितलादितलोपेतं खण्डहर्म् यादिमण्डितम्
एतत्तुसर्वतोभद्रं देवद्विजमहीभृताम् 91

व्यासेद्विरष्टभागेतुचतुरं शमथाङ्गणम्
पूर्ववद् योजयेच्छेषं प्रहीणशिखराकृति 92

नासिकातोरणाद्यङ्गै र्जालकश्च समन्वितम्
त्रितलादितलोपेतं प्रासादवदलङ्कृतम् 93

तलेतलेतुसोपानं मध्येमध्येतुमण्डपम्
विवृतं वाङ्गणं सर्वंयु क्त्यानु क्तं प्रयोजयेत् 94

एतत्तुसर्वतोभद्रं नृपाणामधिवासकम्
अष्टादशां शके व्यासेद्विभागं मध्यमाङ्गणम् 95

परितो मार्गमेकां शमन्तर्वारमथां शकम्
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् 96

द्विभागं पृथु वारं स्याद् बाह्यवारमथां शकम्
शालाकारं सभाकारं यथा वा शिखरं तुतत् 97

त्रितलादितलोपेतं खण्डहर्म् यादिमण्डितम्
पूर्ववद् योजयेच्छेषं यथायु क्ति यथारुचि 98

स्वामिचित्तवशान्न्यस्तस्थानविन्याससं युतम्
अन्यत् प्रासादवत् सर्वमलङ्कुर्याद् विचक्षणः 99

एतत्तुसर्वतोभद्रं नृपेशभवनं स्मृतम् 99-2

शालाजातिस्तच्छिरो यु ग् विमानं मुण्डाकारं शीर्षकं हम्म्यमेतत्
नानाकाराङ्गान्वितानेकभूमा मालाबद्धा स्यात् तुसा मालिकाख्या 100

व्यासेषड्वस्वं शकेऽष्टाभिरं शाकर्मन्वं शै र्दै घ्घ्यकं तद्वदं शे
एकद्वयं शं मुख्यवासस्य वारं दै घ्घ्याष्टां शैर्वारमेकं च सार्धम् 101

वर्धमानस्य विन्यासं वक्ष्येसं क्षेपतः क्रमात् 102

व्यासेषडंशके तत्र द्व्यं शं शालाविशालकम्
द्विभागमङ्गणं बाह्येसर्वतः कु ड्यसं युतम् 103

प्रमुखेमुख्यवासस्य भागं चङ् क्रमणं भवेत्
मध्यभित्तिसमायु क्तं कु ल्याभद्वारसं युतम् 104

अपरेदीर्घशाला स्याद् द्विनेत्रोत्तुङ्गसं युता
ईषन्निम्नोन्नता प्राचीशाला दीर्घाननान्विता 105

पक्षके द्वे तुशालेतुवं शनिम्नेविवक्त्रके
एककदिशि निष्क्रान्तं द्विभागं मध्यवारणम् 106

ह्रस्वपादसमायु क्तं यथालङ्कारकं तुयत्
शङ्खावर्तंतुसोपानं कर्णेद्व्यं शेन योजयेत् 107

नासिकातोरणस्तम्भजालकादिविराजितम्
प्रासादवदलङ्कुर्यादनु क्तं चात्र पूर्ववत् 108

एकद्वित्रितलोपेतं नोदग्द्वारं महीभृताम्
तदेवां शेन वारं तुविवृतस्तम्भभित्तिकम् 109

मुख्यगेहार्धदाक्षिण्येमूलवं शान्ततोन्नतम्
यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वां सकम् 110

दण्डिकावारसं युक्तं प्रासादवदलङ्कृतम्
द्वारतोरणनासीभिस्तथा वेदिकजालकः 111

यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः
एतत्तुवर्धमानं स्याच्चतुर्णामपि शंसितम् 112

व्यासेदशां शके तत्र द्विभागमङ्गणं भवेत्
तब्दहिर्वारमेकां शं शालाव्यासं द्विभागिकम् 113

तदर्धंतुबहिर्वरिं द्वारं भद्रसमन्वितम्
कत्न टकोष्ठादिसर्वाङ्गं यथायु क्ति यथारुचि 114

एतत्तुवर्धमानं स्याच्चतुर्णामपि शंसितम्
अथवा तब्दहिर्वारं द्व्यं शं व्यासेदशां शके 115

मु क्तमु क्ततलं तत्र मण्डपक्रिययान्वितम्
यथोचितमलङ्कारमुपर्यु परि तत्क्रमात् 116

मुखभद्रं विना तत्र शेषं प्रागु क्तवन्नयेत्
समं त्रिपादमर्धंवा मुखमण्डपमिष्यते 117

शेषं प्रागु क्तवन्नेयं विप्रादीनां प्रशंसितम्
त्रिचतुष्पञ्चभौमं स्याद् वर्धमानं समोहरम् 118

द्वादशां शेविशालेतुद्विभागं मध्यमाङ्गणम्
शालाव्यासं द्विभागं तब्दाह्यालिन्द्रं द्विभागतः 119

तब्दहिर्वारमेकां शं स्तम्भं कु ड्यं यथोचितम्
पाश्श्वयोस्तब्दहिद्द्व्यं शैकां शविस्तारनिर्गमा 120

सवारमुखपट्ट्यङ्गनेत्रशालाविनिर्गता
पुरतः पाश्श्वयोर्नेत्रशालेऽलिन्द्रात्तुपूर्ववत् 121

तयोर्मध्येचतु द्द्व्यंशेद्वितलेवाःस्थलान्वितम्
वारं स्यात् त्रितलेतत्र तत्र शाला चतुःस्थले 122

अपरेकर्णकत्न टेद्वे कर्तव्येपञ्चभूमिके
तयोर्मध्येचतु द्द्व्यशेषट् तलेऽर्धसभामुखम् 123

पाश्श्वयोर्नेत्रकत्न टेद्वे मुख्यधाम्नस्तुषट् तले
पुरतः कर्णकत्न टेद्वे सोपानं स्यात् तदन्तरे 124

तत्पुरः कर्णकत्न टेद्वे कर्तव्येतुचतुःस्थले
शाला पञ्चतलेकार्यादै घ्घ्येतत्रै व पञ्जरे 125

द्विभागविपुलायामेकर्तव्येपाश्श्वयोस्तुते
अङ्गणं मण्डपं चोध्ध्वेतदूध्ध्वेस्थलपादयुक् 126

द्वारनेत्रसमायु क्तं वामेसोपानसं युतम्
मुखचङ्कमणेगुह्यसोपान स्यात् तलेतले 127

पृष्ठेऽष्टद्व्यं शविस्तारनिर्गमं भद्रशोभितम्
तदं शेपाश्श्वयोर्वक्त्रेवारं स्यात् त्रितलान्वितम् 128

द्व्यं शै कां शै कविस्तारनिर्गमा पञ्चभूमिके
सवारमुखपट्ट्यङ्गपृष्ठशालाविनिर्गता 129

पाश्श्वयोद्द्विद्विभागेन कत्न टौ द्वौ तुचतुःस्थले
परितो मण्डपं तत्र वासव्याससमन्वितम् 130

द्वितलोपरि भद्राङ्गी शाला नेत्रसमन्विता
वास्तूनां तुचतुर्मध्येचतुःसूत्रं प्रसारयेत् 131

तत्तत्सूत्रस्य वामेतुद्वारं विधिवदाचरेत् 131-2

मध्येस्तम्भं तुसंस्थाप्य पाश्श्वेद्वारयुतं तुतत्
कर्तव्यं विधिना तज्ज्ञैः कम्पद्वारं तदु च्यते 132

प्रासादवदलङ्कुर्यात् स्तम्भाद्यङ्गं तलेतले
सप्तभौमं नृपेशस्य मन्दिरं वर्धमानकम् 133

चतुर्दशां शके व्यासेद्विभागं मध्यमाङ्गणम्
परितो वारमेकां शं शालाव्यासं द्विभागिकम् 134

द्विभागं पृथु वारं स्यात् बाह्यवारं तदर्धकम्
ज् परितो दण्डिकावारं मु ष्टिबन्धादिशोभितम् 135

चूलहर्म् यादिकं कु ड्यं महावारमुपर्यपि
कत्न टकोष्ठादिसर्वाङ्गं युक्त्या तत्र प्रयोजयेत् 136

एतत्तुवर्धमानं स्यान्नोदग्द्वारं महीभृताम्
व्यासेद्विरष्टभागेतुद्विभागं मध्यमाङ्गणम् 137

तावत् स्याद् गृहविस्तारं परितः कु ड्यसं युतम्
द्विभागं पृथु वारं स्यादन्तःस्त्म्भं यथोचितम् 138

तब्दहिर्वारमेकां शं पृथु वारं द्विभागतः
स्तम्भं कु ड्यं यथायु क्ति यथाशोभं तथाचरेत् 139

दण्डिकावारसं युक्तं पाश्श्वेपृष्ठे सभद्रकम्
पाश्श्वयोर्नेत्रशालेद्वे द्वे महावारसं युते 140

द्विद्विभागविनिष्क्रान्तेस्यातां तेमुखपिट्टके
पृष्ठवासं यथाशोभं यथाचित्रं विभागतः 141

यथारुचि यथाशोभं कत्न टकोष्ठं तलेतले
द्वितलेत्रितलेवाऽपि गोपानारूढमञ्चकम् 142

शङ्खावर्तंतुसोपानं प्रमुखेकर्णकत्न टयोः
तलेतलेतुसोपानं मुखेचङ् क्रमणो भवेत् 143

पादं पादाश्रयं पादं यथाशोभं यथाबलम्
किञ्चिदाश्रयमेवं वानाश्रयं विपदो पदम् 144

वर्षस्थलं चूलहम्म्यंकर्तव्यं स्यात् तलेतले
गोपानं च लुपाश्चै व वक्त्रस्तम्भं च नाटकम् 145

मु ष्टिबन्धं च निर्यू हवलभी च कचग्रहम्
यत्र यत्रोचितं तत्र योजयेत् तद् विचक्षणः 146

सभा वा मण्डपाकारं मालिकाकारमेववा
एतासामपि शालानामङ्गणं कारयेद् बुधः 147

मण्डपस्य तुमध्येतुस्तम्भं नै वप्रयोजयेत्
मण्डपं पुरतस्तस्य वासव्याससमं तुवा 148

त्रिपादं वा तदर्धंवा युक्त्यान्तः स्तम्भसं युतम्
एकद्वित्रितलोपेतं मालिकाभं यथा तथा 149

विवृतस्तम्भसं युक्तं वासालिन्द्रान्वितं तुवा
अन्तः सोपानसं युक्तमनु क्तं चात्र पूर्ववत् 150

त्रितलाद्यानवतलमेकादशतलं तुवा
एतत्तुवर्धमानं स्याद् भूपेन्द्राणां विशेषतः 151

नन्द्यावर्तस्य विन्यासमलङ्कारमथोच्यते
व्यासेषडंशके तत्र द्विभागं मध्यमाङ्गणम् 152

शालाव्यासं द्विभागं स्यात् तन्मानं तुचतुष् तयम्
बाह्यवारं च कु ड्यं च नन्द्यावर्तसमाकृति 153

दिश्यथैका न तद् द्वाशाला वाथ चतुष्टयम्
जालकं च कवाटं च बाह्येऽबाह्येतथै व च 154

सर्वतः कु ड्यसं युक्तं मुख्यगेहं कभित्तिभाक्
कु ल्याभद्वारसं युक्तं मुखचङ्कमणं भवेत् 155

अन्तर्विवृतपादं स्याद् बाह्येकु ड्यावृतं तुतत्
चतु र्दिक्षुविनिष्क्रान्तमर्धकत्न टसमाकृतिः 156

दण्डिकावारसं युक्तं प्रासादवदलङ्कृतम् 156-2

चतुर्णामु दितं वैश्यशूद्रयोः प्राग्दिगाननम्
तदेवां शावृतालिन्द्रं बहिद्द्वारं प्रशोभितम् 157

अधिष्ठानाङि् घ्रकादीनि पूर्ववद् योजयेद् बुधः
एकद्वित्रितलोपेतः मुण्डप्रासादसंज्ञिकम् 158

चतुर्णामपि वर्णानां योजयेत् तद्विचक्षणः
व्यासेदशां शके तत्र द्विभागं मध्यमाङ्गणम् 159

परितो मार्गमेकां शं शालाव्यासं द्विभागतः
बाह्यतोऽलिन्द्रमेकां शं भद्रप्रभृति पूर्ववत् 160

यथायु क्ति यथाशोभं तथा हर्म् याङ्गमण्डितम्
द्विषडंशेविशालेतुद्विभागं मध्यमाङ्गणम् 161

द्व्यं शं शालाविशालं स्यान्मुखगेहं कभित्तिभाक्
पृथु वारं द्विभागेन तब्दाह्येतुसमन्ततः 162

परितोऽलिन्द्रमेकां शं स्तम्भं कु ड्यं यथेष्टतः
सालिन्द्रं चूलहर्म् याङ्गं यथायु क्ति यथारुचि 163

द्वारं च मुखभद्रं चाप्यधिष्ठानादि पूर्ववत्
चतुष्टयानां शालानां मध्यवं शोध्ध्वमस्तकम् 164

पुरेपुरेभवेत् कत्न टं पक्षशालाननान्वितम्
नन्द्यावर्ताकृतिश्चाथ यथायु क्तं चतुर्मु खम् 165

ऊध्ध्वोध्ध्वमङ्गणं कुर्यात् पक्षशालासमोपरि
सभा वा मण्डपं वाऽपि मालिका चाङ्गणक्रिया 166

त्रितलादितलोपेतमूहप्रत्यूहसं युतम्
द्विजानां च महीपानामेतत् प्रासादकं हि तत् 167

चतुर्दशां शके व्यासेद्विभागं मध्यमाङ्गणम्
परितो मार्गमेकां शं द्विभागं गेहविस्तृतम् 168

पृथु वारं द्विभागं स्याद् युक्त्यान्तः स्तम्भसं युतम्
तब्दहिर्वारमेकां शं कु ड्यस्तम्भादिमण्डितम् 169

चतु र्दिशाननोपेतं नन्द्यावर्तसमाकृति
ऊध्ध्वशालास्तथाष्टास्याश्चतुरास्या व्यवस्थिताः 170

द्वादशास्यसमायु क्तमूध्ध्वाधस्ताद् विशेषतः
चतु र्दिक्षुसभद्राङ्गद्वारशालाकशोभितम् 171

अनु क्तं हि यथा सर्वंपूर्ववत् कारयेद् बुधः
व्यासेद्विरष्टभागेतुद्विभागं मध्यमाङ्गणम् 172

शालाव्यासं द्विभागेन पृथु वारं तुतत्समम्
तद् बहिर्वारमेकां शं तब्दहिर्वारमेकतः 173

सालिन्द्रं चूलहर्म् याङ्गं यथायु क्ति यथारुचि
तस्योपरि गता शाला चतुष्कशिरसा सह 174

त्रितलाद्या नवतलं भूपभूसुरयोग्यकम्
द्वाराणि भित्तयः सर्वेह्युत्तराद्या ह्यनुक्रमात् 175

प्रासादवदलङ्कुर्यान्नन्द्यावर्तंतुजालकम्
यथायु क्ति यथाशोभं तथा कुर्याद् विचक्षणः 176

ऊहप्रत्यूहसर्वाङ्गै र्गेहालङ्कारमिष्यते
व्यासेषडंशके तत्र स्वस्तिके द्व्यं शमङ्गणम् 177

तावच्छालाविशालं स्यात् कु ल्याभद्वारसं युतम्
पृष्ठे तुदीर्घकोष्ठं स्यात् पुरतः कोष्ठकं तथा 178

पक्षके ककरीशाला मुखपिट्टकयान्विता
विना पिट्टकया पृष्ठे कोष्ठके पृष्ठसं युतम् 179

दण्डिकावारसं युक्तं षण्नेत्रं भद्रसं युतम्
अन्यत् प्रासादवत् सर्वमलङ्कुर्याद् विचक्षणः 180

प्राङ्मुखं स्वस्तिकं वैश्यशूद्रयोः सं मतं बुधैः
तदेवां शावृतालिन्द्रं खण्डहर्म् याभिमण्डितम् 181

पूर्ववद् भद्रसं युक्तमलङ्कारादि पूर्ववत्
द्विःषडंशेऽथ मन्वं शेषोडशां शेयथेष्टतः 182

अङ्गणं च बहिर्वारं पृथु वारमलिन्द्रकम्
शालाव्यासं द्विभागेन सर्वतःह् परिकल्पयेत् 183

द्वारं च स्तम्भकु ड्यं च भद्रं युक्त्या प्रयोजयेत्
यथायु क्ति यथाशोभं तथा हर्म् याङ्गसं युतम् 184

शालाकारं सभाकारं हर्म् याङ्गं वाऽथ शीर्षकम्
एतत् स्वस्तिकमित्यु क्तमनु क्तं चात्र पूर्ववत् 185

निर्विष्टाः कोटिसं युक्ताः कर्णेसोपानसं युताः
रुचकाख्या विचित्राङ्गा नोदग्द्वाराःह् प्रकीर्तिताः 186

पाषण्डिनां द्विजादीनां सुराणां वासयोग्यकाः
चतुर्णामु दितं राज्ञां सर्वमु र्वी दिवौकसाम् 187

वै श्यानामु दितं सर्वंशूद्राणां सम्मतं बुधैः 187-2

उक्तव्यासेनान्विता दीर्घहीना
वेदाश्राभा स्ताः सुराणां द्विजानाम्
दानादीनां सर्वपाषण्डिकानां
चतुःशालाः सं मताः सद्भिरेव 188

एतद् वदन्ति मुनयो विपुलेनवां शे
वस्वं शके मु निपदेरसभागिके तु
द्व्यं शं गृहस्य विपुलं त्वथ पञ्चभागे
शालाविशालमिह भागमिति क्रमेण 189

अष्टाष्टहस्तविसृतं द्विगुणायतं च
द्विद्वारि पङ्क्तिवदनं द्वयमङ्गणं च
षट् सन्धिकं भवनवत् परिमण्डनीयं
तत् सप्तवासमवनीसुरमन्दिरं स्यात् 190

व्यासेपञ्चां शेनवां शायतं स्यात्षड् भागेरुद्रां शकः सप्तभागे
द्विःषड् भागैरष्टभागेनवां शेद्विःसप्तां शैः षोडशां शै स्तुदै घ्घ्यम् 191

एवं पञ्चै वायतं सप्त् शालेपूर्वोक्तव्यासां शके पङ्क्तिशाले
दै घ्घ्यंसैकाक र्विकारैः ससप्तधर्मां शै र्विंशत्रयोविं शदं शैः 192

राज्ञामुदीरितमशीतिकरैर्विशालेदै घ्घ्यंतुतत्रिगुणमकललाटयु क्तम्
त्रिद्वारि चाङ्गणगुणान्वितमष्टसन्धि द्विःपञ्चशालामथ हम्म्यमिव प्रयोज्यम्
वासत्र्यं शं सार्धभागं ह्यलिन्द्रं त्र्यं शै कां शं वा तदर्धंप्रवेशम्
बाह्येऽबाह्येनालनीप्रं तदर्धंशालानां स्यादत्र सामान्यमेतत् 194

निरङ्गणं कर्णगतान्वितं बहुबहुप्रवेशं बहुचाननान्वितम्
अन्तर्बहिर्बक्त्र्युतं ह्यसीमकं वासं न सामान्यगताङ्गणान्वितम् 195

हस्तस्तम्भतुलादिकान् नरगृहेयु ञ्ज्यादयु ग्मं यथा
यु ग्मायु ग्मकसं ख्यया सुरगृहेयुञ्जीत हस्तादिज् कम्
मध्यद्वारमनिन्दितं सुरमहीदेवक्षितीशालये
शेषाणामुपमध्यमेव विहितं तत् सं पदामास्पदम् 196

गर्भंकुर्यान्नेत्रके भित्तिभागेपादाधाराच्छ् वभ्रकाधः क्रमेण
मध्यस्य स्याद् वामभागेगृहेवा शालायां स्यान्मुख्यधामन्यवश्यम्
भित्तिव्यासेऽष्टां शके चातुरं शं बाह्येऽबाह्येतत्रिभागं विहाय
मध्येगर्भंयोजनीयं सुराणां विप्रादीनां मन्दिरेनिन्दतं तत् 198

वं शद्वारं नै व विप्रादिकानां वर्णानामावासके योजनीयम्
पाषण्ड्यादीनां मुनीनां गृहेतद्वंशद्वारं योजनीयं न दूष्यम् 199

आद्यमथात्तविशालं त्रिगुणायामं ततः प्रवृद्धिः स्यात्
व्यासद्विगुणै स्त्रयोविं शति यावत् तावत्तुसैकदशसं ख्या 200

पुरतो भद्रसमेतं कर्णसभाकोष्टनीडमण्डितकम्
पृष्ठे वारयुतं वा द्विललाटं गर्भकत्न टसमम् 201

एकद्वित्रितलाढ्यं पुरतोऽपरतो विचित्रनास्यङ्गम्
एतद् विहारशालं प्रासादवदेव करणीयम् 202

सर्वासामपि वक्ष्येपादायामं तुतस्य विष्कम्भम्
सार्धद्विहस्तमादि त्रिभिरथ षडि् भः कराग्रजद्द्ध्यातु 203

सार्धत्रिचतुर्हस्तावधिकं यावन्नवाङि् घ्रकायामम्
व्यासं षडङ्गुलं स्यात्तस्मादर्धैकमात्रवृद्ध्या तु 204

दश वा चतुर्दशमात्रं यावन्नवधा विशालं स्यात्
पूर्वोदितमानं वा योज्यं युक्तिक्रमेण विद्वद्भिः 205

स्वव्यासकरं त्रिगुणं कृत्वा वसु भिर्हरेत् तुतच्छेषम्
ध्वजधूमसिं हश्वावृषखरगजवायसाश्च योनिगणाः 206

एषुध्वजमृगवृषभेभाः शुभयु क्ता न शोभनास्त्वन्ये
दै घ्घ्यंवसु गु णितं यत्तत् त्रिर्नवभिर्हरेत् तुतच्छेषम् 207

अश्वयुजादिकमृक्षं तद्वशतस्त्वेव राशयः प्रोक्ताः
आयामेवसुनवभिर्गु णितेयत् त्वकपङ्क्तिभिर्हासम् 208

शेषं धनमृणमु दितं क्रमशस्त्वृणाधिकायं तुशुभम्
नाहं नवगु णितं यत्रिशतिभिर्भाजनं तुतच्छेषम् 209

तिथिरपि सूर्यप्रमुखो वारः स्यात् तदृक्षसं योगम्
अमृतवरसिद्धयोगैर्योज्यं नै वान्ययोगमेव स्यात् 210

यजमानजन्मनामक्क्षयुतं यद् वस्तुतादृशं तुशुभम्
एवं नृणामु दितममराणां चेच्छुभं यथा कर्तु म् 211

सैकत्रिं शद्धस्तविस्तारकाद्यां द्वाभ्यां द्वाभ्यां वर्धयेत् तत्कराभ्याम्
शालाबाह्येसैकषष्ट्यन्तमानाभीष्टायामा सं मता स्यात् खलूरी 212

बहिरबहिरभीष्टा कु ड्यपादाङ्गशोभा
शिखरमपि लुपारूढान्वितं मण्डपं वा
अमरनरविमानाद्यावृता सा खलूरी
भवनतलविहीनैकद्विभूमिप्रयु क्ता 213

प्रथमावरणेद्वितीयके वा परभागेसदनं तुयोषिताम्
निअर्तौ सूतिगृहं च वर्चसः पवनादीन्दुषुवाङ्गणागृहम् 214

यमदिशि भोजनशाला सोमेधनसञ्चयावासम्
अग्नौ धान्यागारं खेपक्तिव्व्यञ्जनानि तत्रै व 215

आराधनगृहमीशेकत्न पं तत्रोदितौ स्नानम्
यस्मिन्यस्मिन्नु दितान्यन्यानि हि तत्र संप्रयोज्यानि 216

द्वाराणि च कु ड्यानि च युक्त्या तुस्वामिवाञ्छवशात्
अन्यच्छेषं सर्वंकुर्यादु क्तिक्रमेण दृढतरधीः 217

अपि च शिखिनि गोष्ठं नैअर्तेऽजाविकानां
पवनदिशि निवासं माहिषं चैशकोणे
भवति तुरगशाला नागशाला च तस्मिन्
दिशि च दिशि च सर्वेवाहना द्वारवामे 218

सामान्यं स्यादेतदु क्तं चतुर्णांवासेराज्ञां योजनीयं विशेषम्
त्रिप्राकरं च त्रिपङ्क्तिस्त्रिभोगं शेषाणां चाप्यु क्तनीत्या त्रयाणाम् 219

एकद्वित्रीण्यत्र सालानि नॄ णां पञ्चत्रीण्येकादि देवालयेषु
यत्तत् प्रोक्तं धामनानेन पूर्वंतत्रै वायोज्यं विधिज्ञैर्नराणाम् 220

इति मयमतेवस्तुशास्त्रेशालाविधानं नाम षडि्वंशोऽध्यायः

अथ सप्तविंशोऽध्यायः[सम्पाद्यताम्]

वर्णानां गृहविन्यासलक्षणं वक्ष्यतेऽधुना
चतुर्दण्डात् समारभ्य द्विद्विहस्तविवर्धनात् 1

त्रिं शद्धस्तावधिर्या वदेककं गृहमानकम्
क्षुद्राणामष्टधा प्रोक्तं मध्यमानां विधीयते 2

अष्टदण्डात् समारभ्य द्विद्विदण्डविवर्धनात्
द्वात्रिं शद्दण्डपर्यन्तं गृहाणां मानमिष्यते 3

अस्मादाशतदण्डान्तं दण्डाभ्यां वर्धयेत् क्रमात्
वाटभित्तेरिदं मानं तदभ्यन्तरतो गृहम् 4

चतुरश्रं द्विजानां च नृपाणां च विशेषतः
अष्टषट् चतुरं शेन दै घ्घ्यंस्यात् क्षत्रियादिषु 5

हीनं षोडशहस्तेभ्यो गृहमानं न कारयेत्
नवाष्टसप्तषड्ढस्तैरुत्तुङ्गं तुङ्गमानतः 6

त्रिचतुर्भा गविस्तारा पादोनाग्रविशालका
छत्रशीर्षकतु ल्याभा चन्द्रनासीविभूषिता 7

चतु र्दिक्षुचतुद्द्वारोपेतातल्पसमायुता
द्वारगोपुरसं युक्ता नानावयवशोभिता 8

बहिष्ठात् परिखोपेता सर्वरक्षासमन्विता
वाटभित्ति प्रोक्ता गृहबाह्यसमावृता 9

मृण्मया वा लुपारूढा तृणादिच्छादनान्विता
खलूरिका वा कर्तव्या वेदिकापादशोभिता 10

गृहक्रिया हि द्विविधा भिन्नाभिन्नप्रकारतः
भिन्नं च पिण्डभेदं च वक्ष्येस्फुटतरं यथा 11

असन्धिकं भिन्नगृहं समन्धिकं ह्यभिन्नकं भिन्नगृहेषुतेषुवै
चतु र्गृहं दिक्षुगतं प्रधानकं विदिक्षुवा मण्डपकं खलूरिका 12

स्याद् वाटभित्तेरबहिः पृथग् गृहं त्रयं द्विकं वै कमसम्पदां पदम्
तस्माच्चतुःशालमनिन्दितं परं सविस्तरं तस्य तुमानमु च्यते 13

नीचानां नीचमानं स्यात् श्रेष्ठानां श्रेष्ठमु च्यते
श्रेष्ठमानं निकृष्ठानां सर्वदा न प्रयु ज्यते 14

क्वचिदिष्टं कनिष्ठानां यन्मानं श्रेष्ठजातिषु
अल्पत्वेवा महत्त्वेवा सीमासूत्रेविनिश्चिते 15

सायतेचतुरश्रेवा चतुष्षष्ट्या विभाजिते
रज्जु वं शसिराषट् कचतुष्काष्टकसन्धिभिः 16

मर्मशूलं च यत्नेन वर्जयेद् वास्तुकोविदः
सूत्रादीनां गृहाङ्गैश्च पीडा चेत् सर्वनाशनम् 17

तस्मात् सर्वप्रयत्नेन सूत्रादीनि विवर्जयेत्
पूर्वा दिमध्यसूत्राणि चान्नं धान्यं धनं सुखम् 18

इति नामानि तन्नामा चत्वारि स्यु र्गृहाणि च
अन्नालयं धान्यालयं धनालयं सुखालयम् 19

कर्तव्यं वास्तुमध्येतुमण्डपं प्रथमं बुधैः
वास्तु व्यासचतुर्भा गं मण्डपस्य तुविस्तृतम् 20

पञ्चषट् सप्तभागाष्टनवभागैकमेववा
सप्तहस्तादि षण्मानं द्विद्विहस्तविवर्धनात् 21

आसप्तदशहस्तान्तं श्रेष्ठमध्यकनिष्ठकम्
एकभक्त्या द्विभक्त्या वा चतुष्पादाष्टपादकम् 22

द्विजभूपतिवैश्यानां यु ग्मपादं प्रकीर्तितम्
शूद्राणामन्यजातीनामयु ग्मस्तम्भमिष्यते 23

द्विजवन्नृपवैश्यानां वैशिष्ट्यं मध्यवेदिका
त्रिकालबलिलब्धा च पुष्पगन्धादिपूजिता 24

सा त्रितालसमु त्सेधा चोत्सेधसमविस्तृता
तन्मध्येब्रह्मपीठं स्याद् वेदिकार्धप्रमाणतः 25

षट् षडङ्गुलहीनं स्यात् तन्मानं नृपवैश्ययोः
शूद्राद्यन्तरजातीनां न कुर्याद् ब्रह्मवेदिकाम् 26

सायतेचतुरश्रेवा तत्तदाकृति मण्डपम्
पञ्चतालं समारभ्य त्रित्र्यङ्गुलविवर्धनात् 27

नवधा तलिपायामाः सप्ततालान्तमानकाः
पञ्चाङ्गुलं समारभ्य त्रयोदशाङ्गुलान्तकाः 28

नवधा पादविष्कम्भास्त्वग्रेऽष्टां शविवर्जिताः
पादोच्चार्धमधिष्ठानं षडष्टां शोनमेव वा 29

पादोच्चेत्रिचतुर्भा गं चतुरश्रं च वृत्तकम्
वस्वश्रं चित्रखण्डं च स्तम्भानामाकृतिः स्मृता 30

शमीखादिरखदिरस्तम्भाश्च द्विजराजयोः
सिलीन्ध्रं पिशितं मधूकं वैश्यस्तम्भाः प्रकीर्तिताः 31

राजादनं च निम्बं च सिलीन्ध्रः पिशितिन्दुका
शूद्राणां स्तम्भवृक्षाश्च त्वक्साराः सर्वयोग्यकाः 32

पक्वेष्टकाभिः सुधया मण्डपं द्विजभूपयोः
वै श्यादीनामपक्वाभिर्नानालङ्कारशोभितम् 33

प्रपा वा तत्र कर्तव्या नालिके रदलच्छदा
गृहमण्डपयोर्मध्येत्रिचतु ष्पञ्चषट् कराः 34

सर्वतः समविस्तारं प्रकुर्यादावृतं पथम्
एकहस्तं द्विहस्तं वा क्षुद्रेमार्गविशालता 35

अन्नागारादिमध्यं तुवास्तुमध्यात् प्रदक्षिणम्
आदित्यनन्दपातालभूताङ्गुलमिति क्रमात् 36

धर्मनन्दाष्टधात्वं शा अन्नागारादिपादगाः 37

एककाङि् घ्रगतं तत्तत्स्तम्भस्थापनकर्मणि
वास्तुमध्यादुदक् पूर्वदक्षिणा परतः क्रमात् 38

गृहाङि् घ्रमध्ययोर्मध्यभित्तिर्मध्यमिति स्मृतम्
अन्तर्मु खानि गेहानि वास्तुनश्च बहिर्मु खम् 39

महीधरेन्दुभल्लाटमृगादितिपदाश्रितम्
सौख्यं महीसुरावासं तत्तारायाममु च्यते 40

पञ्चादिनवहस्तान्तं मध्यार्धंच दशार्धकम्
सप्तैकादशहस्तं स्यादिति मानत्रयं विदुः 41

चूल्युच्चं सर्वगेहानां गृहान्तं विपुलं भवेत्
पादोदयसमा भित्तिः स्वपादत्रिगुणा ततिः 42

गेहतारचतुर्भा गपञ्चभागान्तरं क्रमात्
पादव्यास इति प्रोक्तं गेहव्यासात्करात्तुवा 43

यावन्तो विपुलेहस्तास्तावदङ्गुलसं ख्यया
सर्वेषामपि गेहानां स्तम्भविष्कम्भमिष्यते 44

महेन्द्रां शेभवेद् द्वारं मुख्यां शेवारिनिःस्रवम्
ब्राह्मणानामिदं सर्वंसम्पदां स्यात् सदास्पदम् 45

महेन्द्रार्कार्यके सत्येभृशभागेमहानसम्
त्रिहस्तं पञ्चहस्तं च त्र्यर्धहस्तं षडर्धकम् 46

चतुर्हस्तं सप्तहस्तं चतुरष्टार्धहस्तकम्
पञ्चहस्तं नवहस्तं पञ्चमानं महानसे 47

गृहक्षतां शके द्वारं जयन्तेवारिनिःस्रवम्
प्राच्यावासं नृपस्योक्तं कोशवाहनवर्धनम् 48

गृहक्षताकि गन्धर्वभृङ्गराजेविवस्वति
धान्यालयं प्रकर्तव्यं तत्तरायाममु च्यते 49

पञ्चहस्तं नवहस्तं षडर्धंच दशार्धकम्
सप्तैकादशहस्तं स्यान्नवत्रयोदशहस्तकम् 50

एकादशपञ्चदशहस्तं पञ्चप्रमाणकम्
पुष्पदन्तपदेद्वारं वितथेवारिनिःस्रवम् 51

विशां दक्षिणवासं स्याद् धनधान्यसुखावहम्
पुष्पदन्तेऽसुरेशोषेवारुणेमित्रके पदे 52

धनालयं धान्यसमं किञ्चिन्न्यूनत्वमिष्यते
शूद्रस्य पश्चिमेवासं धनधान्यशुभप्रदम् 53

भल्लाटांशेभवेद् द्वारं सु ग्रीवेवारिनिःस्रवम्
चतुर्णामपि वर्णानामु क्तो वासविधिक्रमः 54

स्तम्भस्योपरि कर्तव्यं पोतिकोत्तरवाजनम्
तुलाजयन्त्यनुमार्गंघ्नकां भूमिकल्पनम् 55

कपोतं तत्प्रतिश्चै व वितस्तिजलकानि च
मु ष्टिबन्धं मृणाली च दण्डिकां च लुपाक्रियाम् 56

लुल्पाप्रच्छादनं चै वमुखपिट्टकयान्वितम्
गृहस्य दक्षिणेपाश्श्वेद्वारं प्रति महद् भवेत् 57

द्वित्रिहस्तत्रिहस्तार्धंचतुर्हस्तं च भक्तयः
चतु ष्पदाद्याद्वात्रिं शद्भक्त्या वा वास्तुमण्डपम् 58

एकभक्त्याद्येकत्रिं शद्भक्त्यन्ताल्पेऽन्तरप्रपा
सपदा च सविष्टा च नालितालदलच्छदा 59

गृहाणां गर्भस्थानं तुप्रवक्ष्याम्यनुपूर्वशः
देवानां चै व विन्यासेविशेषेण प्रभागतः 60

पुष्पदन्तेच भल्लाटेमहेन्द्रेच गृहक्षते
दक्षिणेनेत्रभित्तौ तुसौम्यादौ तुचतु र्गृहे 61

भित्तिव्यासेनवाष्टां शेबाह्येतुचतुरं शकम्
अन्तस्त्रयां शकं नीत्वा मध्येगर्भंनिधापयेत् 62

स्वामिवासस्य विस्तारेपञ्चषट् सप्तभागिके
नीत्वान्तर्भा गिकं नेत्रं तत्प्रदक्षिणभागिके 63

स्तम्भमूलेविधातव्यं गर्भंगुह्यतरं वरम्
द्वारप्रदक्षिणेस्तम्भेकभित्तौ गूढपादके 64

वास्तुमण्डपमध्यस्य दक्षिणेवाङि् घ्रमूलके
पिण्डभिन्नगृहेगर्भस्थानं पञ्चविधं भवेत् 65

तस्योपरि निधातव्यं मुहूर्तस्तम्भमुतमम्
विधिज्ञैस्तत्र खदिरं खादिरं च मधूककम् 66

राजादनं यथासं ख्यं विस्तारायाममु च्यते
भानुरुद्रदशद्वारवितस्त्यायामसं युताः 67

तत्सं ख्याङ्गुलविस्तीर्णाः स्वाग्रेऽष्टां शविवर्जिताः
भूतसार्धचतु र्वेदगुणतालानिखातकाः 68

वृत्तकु ड् मलखण्डाग्रबु ब्दुदाकृतिशीर्षकाः
द्विजादीनां चतुर्णांहि स्तम्भाः सम्यक् प्रपूजिताः 69

पिण्डशाला च कर्तव्या त्यक्तमध्यस्थपादका
गृहमध्यमभित्तिश्च पादमध्यमवर्जिता 70

तामाश्रित्य तुकु ल्याभद्वारद्वयमिहेष्यते
यत्र चाभ्यन्तरद्वारं पूर्वदक्षिणतो दिशि 71

दक्षिणेगृहपाश्श्वेतुगृहपाश्श्वेमहानसे
अभ्यन्तरेतुयद् द्वारं पश्चिमोत्तरतो दिशि 72

उत्तरेगृहपाश्श्वेतुपाश्श्वेपश्चिमतो गृहे
शालासुभिन्नशालासुसन्धिकर्मन कारयेत् 73

देवतास्थापनं पिण्डशालासुतुविधीयते
इष्टतो बाह्यदेवानां पद्मजस्य निवेशनम् 74

शेषाश्च निष्पदाः सर्वेरक्षणार्थंनिवेशिताः
कदाचित् पिण्डशालायां मध्यं न प्रविधीयते 75

पाश्श्वयोः पृष्ठतः पूर्वेपादानां च समुच्चयम्
प्रवक्ष्याम्यनुपूर्वेण हस्तसं ख्यावशात् पुनः 76

त्रिहस्तेवा त्रिहस्तार्धेस्तम्भा अष्टौ समाहिताः
चतुर्हस्तेच सार्धेच पञ्चहस्तेच सद्मनि 77

द्विरष्टस्तम्भमु द्दिष्टं षट् षडर्धेच सप्तके
त्रिरष्टाङ् घ्रयः उद्दिष्टाः सार्धाष्टनवहस्तके 78

चतुरष्टाङ् घ्रयः प्रोक्ता दशार्धैकादशेऽपि च
पञ्चाष्टस्तम्भ सं ख्याः स्युः सार्धेद्वादशहस्तके 79

त्रयोदशविशालेतुषडष्टै वाङ् घ्रयः स्मृताः
विस्तारेच तथायामेसमाः पादास्तुसं ख्यया 80

सप्तहस्तं तुविस्तीर्णंषड् भागेन विभाजयेत्
द्विभागेन मुखेऽलिन्द्रं नवहस्तेऽष्टभागके 81

त्रिभागं पुरतोऽलिन्द्रमेकादशविशालके
दशभागेचतुर्भा गमकभागेत्रयोदशे 82

षडंशं पुरतोऽलिन्द्रमेवं भागक्रमं विदुः
स्वामिस्थानस्य विस्तारं चतुष्पञ्चाशदङ्गुलम् 83

अष्टसप्तततिमात्रं हि महत्त्वं तुविधीयते
षट् षडङ्गुलवृद्ध्या तुपञ्चमानं विधीयते 84

षष्टिभागेकृतेस्तम्भेषोडशां शेन वेदिका
वेदिकाद्विगुणं पादं शेषं प्रस्तरमानकम् 85

पादबन्धमधिष्ठानं पादं सर्वाङ्गसं युतम्
उत्तरोपरि भूतानि कपोतप्रतिसं युतम् 86

व्यालेभमकरैः सिं हैर्ना सिकाद्यैरलं कृतम्
द्वारतोरणसं युक्तं विचित्रान्तरभित्तिकम् 87

स्वामिवासमिदं वासेकर्तव्यं चात्र मण्डपम्
न जातुस्वामिनो वासेवं शानु गतशायनम् 88

स्वामिस्थानेस्थिताः स्तम्भा नेत्रभक्त्या प्रकीर्तिताः
एककान्तरिताः पादा निरन्तर निवेशिताः 89

मूलस्तम्भार्धविस्तारा यथेष्टालं कृतैर्यु ताः
उपर्यु परि वासानां स्वमिस्थानं विधीयते 90

इष्टकासुधया वाऽपि घ्नकामयभित्तिकम्
हेमताम्रादिकं चै व राज्ञां यदि विचित्रकम् 91

अन्नागारादिषुद्वौ द्वौ पाञ्चालादिलुपोच्छ्रयौ
लुपाक्रियाक्रमं सर्वंपूर्ववत् परिकल्पयेत् 92

धनक्षयो मन्दवेधेतीव्रेस्याद् अणबन्धनम्
त्रिचूली वैश्यशूद्राणां पञ्च सप्त महीभृताम् 93

ब्राह्मणानां नवैवं तुएकादशं तुदै विकम्
पाषण्ड्याश्रमिणं् यु ग्मसं ख्या चूली विधीयते 94

गर्भाधानं चङ् क्रमणं कभित्तिं मुख्य वासके
शिलास्तम्भं तलं कु ड्यं नृणां वासेन कारयेत् 95

तृणाद्यैर्मृन्मयं छाद्यं लोष्टै श्छाद्यममृन्मयम्
ब्रह्मस्थानं तलान्निम्नं गृहान्तः स्थलमिष्यते 96

निम्नेगृहस्थलेद्वारं प्रच्छन्नाजलभूमिकम्
सर्वेषामपि वर्णानां पादोच्चार्धंमसूरकम् 97

केचित् स्वभर्तृवक्षोरुनाभ्यु त्सेधं वदन्ति वै
अधिष्ठानं च याम्यादि चतु र्गृहविधौ क्रमात् 98

एकस्यै वप्रधानत्वादीदृशेषुगृहेषुवै
तस्य कर्तु श्च भोगानां स्थानं तत्रै व कल्पयेत् 99

काञ्चीलवणयोः पात्रं प्रागुदग्दिशि विन्यसेत्
अन्तरिक्षेभवेच्चु ल्ली सत्यके स्यादुलूखलम्
ऐशान्यां पचनस्थानं सर्वेषां देहिनां हितम् 100

वसुभान्वङ्गुलवै पुलोच्छ्रिताभ्यां नयनां शाक्षकराग्रजप्रवृद्ध्या
सविकाराङ्गुलरत्निकान्तमानं कथितं पञ्चविधं हि चु ल्लिभेदम् 101

चतुरर्काद्यवसानमास्यतारं पुटतारं च तथै वपृष्ठ कत्न टम्
समतुङ्गं विपुलं तुचु ल्लिकार्थंह्यधमानामधमादिमानमेव 102

नरशीर्षकवन्नृपस्य चु ल्ली चतुरश्रं द्युसदां महीसुराणाम्
चतुरायतकं विशां परेषामितरेषामितरेषुसर्वमिष्टम् 103

इन्द्वग्निभूतमु निनन्दकरुद्र सं ख्याश्चूल्यो नृणाममरधाम्नि समासमाः स्युः
सर्वाः सुरावनिसुरावनिपेषुयोग्याः शेषेषुतत्तदु दिताश्च मता यमीन्द्रैः
अन्नप्राशनमार्यांशेचेन्द्रां शेच सविन्द्रके 105

श्रवणं तुविवस्वां शेमित्रां शेतुविवाहकम्
क्षौरमिन्द्रजयेविद्याद् वायौ सोमेच सं मतम् 106

व्ययं चोपनयं चै वपितृदौवारिके जले
सु गलेपुष्पदन्तेच प्रसूतिगृहमिष्यते 107

जलकोशमापवत्सेकुण्डमापेविधीयते
अङ्कनं तुमहेन्द्रां शेपेषणी च महीधरे 108

वस्तुभेदं प्रवक्ष्यामि पूर्वोक्ते सद्मनि क्रमात्
दिशाभद्राख्यमादौ तुगरुडपक्षं ततःपरम् 109

कायभारं तुलानीयमिति वस्तुचतु र्विधम्
गेहायामसमं दिक्षुभाद्र् कं दिशिभद्रकम् 110

अङ्गणं दिक्षुकर्तव्यं विदिक्षुप्रतिवाटभूः
शेषं पूर्ववदु द्दिष्टं विशेषाद् द्विजभूपयोः 111

वेश्मन्यपि यथा राज्ञां गरुडपक्षविधिक्रमः
विस्तारद्विगुणायाममायामं पञ्चभागिकम् 112

द्विभागं पश्चिमेत्यक्त्वा शेषमष्टाष्टभागिकम्
मण्डपादीनि सर्वा णि पूर्ववत् परिकल्पयेत् 113

प्रधानं दक्षिणावासं शेषं भोगाधिवासकम्
भृङ्गराजनि दौवार्येसु ग्रीवेपितृभागिके 114

अरिष्टागारदिष्टं च तत्रोपस्करभूमिकम्
वाहनं द्वारवामेच दानशाला च वारुणे 115

असुरेधान्यवासं स्यादायुधं चेन्द्रराजके
मित्रवासं तथा मित्रेरोगेलूखलयन्त्रकम् 116

भूधरेकोशगेहं स्यान्नागां शेघृतमौषधम्
जयन्तेचापवत्सेच पर्जन्येच शिवेक्रमात् 117

विषं च विषघातं च कत्न पं देवगृहं भवेत्
सवित्राद्यन्तरिक्षान्तेसव्यञ्जनमहानसम् 118

वितथेपूष्णि साविन्द्रेभु क्तिगेहं मनोरमम्
एवमैश्वर्ययु क्तानां वैश्यानां प्रविधीयते 119

विशां यथार्हकं सर्वंत्यक्तपश्चिमभागकम्
कायभारमिति प्रोक्तं तुलानीयं प्रवक्ष्यते 120

विस्तारद्विगुणायाममायामं सप्त भागकम्
त्रिभागं वस्तुमध्येतुचतुष्षष्टि विभाजिते 121

मण्डपादीनि सर्वा णि पूर्ववत् परिकल्पयेत्
तत्पूर्वापरयोद्द्विद्विभागं त्यक्त्वा प्रयत्नतः 122

तत्र स्थानमलङ्कुर्याद् यथायु क्ति विचक्षणः
वायुभल्लाटसोमेषुभवेदास्थानशालकम् 123

मुख्यां शेलूखलं चापेगणिकानां निवेशनम्
वाहनं पुरतो वामेशेषं तत्र यथेष्टतः 124

शूद्राणां भोगयु क्तानामेवं सम्यक् प्रकीर्तितम्
पर्यन्तेभित्तिके तस्मिन् जलपातं कुलक्षयम् 125

नीव्रसं क्रमणं तस्मिन्नास्ति चेद् यदि वेश्मनि
सर्वेषामपि वर्णानां सर्वसं पत्क्षयो भवेत् 126

गृहविस्तारमानेन चायामेन गृहोन्नतम्
उक्तप्रकारं शुभदमन्यथा चेद् विनाशनम् 127

स्तम्भायामेऽष्टां शके सार्धषट्द्वारायामं नन्दभागेतदर्धे
त्यक्त्वार्धांशं शेषभागं विशालं द्वारं नॄ णां धाम्नि कुर्याद् विधिज्ञैः 128

पादायामेपञ्चभागेयु गां शं द्वारायामं शेषभागं षडंशम्
त्र्यर्धंद्व्यर्धंचोत्तराधः प्रतिः स्याद् द्वारेबन्धं पूर्ववत् तस्य तारम् 129

तरुणरविमयूखप्रेक्षणादन्नशालं ह्यतिनतमपराह्नेवारुणाद् रश्मिजालम्
धनगृहमतितुङ्गं दु र्निरीक्षं त्रिशङ्कोरतितरमुरुतुङ्गं दक्षिणागारमिष्टम् 130

मु निशुभकररश्मिप्रेक्षणादत्र हेतोः सुखगृहमतिनीचं चाथ कर्तव्यमेव
द्विजनृपवणिजां वै सद्मनां शूद्रकाणामुदयनतविभागं प्रोक्तमाद्यैर्मु नीन्द्रैः 131

गृहगतवरमै शं राक्षसेपुष्पदन्तेशुभकरमथ भल्लाटांशकेंऽशेमहेन्द्रे
धनकुलपशु वृद्धिं शं सतेतस्य भर्तुर्गृहगतशुभमानं पादमध्यं च भित्तेः 132

दक्षिणावसथकं गृहेशितु र्वामरङ्गमु दितं तुयोषितः
तद्विपर्ययमशोभनं तयोश्चित्तदुःखमनिशं ददाति हि 133

मध्यं प्रोक्तं वस्तु गेहाङि् घ्रकानां भित्तेर्युक्त्या तत् क्रमं सम्पदृद्ध्यै
तत्तन्मिश्रं सर्वसम्पत्क्षयं स्यात् तस्मात् सम्यक् सं परीक्ष्यै वकुर्यात् 134

मेषेवृषेचान्नगृहं प्रकुर्या न्मृगेन्द्रके ककटके च धान्यम्
धनं तुलायामथ वृश्चिके वा सुखालयं वै मकरेच कु म्भे 135

अनिमिषयमकन्याकार्मु के संस्थितेचेत्
सकलदिशि न कुर्या न्मन्दिरं कर्मविद्वान्
यदि विधिमनवेक्ष्य स्वेच्छया कर्तुमिच्छेद्
व्रजति यमपुरं वा दासनाशो भवेद् वा 136

इति मयमतेवस्तुशास्त्रेचतुर्गृहविधानं नाम सप्तविंशोऽध्यायः

अथ अष्टाविंशोऽध्यायः[सम्पाद्यताम्]

अथ निष्पन्नगृहं प्रविश्य तं त्वरितं न प्रविशेदनिष्ठितम्
यदि निष्पन्नमवेशितं चिरं सुरभूतादिगणाश्चरन्त्यलम् 1

अथ कर्मान्तमुपेत्य तद् गृहं शुभनक्षत्रतिथौ च वारके
शुभहोरासुमुहूर्तकां शके करणेलग्नयुतेविशेच्छुभम् 2

पूर्वेद्यु र्वासयित्वा द्विजपशु वृषभां स्तर्पयित्वा जलाद्यैः
स्वाध्यायै र्हो मशान्तिद्विजवरमु दितैस्तँ हं स्वस्तिवाच्यैः
पूतं कल्कर्हरिद्रागरुसरुषपकुष्ठादिकानां वचानां
कु ड्येसं लेपितं तैः सह भु वि सलिलैश्चन्दनस्यानु सिक्तम् 3

भवनस्योत्तरपूर्वभागेत्वधिवासं निशि चारभेत् सुधीः
सवितानादि पताकलङ्घनैर्बहुवर्णाम्बरचित्रमण्डपे 4

सितवस्त्रधरः सु वर्णयज्ञः सितपुष्पश्च सितानुलेपनः
स्थपतिः सुमनाः सु वर्णरत्नै र्विविधै र्निष्ठितभूषणान्वितः 5

कलशान् पञ्चकपञ्च वार्यु तान् नववस्त्रान् मणिहेमसं युतान्
मतिमान् शालिगिरौ सतण्डुलेह्युपपीठेतुपदेन्यसेत् ततः 6

बल्यन्नं सितरक्तपीतकृष्णं मुाँन्नं पयसान्नकं यवान्नम्
पिङ्गान्नं कृसरान्नकं गुलान्नं शुद्धान्नं कलशोत्तरेन्यसेत् 7

पर्यङ्कोपरितल्पबन्धनेशयनेदीपतुरीयसं युते
निवसेदम्बरवेष्टितेशुभेस्थपतिः शम्बरमु च्यतेसदा 8

बलिचरु सकलान्नं रत्नहेमप्रयु क्तं
दधि गुलमधुपुष्पाज्याक्षताभिस्तुलाजैः
रजनि तगरुकुष्ठानां प्रयोगेऽच्छकल्क -र्यु तमपि हि तदानीं निक्षिपेद्धेम पात्रे9

भवनविहितदेवान् स्वस्वकोष्ठे निधाय
स्थपतिरमलकु म्भान् हस्तमात्रावलैश्च
सिततरकुसुमं वै यूपदीपं च गन्धं
दृढतरमतिमद्भिस्तक्षको धारयित्वा 10

प्रणवादिनमोन्तके न नाम्ना विहितं स्वाम्बरमादरात् सुरेभ्यः
प्रथमं विधिना त्वजाय नत्वा बलिमात्रं विनिवेदयेत् तुतस्मै 11

स्वायं भु वः स्वस्य चतुर्मु खेषुचतुष्टयानां दिशि तै तिलानाम्
यथार्हकः स्वैर्बलिभिश्च पुष्पकः सगन्धधूपादिभिरत्र तर्पयेत् 12

इन्द्राय पूर्वदिशि बन्धु भिरग्नयेऽग्नौ याम्येयमाय निअर्तौ सहबन्धु वर्गैः
पित्रेप्रतीच्यपि बलिं वरुणाय दद्याद्वायौ सबन्धुरनिलाय बलिं नयेद्धि
सोमाय सोमपदके दिशि चोत्तरस्यां
मित्रैः सह स्वबलिमत्र निवेदयेत् तत्
पूर्वो त्तरेदिशि शिवाय सबन्धु वर्गै
रेवं हि दिक्षुच विदिक्षुबलिं विदध्यात् 14

ईशेचरक्यैज्वलनेविदार्यै स्यात् पूतनायै पितृबाह्यभागे
एवं पुनर्मारुतबाह्यभागेस्यात् पापराक्षस्यपि भोजनीया 15

स्तम्भेवनाय च तृणाय दिवाचरेभ्यो
दिक्ष्वेव तत्र च विदिक्षुनिशाचरेभ्यः
उव्व्यांक्षिपेद् बलिमथोरगदेवताभ्यो
धर्माय कीर्यहि दिवेऽखिलदेवताभ्यः 16

द्वारस्य वामपदके मनवेपरेभ्यो
दद्युः श्रियै च शयनेविधिना बलिं तत्
शालासुमण्डपसभास्वथ मालिकायां
मध्येऽङ्गणेतुमुखमण्डपके विमाने 17

धाम्न्यष्टकाष्टपदकेऽभ्यमरान्तरां स्तानाहूय गन्धकुसुमादिभिरर्चयित्वा
दत्त्वोदकं सुबलिमत्र निधाय पश्चाद्दे यं जलं स्थपतिना विहितं च धूपम् 18

तुलसिसज्ज्जरसार्जु नमञ्जरीघनवचाकपटोलसगुग्गुलः
त्रपुषहिङ्गुमहौषधिसर्षपाः कुरवकोऽत्र सदै व सधूपराट् 19

ददति धान्यधनानि बहून्यहो हरति भूतपिशाचसराक्षसान्
दहति कीटभुजं गममक्षिकान् मशकमूषिकलूतिकलूतकान् 20

पश्चाच्च पात्रान्तिकपश्चिमां शेधान्यास्तरेतक्षकसाधनानि
सर्वा णि विन्यस्य बलिं च दत्त्वा तेभ्यो वदेत् संग्रहमध्यमस्थः 21

निरुजा मृदिता सधना प्रथिता यशसा महदद्भुतवीर्ययुता
सततं निरुपद्रवकर्मयुता पृथिवी पृथुजीवतुधर्मविधेः 22

धारानिपातात् सलिलप्रकोपाद् दं ष्ट्रानिपातात् पवनप्रकोपात्
अग्नेश्च दाहान्मु षिताच्च चोराद् रक्षन्त्विदं सद्म शिवं च मेऽस्तु 23

उक्त्वै वमेवमखिलान्यपि साधनानि
स्थित्वा प्रणम्य शिरसा स्थपतिः कराभ्याम्
आदाय तानि सकलानि तदीयबाहौ
सम्यङ् निधाय विधिना स्वजनैः सभृत्यैः 24

संग्राह्य बन्धुजनपुत्रसहायकाद्यै र्गच्छेत् स्वकीयभवनं प्रति तुष्टचेताः
संन्यस्य सर्वमथ तब्दलिशेषमन्नं
सम्यक् क्षिपेत् सलिलके गृहदेवताभ्यः 25

अथ सम्यग् गृहमार्जनेकृतेसितकुष्ठागरुचन्दनाम्बु भिः
कलशोदैरपि गन्धसं युतैर्मणिहेमाम्बु भिरत्र सेच्यते 26

अथ सिद्धार्थकलाजशालिकान् भवनाभ्यन्तरतो विकीर्यपश्चात्
उपदं शै र्यु तमष्ट धान्ययु ग् धनरत्नं गृहवस्तुवेश्य सर्वम् 27

गृहपतिर्गृहिणी च समङ्गलौ सुजनसुभृत्यसुतानुजाभिधौ
स्वभवनं गृहवस्तुसमग्रकं प्रविशतामनु चिन्त्य जगत्पतिम् 28

प्रीत्या प्रविश्य गृहवस्तुनिरीक्ष्य सर्वं
तौ दं पती च शयनेऽप्युपविश्य पश्चात्
सव्यञ्जनोदनमथो गृहिणी गृहीत्वा
निर्वर्तयेद् गृहबलिं बलिशेषमन्नम् 29

स्वमूलदास्यैस्वकुलानु गायै दत्त्वाऽथ देवद्विजतक्षकादीन्
धनैश्च रत्नैः पशु भिश्च धान्यैः सं तप्प्यवस्त्रादिभिरत्र नित्यम् 30

स्वजनगुरुजनाद्यै र्मित्रभृत्यादिवर्गैरनु गतजनबृन्दैरत्र भोक्तव्यमादौ
गृहपतिरपि पत्नी तत्र नत्वा गुरूं स्तत्सुतजनमपि पौत्रौर्भो जयेत् तान्
क्रमेण 31

अम्भोभिः पूर्णकुम्भैः सघ्नकदलिका वञ्जुलैः पूगवृक्षै-र्दीपैरश्वत्थपत्रैः सिततरकुसुमैः साङ्कुरैः पालिकाभिः
कन्याभिर्मङ्गलाभिर्युवतिभिरमलै र्विप्रमुख्यैरुपेतं
द्वारं तत्तोरणाढ्यं गृहमनघतरं वेशयद् वेश्मनाथम् 32

सितवस्त्रजलप्रदीपपूर्णंसितकुसुमाम्बरधारणं सुहृष्टम्
गृहपतिपुरतो यथा विवाहेगृहिणिकरग्रहणं गृहप्रवेशे 33

अदत्तबलिभोजनमनाच्छदमगर्भंद्विजस्थपतिकादिभिरतर्पितमतल्पम्
विशत्यपि गृहं यदलमेवहि विपत्त्यैविपत्पदविमेयमति दुष्टहृदयः सः 34

अतिसं तुष्टमना गृहेश्वरः सुतयोषित्स्वजनप्रियानु गः
स्वगृहं प्रविशेत् प्रविश्य चै वं शुभवाग्भिः परिपूर्णकर्णकः 35

ग्रामाग्रहारपुरपत्तनकादिकानां देयो बलिः कपदके च विदिक्षुदिक्षु
शस्तौ चतुष्कसहितेसुरमन्दिरेच श्रेष्ठे कजायनिलयेऽखिलदेवताभ्यः 36

इति मयमतेवस्तुशास्त्रेगृहप्रवेशो नाम अष्टविंशोऽध्यायः

अथैकोनत्रिंशोऽध्यायः[सम्पाद्यताम्]

अथ वक्ष्येराजगृहं सं क्षेपाद् बाह्यनगरशिबिरयुतम्
त्रिचतुर्भा गेनगरेप्राच्यां वाप्यु क्तशालायाम् 1

नरपतिगृहमधिराज्ञो दक्षिणतः पश्चिमां शेतु
पाष्ष्णीयादिकभवनं स्यात् सप्तनवां शेप्रतीच्यां तु 2

अङ्कुरादीनां भवनं सेनेशानां हि तत्रै व
विश्वनृपैश्वरभवनं मध्येवासं त्रिभागभागेषु 3

नगरां शवशान्मानं ह्येतद्दण्डे न संवक्ष्ये
सचतुर्चत्वारिं शच्छत दण्डं वेश्मविस्तारम् 4

यु गवसुभानु विकारै र्दण्डैः क्षपयेत्ततः क्रमशः
द्वात्रिं शद्दण्डान्तं वेश्मव्यासं तथोक्तानाम् 5

तत्तद्वे श्मविशालादूध्ध्वेसंवद्द्धयेत् तुतथा
सप्तचतुर्दण्डयुतपञ्चशतज्येष्ठविस्तारम् 6

द्वात्रिं शद्दण्डादाद्वात्रिं शन्मानमेवमु द्दिष्टम्
ज्येष्ठाज्येष्ठविशालमन्येषामन्यदिष्टं स्यात् 7

दै घ्घ्यंव्यासद्विगुणं द्विगुणं पादोनमर्धकं पादम्
द्वादश सालाकारं चतुरं वृत्तं तदायतं शकटम् 8

नन्द्यावत्त्तंकौक्कुटमिभकु म्भं स्वस्तिकं चै व
गोलावच्च मृदङ्गं मग्नमिति ह्येकमानयुतम् 9

इष्टव्यासायामं प्रागेवालं विचिन्त्य कर्तव्यम्
तस्माद्धीनं यत्तन्निष्पन्नं वास्तुयेन के नापि 10

अशुभमवनीपतेस्तत् सततं विपदां पदं भवति
पौराणां यद्वस्तुवर्धितु मिच्छेद् बहिस्ततस्तस्मात् 11

प्रागुत्तरदिशि वृद्धिः शस्ता परितस्तुवा न्याय्या
प्रागङ्गमथ मुख्यं दक्षिणतो वाप्यथाङ्गणं श्रेष्ठम् 12

वेश्माभ्यन्तरमध्येदण्डार्धव्यासतुङ्गपीठं स्यात्
दण्डे न बहिस्तस्मात् पीठेनै वात्र चै व सह वेदी 13

तद्वे द्या दक्षिणतः पञ्चकषड्ढस्तदण्डकं नीत्वा
क्षोणीभृतां प्रतिभवनं वेद्या अपरेतुसूत्रमध्यगतम् 14

तद्वे द्या उत्तरतस्तावन्मानं विहाय तद्वे द्याः
प्राक्सूत्रमध्यगतं देव्या धाम्नस्तुतत्र तत्रै व 15

त्रिःषोडशदण्डं वा द्वात्रिं शद्दण्डमानकं वाऽपि
सचतु र्विंशतिदण्डं षोडशदण्डं तुवाथवा नीत्वा 16

नृपतेर्दै घ्घ्यायामं बहिः प्राकारं त्रिहस्तविस्तारम्
एकादशकरतुङ्गं तब्दाह्येसप्तहस्तमानेन 17

परितः पन्थास्तिस्रस्तस्मान्नवदण्डमावल्याम्
वेश्मावल्या वृत्तं कु ड्यततिस्त्वेकदण्डमानेन 18

सार्धदशारत्न्युच्चं तस्मात् पन्था ब् अहिस्तुनवहस्तैः
तस्माद् द्विष्षोडशभिर्दण्डैर्मर्या दिरेव भित्तिः स्यात् 19

व्यासं सपाददण्डं पञ्चदशारत्निभिस्तुतत्तुङ्गः
भित्तिरभ्यन्तरतः परितो मार्गस्त्रिदण्डे न 20

द्वादशभवनेरक्षावेशनानि योज्यानि
भित्त्यभ्यन्तरतो वा बाह्याद् वा मानयेद् दृढतरधीः 21

त्रिप्राकारं त्रिपथं त्रिभागयुग्घीननृपभवनम्
सचतु र्गो पुरकान्तं मुखगोपुरमुन्नतं हि तत्रै व 22

निम्नं पश्चिमवेशं मुख्यं स्यात् प्राङ्मुखं भवनम्
दक्षिणमुखमपि वाऽथ नोदक्प्रत्यग्दिशि सुभद्रमुखम् 23

पञ्चमुखं त्वथ राज्ञां नेष्टं स्याद् वेशनं च यत्तत्स्यात्
राज्ञां श्रीदेवीनामालयकान्तरालयं केचित् 24

अथ मध्येवाङ्गणकं शतपादयुता प्रपा वा स्यात्
दक्षिणतो राजगृहमभिषेकं स्यात् प्रतीचीतः 25

उत्तरदिशि भवनं स्याद् राजमहिष्यास्त्वनेकमेकतलम्
पश्चिमदिग्गतभवनं प्राङ्मुखमेवावनीपतेर्मु ख्यम् 26

परितः परिखा बाह्येप्राकाराद्ध्येव द्वित्रिदण्डानि
नवदण्डविशालान्तं परिखाविपुलं समु द्दिष्टम् 27

परिखाया बहिरबहिर्मा र्गविशालस्त्रिदण्डे न
परिखामूलविशालं स्वव्यासादष्टके न भागेन 28

गाम्भीर्याद् युक्तिवशादाकृत्या चै व पालिकाभासा
भवनस्य बहिर्देव्या यानि गृहाण्यत्र तत्र युक्त्या तु 29

तानि च दै विकभागेसम्यग् वक्ष्येऽहमत्रापि 29-2

अन्तर्मण्डलबाह्यं तुदै वतां शवशाद् गृहम्
अर्यांशेद्वारहम्म्यंस्याच्चेन्देसूर्येऽङ्गणं भृशम् 30

भृशेव्योम्नि च वृत्तं स्यात् पूष्णेहेमं सदक्षिणम्
सालानां वितथेराक्षादभूदङ्गणकं विदुः 31

सेनावेशनहम्म्यंतुयमभागेऽतितुङ्गवत्
गन्धर्वेनीडभा नृत्तयोग्या रङ्गविभूषिता 32

विमानमन्दिरं वाऽपि शाला वा हम्म्यमेववा
भृङ्गराजेऽश्वशाला स्याद् मृषेचार्तवसूतिका 33

पितरि स्थानहम्म्यंस्याद् दौवारिकसुकण्ठयोः
जललीला विधातव्या पुष्पदन्तेखलूरिका 34

लवणं तत्र वेज्ञेयं मरीचाद्यं यथोचितम्
वरुणासुरशोषेषुमित्रेस्यात्सङ्करालयम् 35

राजदेवीगृहं गर्भा गारं दक्षिणवामयोः
गेहं नृत्तरसाङ्गानां मित्रेसोपस्करं गृहम् 36

अन्तर्विवृत्तवेशार्थंरोगादिमुपदोपणे
वर्धमानादिकं चापि शालानां पादशालकम् 37

नागेसैरन्ध्रिधात्रीणां मुख्येकन्यागृहं भवेत्
भै षज्यं चापि भल्लाटेमृगेसांवाहिकागृहम् 38

रुचकादिचतुःशालाविमानं वात्र योजितम्
अभितो मज्जनागारमु दित्यामापवत्सयोः 39

पानीयोष्णोदकं धाम यच्च प्रासादवब्दुधैः
स्वेष्टदै वतमीशानेजयन्तेच विधीयते 40

महेन्द्रेभोजनस्थानं महीधरमरीचयोः
सं बाधं वाऽत्र कु र्वीत सभापार्वतकत्न र्मवत् 41

द्वारश्च भित्तयः सर्वाः स्वामिवाञ्छवशान्मताः
प्रथमावरणेप्रोक्ता द्वितीयावरणेक्रमात् 42

इन्द्रेचादित्यके छत्रभेर्यादीनां निवासकम्
शङ्खकाहलतूर्याणामन्येषां तत्र सम्मतम् 43

सत्येदानार्चिता शाला भृशेधर्मो दकालयम्
पङ्क्तिके ज्वलनां शेतूलूखलं चेन्धनादिकम् 44

पूषभागेतुसाविन्द्रेवितथेवाजिशालकम्
पूर्वस्थाः पश्चिमद्वारा दक्षिणस्था उदङ्मुखाः 45

पश्चिमस्थाः पूर्वमुखा उदक्स् था दक्षिणाननाः
सर्वेगृहस्य मार्गेणान्तरिताः सद्मसम्मुखाः 46

राक्षसेशस्त्रशाला स्याद् द्वारशालाथ वामके
धर्मराजेऽन्नपानादिकर्मणामालयं भवेत् 47

मध्यरङ्गसमायु क्तं चतुःशालां समालिखेत्
सेनापतेः प्रशस्तेस्याद् गन्धर्वांशेजयावहम् 48

भृङ्गराजां शमान्या वाजिता वाशालका मता
व्यालकामीन्द्रकाजालि प्रभृतीनां मृषेभवेत् 49

निअर्तौ माहिषं गेहं दौवारिकसुकण्ठयोः
दानशालेक्षणशाला स्नानं पुष्पादिके गृहे 50

नागेरुद्रां शके चै व सायता दीर्घिका भवेत्
कन्यकानां च धात्रीणां मुख्यभागेविमानकम् 51

कञ्चुकीनां च मूँनामन्यत् सामान्यतो बुधैः
भल्लाटेसोममार्गांशेकृण्वादीनां निवासकम् 52

कु ब्जिनीवामनीकन्याषण्डकीनां तथादितौ
धात्रीणामु दितौ गेहमीशेपर्जन्यके पदे 53

आपेचै वापवत्सेच वापी कत्न पं च दीर्घिका
पानीयसदनं पुष्पोद्यानं तत्रै वकीर्तितम् 54

जयन्तेदक्षिणाशाला दानशाला सुरेन्द्रके
धाम्नस्त्वभिमुखा सर्वाशाला प्राग्दक्षिणान्विता 55

इन्द्रेशास्त्रं रवौ गानं सत्येचाध्ययनं भृशे
महामहानसं व्योम्नि गौर्वत्सा पूष्णि पावके 56

वितथेलवणं चै व वल्लूरस्नायुचर्मणाम्
राक्षसेनागवासम् च चित्रशिल्पादिसौधकम् 57

धर्मांशेदण्डकावासं शूर्पंवा लाङ्गलं तुवा
गन्धर्वेभृङ्गराजेच रसादीनां निवासकम् 58

मृषेदाहस्तुपित्रं शेदानं दौवारिके मतम्
सु ग्रीवेमल्लधामं स्यात् पुष्पके यु गकोष्ठकम् 59

वारुणेयु वराजस्य शाला वा मालिका भवेत्
हयेभसदनं चै वपुरोहितगृहं तथा 60

असुरेचन्द्रशाला स्याच्छोषेशरभकालयम्
खरोष्ट्रायतनं रोगेभै षज्यं च प्रकल्पयेत् 61

वायौ वापी भवेोँत्रनागेपुष्करणी च वा
मुख्यभल्लाटयोर्हस्तिवाजिशाला विधीयते 62

सोमेप्रसूतिका चोपनीतिका च प्रवक्ष्यते
मृगादित्यु दितीशानेजयन्तेदीर्घिकादिका 63

विहारारामभूमिः स्यात् तत्र साङ्गणका सभा
तृतीयावरणेप्रोक्ताः सर्वेषामन्तराननाः 64

वेश्मनां पुरतः पाश्श्वेशेषराजबलावलिः
तब्दाह्येवणिजादीनां वासपङ्क्तिस्तुयु क्तितः 65

अपरेदीर्घिकायामं वापीकत्न पादिकं क्रमात्
तत्रै वान्तः पुरं मूलभृत्यानां वासपङ्क्तिकम् 66

सर्वत्र दीर्घिकारामवापीकत्न पसमन्वितम्
नानाजातिसामकीर्णंनानास्त्रीजनसं युतम् 67

नानाशिल्पसमोपेतं षड् बलैः परिपूरितम्
प्रागुदक्प्रागवाक्कोणेशाला हस्त्यश्ववासिका 68

नानावर्णसमोपेता नानापणिकयान्विता
सर्वेवर्णायथाराजा स्वस्वनाम्नाभिधानकाः 69

नगरावृतसालः स्याद् विशालः स्याद् द्विदण्डकः
कथ्यतेपञ्चषट् सप्तहस्तै र्वाविस्तरं क्रमात् 70

व्यासद्वित्रिगुणोत्सेधं बहिः पां सुचयान्वितम्
अभीप्सितधनु र्वात्र परिखावप्रयोर्मतम् 71

तब्दहिः शिल्पिकोपेतं सर्वत्रै वसमन्वितम्
सर्वेषां संप्रशस्तं स्यान्महत्यल्पेच गोपुरम् 72

स्वाम्यावास समं बाह्यगोपुरं प्रविधीयते
अल्पत्वेस्वामिवासस्य तलादेकोनमिष्यते 73

नन्दरुद्रतलेमूलेसप्तभूद्वारगोपुरम्
एककतलसं ख्याभिर्हीनमभ्यन्तरेक्रमात् 74

विशेषेण नरेन्द्राणां महेन्द्रद्वारमुत्तमम्
राक्षसां शेऽथवा मु क्यं द्वारं पञ्चत्रिभूमिकम् 75

पुष्पदन्तेच भल्लाटेद्वारं नीचतलान्वितम्
सु ग्रीवां शेऽथवा मुख्येजयन्तेवितथेऽपि च 76

पक्षद्वारं प्रकर्तव्यमेकद्वितलसं युतम्
सालं बहिः सालं सच्छिद्रं च सचक्रकम् 77

विशेषेण नरेन्द्राणामिन्द्रभागेतुमन्दिरम्
ब्रह्मां शमाश्रितम् वेश्म सर्वसम्पत्सुखावहम् 78

सकलक्षितिपेन्द्राणामेकादशतलं भवेत्
नवभूमिद्द्विजातीनां नृपाणां सप्तभूमकम् 79

षट् तलं मण्डलीशानां पञ्चभूर्युवराजके
वै श्यानां तुचतुर्भौ मं योधसेनेशयोरपि 80

एकादित्रितलान्तं च शूद्राणां प्रविधीयते
सामन्तप्रमुखादीनां कारयेत् पञ्चभूमकम् 81

यु ग्मं वायु ग्मभूमं वा सर्वभूपेन्द्रमन्दिरम्
राज्ञां स्त्रीणां च देवीनां यु ग्मं वाऽयु ग्मेव वा 82

सदण्डिकं लुपारोहि द्विनेत्रं प्रस्तरान्वितम्
मृन्मयं तुतृणाच्छाद्यमेकद्वितलसं युतम् 83

स्तूपि कर्णलुपाहीनं प्रशस्तं सर्वजातिषु
मिश्रितान्तरवर्णानां सं पदैश्वर्यभोगिनाम् 84

रुचकादिनिवासां श्च युक्त्या तत्र प्रयोजयेत्
अनु क्तं सर्वमत्रै वयु क्त्या तद्योजयेत् सुधीः 85

सामान्येनोदिता राज्ञां राजधानी तुपण्डितैः
विशेषेण नरेन्द्राणां वक्ष्येवेश्म सनातनम् 86

प्राकारो विपुलो दण्डः परिखा द्वित्रिदण्डकः
वृत्तमार्गश्चतुर्दण्डै र्विशद्दण्डै र्गृहावलिः 87

वेश्यालीलावृतो मार्गस्त्रिचतुर्दण्डमानतः
वप्रमार्गस्त्रिदण्डं स्यात् प्राकारं पञ्चहस्तकम् 88

तस्यापि परिखा प्रोक्ता चतुर्दण्डक र्विस्तृता
परिखा परितो मार्गाश्चाष्टयष्टिविशालकाः 89

ततोऽष्टचत्वारिं शद्भिर्विश्वा वलिरथावृता
तब्दहिः परितो मार्गाः षट् सप्त धनुरादिकाः 90

चतुर्दण्डं ततो वप्रप्राकारं सप्तहस्तकम्
दण्डे नैके न विधृतं नागपूरितबन्धनम् 91

अष्टदण्डादिसूर्यान्तं परिखाविपुलं भवेत्
बाह्याभ्यन्तरमार्गंतुप्राकारविपुलं तथा 92

तब्दहिर्दशदण्डे न सीमा सर्वजनालया
प्राकारं वा सवासं च परिखाश्च समीरिताः 93

वप्रप्राकारमित्येवं वास्तु विद्भिः प्रशंसितम्
पञ्चावरणके शस्तावरणकं द्विचतुष्टयैः 94

अन्तःपरिवृतं युक्तियु क्तं वीक्ष्य निवेशयेत् 94-2

आत्तविशालायामेपाश्श्वांशेंऽशं मुखेऽमुखेनीत्वा
शेषेषण्णवभागेत्रिं शतिपञ्चां शब्रह्मवस्तुस्यात् 95

तस्मिन् शतपादयुतं मण्डपमन्तस्तुवेदिकापीठम्
अन्तरसं युतमेतत् प्रासादो वा प्रपा ततः परितः 96

पन्था भागस्तेन समादेशखलूरिका परितः
द्वारचतुष्टययु क्ता सौष्टिककोष्ठान्विता तथा शुभदा 97

यु क्त्यासनमु दितं तन्मुखदेवां शके तुनवके वा
प्रासादादिष्टां शेदक्षिणतो राजकत्वेवा 98

उत्तरदिश्यपि दिष्टं ज्येष्ठयु वत्यालयं तुततः
आर्यपदेनिहितं तद् द्वारकहम्म्यंप्रतीच्यां वितनम् 99

शाला वा ह्यभिषेका सर्वविचित्रान्विता सभा तत्र
कर्णचतुष्टयकेऽन्तर्दृढपदयु क्ता सभा खलूरियुता 100

प्रागुत्तरदिशि सलिलं स्नानं देवालयं तुहोमाग्रम्
सेनालोकनहम्म्यंकत्न टं वा प्रागवाग्दिशि यत्तत् 101

पश्चिमदक्षिणकोणेनृत्तकवाद्यादिलीलया च सभा
उत्तरपश्चिमकोणेवासं स्याद् गीतकादिवनितानाम् 102

प्राच्यां दिश्यङ्गणकं दु र्गाया मेरुगोपुरकम्
प्रागुत्तरदिशि सलिलं तत्क्रीडाङ्गणं च सभा तत्र 103

ग्रासनपानायतनं कुर्यात् सम्यक् तुलक्षणाभियुतम्
तत्प्राग्दक्षिणकोणेमध्याङ्गणकान्विता सभा तत्र 104

रत्नाष्टपदवस्त्रप्रभृतीनां वासमिष्टं स्यात्
तत्परदक्षिणकोणेमध्याङ्गणकादिसं युता च सभा 105

तब्दहिरावृतभागेयत्र स्वभवनानि तत्र वनितानाम्
अपरेचारामयुतं वासक्रीडान्वितं तुतत्सजलम् 106

प्रत्युदग्दिशि कोणेसर्वस्त्रैणान्वितं सभावासम्
अत्रानु क्तं सर्वंपूर्ववदिष्टं बहिस्त्वयं स्वबहिः 107

एतत्पद्मकमु दितं राज्ञामावासकं मु निभिः 107-2

गृहीतविपुलायामेस्थानीयां शेतुमध्यमे
सकलेब्रह्मणः पीठं वेदिकान्तं तुमण्डपम् 108

दक्षिणेचोत्तरेचै व राजदेवीगृहं भवेत्
पश्चिमेनृपतीशस्य मन्दिरं बहुभूमिकम् 109

प्राच्यां दिश्यङ्गणं मध्येद्वारशोभादिमण्डितम्
द्वारस्य पश्चिमेप्राच्यामभिषेकालयं भवेत् 110

एतत्पीठपदेन्यासं तस्मिन् सालं तुपूर्ववत्
उपपीठपदेतस्माद् बाह्येपूर्वा दिषुक्रमात् 111

जयन्तेभानुभागेतुभृशभागेऽङ्गणं भवेत्
तन्मध्येद्वारहम्म्यंस्यात् त्रितलादितलान्वितम् 112

अग्नौ महानसं कुर्याद् वितथेमूलकोशकम्
तस्मिन् पदां शमाश्रित्य द्वारप्रासादयोगिकम् 113

यमेभृङ्गनृपेचै वपित्रं शेयोषितां गृहम्
सु गलेनृत्तशाला स्याद् वारुणेनृपमन्दिरम् 114

शोषेचान्तः पुरं वायौ वापीक्रीडासमन्वितम्
मुख्येवासं महिष्यास्तुशाला वा मालिका भवेत् 115

सोमभागेतुलाभारं हेमगर्भंतुतत्परे
दित्यं शेहेमरत्नानि गन्धागारमिहोच्यते 116

तत्रै व हस्तिशाला स्यादीशेवापी च कत्न पकम्
वचोर्गेहं तुतत्रै व जलयन्त्रं विधीयते 117

तत्र सालं च मार्गंच पूर्ववत् परिकल्पयेत्
स्थण्डिलं तब्दहिर्भा गेपर्जन्यां शेमहेन्द्रके 118

भानुसत्यान्त रिक्षेष्वेवाङ्गणं कारयेत् सुधीः
महेन्द्रां शेभवेद् द्वारं चतुष्पञ्चतलान्वितम् 119

तत्रै व शङ्खभेर्या दितौर्यशब्दादिचित्रकम्
अनु क्तं पूर्ववत् सर्वंपरितः प्रविधीयते 120

परमशायिबाह्येतत्तत्प्राच्यामङ्गणं भवेत्
जयन्ताद्यन्तरिक्षान्तमङ्गणं कारयेद् भृशम् 121

अनु क्तं पूर्ववत् सर्वंश्येनां शादिक्रमेण च
स्थानीयेतब्दहिर्भा गेप्राच्यां दिश्यङ्गणं भवेत् 122

अङ्गणस्य तुविस्तारं दै घ्घ्यद्विस्सप्तभागिकम्
द्वारगोपुरसं युक्तं दु र्गाधामसमन्वितम् 123

महामहानसं तस्य प्राग्दक्षिणगतं भवेत्
तत्र कर्मान्तवत्सानां लेखनानां तुकर्मिणाम् 124

दक्षिणेचाष्टभागेतुचै वाङ्गणमहान्तरम्
अश्वलीलार्थकं वाऽथ गजलीलार्थकं तुयत् 125

तत्रै वतुङ्गकत्न टं स्यान्निअर्तौ नृपमन्दिरम्
खलूरिं तब्दहिर्भा गेतब्दहिर्योषितां गृहम् 126

वरुणेनृपवामेस्याद् योषितां सङ्करालयम्
जलक्रीडा सभा वाऽथ मालिका वासमन्दिरम् 127

वायुभागेतुवापी स्याद् विहाराश्रमभूमिकम्
सोमभागेतुलाभारं हेमगर्भंतुतत्परे 128

ईददेशेशिवावासं युक्त्या तत्र प्रयोजयेत्
तब्दहिर्नगरं वाऽथ शिबिरं पूर्ववत् क्रमात् 129

एतत्सौबलमित्यु क्तं नाम्ना राजेन्द्रमन्दिरम् 129-2

अधिराज्ञां प्रतिभवनं वक्ष्येशेषके न संक्षिप्य
आत्तविशालायामेतत्रोभयचण्डितेतुमध्यपदे 130

ब्रह्मासनमथवास्मिन्नभिषेकार्हसभासुमण्डपकम्
तदपरभागेभवनं तेन सहैवेषुसप्तनवनलकम् 131

पृष्ठे तदि् द्वकपाश्श्वेचाङ्गणयु क्ता खलूरिकां शेन
भोजनभोज्यालयका नृपतेर्वा ञ्छा वशादबहिः 132

तत्प्रागु त्तरकोणेमज्जनशाला च देवगृहम्
पुरतोऽङ्गणमुरुविपुलायामोपेतं नवां शेन 133

प्रागिव तत्र खलूरी कर्तव्या मध्यदेशयुता
द्वारं द्वित्रितलाढ्यं तस्मिन् भेरी निधातव्या 134

मण्डपमुखमिह भवनं पाश्श्वेपोतस्य पाश्श्वकर्तव्या
यद्यदद्वरेप्रयोगिके नृपतेः 135

त्रिद्धिकपाश्श्वेऽङ्गणके गोलादीनां विहारस्था
प्रागुत्तरदिशि कोणेभवनं स्यान्मूलकोशगृहम् 136

तदपरभागेवस्त्रप्रभृतीनामालयस्थलं कुर्यात्
द्वारस्योत्तरपाश्श्वेपानीयोष्णोदकालयं कुर्यात् 137

कुर्यात् पचनालयकं सर्वद्रव्यालयं तुतत्रै व
द्वारस्य दक्षिणादिशि तत्राधिवासकं कुर्यात् 138

तद्दक्षिणदिशि गन्धप्रभृतीनामालयं कुर्यात्
प्राग्दक्षिणगतकोणेभवनं स्यान्मूलकोशगृहम् 139

राक्षसभागेतत्तुपश्चिमभागेद्विपेन्द्रमन्दिरकम्
तत्परदक्षिणकोणेशैवस्थानं सरत्नहेमगृहम् 140

तत्प्रत्यगुदक्कोणेदानाध्ययनार्थकालयं कुर्यात्
प्रायः प्रयोगद्वारं --- तुनीचं तत् 141

द्वारस्योभयपाश्श्वेसारद्रव्यालयं तुकत्न टगृहम्
तत्रै व हस्तिशाला सर्वौ षधि शस्त्रशाला स्यात् 142

अन्यत्सर्वंनृपतेरिच्छावशतः प्रकर्तव्यम् 142-2

अथ नृपेशगृहं च मुखाङ्गणं परियुतं हि भवेन्मुखमण्डपम्
अपि च भोगगृहं तुनिवारणं नृपतिवाञ्चतिगृहा ---143

तद्दक्षिणतः पाश्श्वेद्विःषट् पदके महाङ्गणं दीघ्घ्यम्
तस्मिन् पश्चिमभागेमण्डपमथ मालिका वाऽथ 144

शाला तदुभयपाश्श्वेऽप्यभितः स्नानं च मण्डपं च स्यात्
अङ्गणकदक्षिणके सर्वद्रव्यालयं तदेव स्यात् 145

वेशनपरिघामिण्ठककत्न टशालाविचित्रितं पुरतः
पुरतो भवनाङ्गणयोद्द्विपाश्श्वभागतः परितः 146

अपरो स्त्री वासो वा साङ्गणकं मालिकाभिधा पङ्क्तिः
भवनस्योत्तरपाश्श्वेतत्र महिष्यालयं तुतत्तुङ्गम् 147

भागं तत्रिकपाश्श्वं राज्ञां च मालिकापङ्क्ति
तत्रै व कन्यकानां वासं वसुधात्र कुब्जकादीनाम् 148

एकद्वित्रिभिरं शै र्दक्षिणतश्चोत्तरक्रमशः
तत्रोद्यानविशालं सालं कुर्यात् तुतत्र बहिरेव 149

तत्रै वोत्तरभागेयत्र युता सम्मता जलक्रीडा
तत्र च सलिलावासं स्याद् नृपतेर्दी र्घिका चै व 150

अपरेनृपतेश्च गृहं स्त्रीणां स्यादेव सङ्करा शाला
प्रागुत्तरदिशि बाह्येनवस्वेष्टदेवतादिगृहम् 151

तत्राग्रायणशाला पुष्पोद्यानानि कत्न पं स्यात्
प्राच्यां तुमहाङ्गणकं त्रिं शद्भागै र्विधातव्यम् 152

समहेन्द्रद्वारं तत् त्रितलं वा गोपुरं चतुःस्थलकम्
--- जासरस्वती -- सद्मान्येतानि द्वारदक्षिणतः 153

अभ्यन्तरमुखयु क्तान्येकद्वित्रयतुर्यभौमानि
तत्प्राचि शङ्खभेरिप्रभृतीनामालयं तुस्यात् 154

तद्दक्षिणतो दभ्रं महानसं सर्वरक्षयुतम्
अङ्गणदक्षिणभागेद्वारं स्यादेव द्वित्रितलसहितम् 155

द्वारस्योभयपाश्श्वेलेखकयोस्तत् खलूरी स्यात्
अङ्गणकोत्तरपाश्श्वेकर्तव्या चै वदभ्रका च सभा 156

दक्षिणमुखगतसहिता सर्वविचित्रा मनोहरा तुङ्गा
तदपरभागेपूर्वांशेस्थानं तुगीतकादिसभा 157

अन्यत्सर्वंनृपतेरिच्छावशतः प्रकर्तव्यम् 157-2

वेश्मावधौ विहिततुङ्गविशालमूलं
सालं शिलाभिरथ चेष्टकया प्रयोज्यम्
तब्दाह्यतः परिखयान्वितमिष्टकाद्य-ैर्युक्तं जयङ्गमिति वेश्म वरं हि नाम्ना 158

आवाहनोद्वाहनतोयकर्दझ षैर्जलूकरनेकाब्धिसर्पकः
पद्मारिभूकण्टकमत्स्यकच्छपैः कुलीरशङ्खैः परिखा समन्विता 159

वासार्हकालम्बनकत्न टसं युता जालैर्लताभिः परिपूर्णपत्रिका
अभ्यन्तरप्राप्तनतोन्नतान्विता छिद्रान्विता भित्तिरनेकयन्त्रका 160

एवं दु र्गै राजवेश्मानि कुर्याद् बाह्येऽबाह्येऽभ्यन्तरेतत्क्रमेण
सर्वेरक्ष्या भूपतीनां जनानां तस्मात् तस्या बाह्यतः षड् बलं तत् 161

स्थानीयमाहुतं वै परमं यात्रामणिस्तथा विजयः
नगरं चतु र्विधं हि प्रोक्तं तज्ज्ञैर्नरेन्द्राणाम् 162

तत्कु लमूलनृपेशै र्जनपदमध्येऽभ्रंस्थितस्थानम्
सतृणजलोर्वी गर्भंनगरं स्थानीयमिति कथितम् 163

प्रभुमन्त्रोत्साहाख्यैर्युक्तं शक्तित्रयैर्वरावनिपैः
तृणभूजलगर्भयुतं नद्यावारादियु क्तं च 164

तन्यान्न जातुरिक्तं चागममित्यु च्यतेपरै र्नगरम्
आवन्यापकयु क्तं सतृणं संग्रामयात्रके विहितम् 165

संग्रामं तदभीष्टं विजयेयु क्त्याणितँर्भम्
गर्भत्रयै रुपेतं विजयमिति प्रोच्यतेप्रज्ञैः 166

महति वेश्मनि वान्वितकार्मु कर्भवनमत्र विगृह्य ततः परम्
परिवृतं सकलं हि यथापुरा भवति शेषमशेष बलार्थदम् 167

त्रिहस्ताद्यर्धहस्तेन वृद्ध्या पञ्चकरान्तका
पञ्चै व भक्तयस्ताभिर्हस्तिशाला विधीयते 168

षण्णवेति चतु स्सप्तत्रिपञ्चै रिति कीर्तिताः
भक्त्यस्त्रिविधा शाला विस्तारायामतः क्रमात् 169

अल्पत्वेतुमहत्वेतुयथायोग्यं तथाचरेत्
मुखशालौकभक्त्या तुमध्येविस्तारनिर्गता 170

शयनस्थानकं भक्त्या दक्षिणेप्रविधीयते
राजादनो मधूकश्च खदिरः खादिरस्तथा 171

तिन्त्रिणी चार्जु नश्चै व स्तम्बकं पिशितः शमी
क्षीरिणी पद्मकाद्यास्तेशालास्तम्भा गजस्य च 172

सप्ताष्टनवहस्तोच्चमवगाहं विहाय च
विस्तारस्तुविशालात्स्यादवगाहो यथाबलम् 173

शालास्तम्भा इमेप्रोक्ता विटपाभशिखान्विताः
सु वृत्तो हस्तिनः स्तम्भस्त्वेकहस्तविशालतः 174

त्रिपादोनार्धहस्तो वा विस्तारं त्रिविधं स्मृतम्
चन्द्रभागेऽष्टभागेन हीनाग्रतारकान्वितम् 175

शालाव्यासेतुपञ्चां शं नीत्वा पृष्ठे त्रियं शकम्
आपादं षोडशां शेतुवामेऽष्टां शव्यपोहितम् 176

स्थापयेत् तुतदलानान् पूर्वोक्तां श्च समन्वितम्
अनुपादार्धमानेन भित्त्यु त्सेधो विधीयते 177

तदूध्ध्वेकटकच्छाद्यं घाटनो द्धाटनक्षमम्
वितस्तिगोस्तनं पश्चात् स्थापयेद् बहिराननम् 178

कारयेद्धस्तिमानेन घ्नकप्रस्तरं तलम्
शिलाभिर्वेष्टकाभिर्वाप्रस्तरं नै व कारयेत् 179

मूत्रद्वारयुतं लब्धद्वारयु क्त्या क्रमान्वितम्
अन्यत्सर्वंयथायु क्ति तथा कुर्याद् विचक्षणः 180

नवाष्टसप्तषट् पञ्चहस्तेपञ्चविसारिणि
त्रयभक्त्याद्यैकविं शद्भक्त्यान्तायाममीरितम् 181

चतुर्मु खचतुश्शालाः सप्रग्रीवाश्च शालकाः
दशद्वादशहस्तै र्वास्तम्भ व्यासं प्रकीर्तितम् 182

त्रिचतुअञ्चषड्ढस्तैः कु ड्योत्सेधं विधीयते
अभिन्नानां तुभिन्नानां भित्तिबन्धं यथेष्टतः 183

नेत्रभित्तौ च पृष्ठे च जालकं स्याद् गृहेगृहे
गृहान्तेकर्णधारा स्यात्तददर्भावयोचिताः 184

अयु ग्मवं शविस्तीर्णैः घ्नकः प्रस्तरं तलम्
मूत्रच्छिद्रसमायु क्तं सारदारुमर्दृढम् 185

प्रत्येकं तुरगस्थानमेकभक्तिस्ववेशनम्
सारदारुमयं कीलं द्विसप्ताङ्गुलदै घ्घ्यकम् 186

द्वित्र्यङ्गुलं तुविस्तारं सूचिकाग्रसमन्वितम्
पश्चाद् बन्धोऽग्रबन्धेतुयोजयेद् दृढखातवत् 187

मयूरवानरादीनामालयं शुकपञ्जरम्
चित्रगोयु ग्मगोवत्सपानधान्यधनालयम् 188

वस्त्ररत्नायुधद्यूतकर्मान्तावरणालयम्
दानभोजनशाला च योगशाला सदक्षिणा 189

दक्षिणं पञ्जरावासं यथास्थानं प्रयोजयेत्
उद्यानेचापि वाःस्थानेस्थानमण्डपमिष्यते 190

कत्न टागारं तुवा वृत्तशाला या वृषभस्य तु190-2

उत्तङ्गुकु ड्या नृपमन्त्रशाला पूर्वापरायामयुता मनोज्ञा
सभा च पादावृतकु ड्यहीनातिदूरतः प्रेक्षणकर्मयोग्या 191

कत्न टागारं तुवा तस्मिं स्ततः पश्चिमतो दिशि
राज्ञां सिं हासनं युक्त्या प्राङ्मुखं कल्पितेयथा 192

तत्पूर्वदक्षिणेभागेमन्त्रिणां चासनं भवेत्
दूतस्य प्रागुदग्भागेप्रशास्तासनमुत्तरे 193

सेनापतेस्तद्दक्षिण्येसर्वंनालिसमान्तरम्
पञ्चबन्धैकाङ्गुलीका मनोज्ञा मन्त्रनालिका 194

मात्रेणैके न सु षिरा मुकुलाग्रद्वयान्विता
व्यसायामेतुपञ्चां शषडं शैकां शद्व्यं शकः 195

मध्येऽङ्गणं तदावृत्तं स्तनमात्रोच्चभित्तिकम्
वृत्तोपलं तुतन्मध्येप्रागुदग्जलप्रात्रकम् 196

के शक्षालनपर्यङ्कं तद्दक्षिणगतं भवेत्
प्रागुदग्द्वारसं युक्ता तथ मण्डपमालिका 197

प्रासाधिकासनं मित्रेसुदृशां स्थानमण्डपम्
पञ्चादि पञ्चकान्तं वा व्यासं तत्रोजसं खया 198

सभामण्डपशालानां सामान्यमिष्टदै घ्घ्यकम्
पञ्चादशकरव्यासं त्रिसप्तारत्निदर्धकम् 199

सैकद्वादशहस्तान्तं चूल्यन्तादिमनोहरम्
शालाभिषेकयोग्या सा कर्तव्या प्रागिवानना 200

तदङ्गमध्यमेरङ्गसं युक्ता च सभा भवेत्
मण्डपं दक्षिणेराज्ञां तदुदीच्यां दिशि क्रमात् 201

पट्टाभिषेक संवासं धामं तत्र प्रयोजएत्
पञ्चसप्तनवा रत्निव्यासतारद्विवैदिकम् 202

त्रिचतुष्पञ्चभागं वा वेदिकोदयमीरितम्
वेदिकोदयपादोच्चं स्वव्याससममिष्यते 203

अन्तःस्तम्भसमायु क्तं त्यक्तमध्यस्थपादकम्
द्विषडि् भरष्टमात्रं तुत्रिष्षडङि् घ्रविशालकम् 204

एकभक्त्यावृतं तत्र जालं तद्वब्दहिष्प्रभम्
तुलाभारार्हकं कत्न टं मण्डपं वा प्रभा भवेत् 205

त्रिहस्तं तोरणस्तम्भदै ध्ध्यं व्यासं दशाङ्गुलम्
नवाष्टसप्तमात्रं वा पृष्ठभागशिखान्वितम् 206

वस्तुमध्येनिधातव्यं दक्षिणोत्तरगं यथा
तोरणान्तरमु त्सेधं सममेव विधीयते 207

निर्विष्टविष्टकं मध्यवक्रतुण्डसमन्वितम्
पूर्वापरायतं भर्तृतुलान्तादचलं चरेत् 208

तुलान्तरकराराणां महाराजस्य योग्यताम्
कीलितं वितलं मद्येकुण्डलं सारदारुजम् 209

योजयेद् वक्रतुण्डे न यथाबलसमन्वितम्
त्यक्त्वा तुपुं मुखात् षण्डादेवं तुघ्नकासनम् 210

तत्समाङ्गमितालम्बिशृङ्खलाबलसं युतम्
बकतुण्डद्वयं द्विद्विभूतं यत्नेन योजयेत् 211

वस्तुनश्च चतु र्दिक्षुप्राङ्मुखस्य च तोरणम्
स्तम्भं विष्टं तुलामात्रं कुर्यात् साराङि् घ्रपैः शुभैः 212

वस्तुमध्यगतं बाह्येपरितस्तत् प्रपा भवेत्
तत्समं परितश्चापि तब्दाह्येयोजयेद् बुधः 213

औदुम्बरवटाश्वत्थन्यग्रोधास्तोरणं भवेत्
पीतं रक्तं तथा श्वेतं नीलं कुर्याद् ध्वजं क्रमात् 214

तुला समं तत् समुपेत्य भूपतिः सुखं समास्ताममरेन्द्रदिङ्मुखम्
समीक्ष्य राशिं निजहेमसञ्चयं विराजमानो धनदो यथा भु वि 215

हेमगर्भयुतं सप्तनवरत्न्यापि भित्तिकम्
व्यासेन चतरश्रा सा व्यासतु ल्योच्छ्रिता तलात् 216

दशद्वादशमात्रै र्वास्तम्भव्यासं प्रकीर्तितम्
वृत्तो वा चतुरश्रो वा चावगाहेद् यथाबलम् 217

त्रिहस्तावृतभित्तिः स्याद् दण्डोत्सेधं स्ववेदिका
स्तम्भाग्रस्थोऽन्तराविष्टद्व्यष्टद्व्यविभूषिता 218

लुपारूढाग्रविस्तारं समोत्सेधाः प्रशंसिताः
सप्तहस्तद्विहस्तादिव्यासोत्सेधेन वेदिका 219

पञ्चहस्तद्विहस्तेन व्यासोत्सेधेन वा भवेत्
सभामद्येनिधातव्या तन्मद्येचावटक्रिया 220

बहिर्जालककु ड्यं स्यात् तब्दाह्येच प्रभा भवेत्
सभा नीव्रसमु त्सेधा विशाला दण्डमानतः 221

त्रयोविं शतिहस्तेन तब्दहिः परिखा भवेत्
चतु र्दिक्षुचतुद्द्वारं तोरणं क्षीरपादपैः 222

सोपानं योग्यदेशेतुचतु र्दिशि विधीयते
द्वारतु ल्योन्नतव्यासं निर्गमद्वारतोरणम् 223

स्तम्भाग्रतोरणाविष्टकं सादिष्वष्टमङ्गलम्
चक्रवर्तिशिखोपेतं द्वारेद्वारेप्रयोजयेत् 224

छत्रके तुपताकाश्च भेरीश्रीकु म्भदीपिकाः
नन्द्यावर्तेन चाष्टौ तुसर्वेषामष्टमङ्गलम् 225

द्वारद्वयोच्छ्रितं शालारक्ष्यवासं यथाबलम्
तब्दहिर्जनचारेण बाह्या रक्षा प्रकीर्तिता 226

राजेच्छया कुमार्यास्तद्देव्याः कु ल्याविमानकम्
मालिकान्तेच भूमौ वा योजनीयं मनोभवम् 227

यत्रोचितं नृपतिचित्तवशाद् विमानं सारालिभोगभवनं च निवारणं च
कुड्यं गजाश्वनिलयं यु वतीनिवासं कर्तव्यमाद्यनिखिलं नगरं च युक्त्या 228

इति मयमतेवस्तुशास्त्रेराजवेश्मविधानं नाम एकोनत्रिंशोऽध्यायः

अथ त्रिंशोऽध्यायः[सम्पाद्यताम्]

द्विजनृपवणिजां वा सद्मनां शूद्रकाणा-मभिमुखविनिवेशद्वारतारं च तुङ्गम्
पृथगथ निजभे दं मण्डनं चापि नाम्ना
सुखमनु गतबु द्धिर्वस्तु वाक्यं मुनीनाम् 1

त्रिवितस्तिविशालं स्याद् दै घ्घ्यंसप्तवितस्तिकम्
विस्तारायामतस्तस्मात् षड् द्वादशकराग्रजैः 2

वृद्ध्या त्रिपञ्चसैके षुषडि् वतस्त्यन्तकानि हि
पञ्चविं शतिमानानि द्वारतारोदयानि हि 3

तदाद्यं शयनीयस्य गृहस्य द्वादशैवहि
समावृतखलूरीणां तानि चोक्तानि पण्डितैः 4

नगरग्रामदु र्गाणां द्वादशोक्तानि वेश्मनाम्
विस्तारद्विगुणोत्सेधं षण्मात्रं साधिकं भवेत् 5

नवमात्राधिकं वाथ सर्वेषां समुदीरितम्
सषण्मात्रद्वितालं च सत्रिमात्रद्वितालकम् 6

द्वितालं क्षुद्रमानं च त्रिविधं परिपठ्यते
स्वव्यासद्विगुणोत्सेधं षण्मात्रं वा द्विमात्रकम् 7

अधिकं शुभदं चारं विप्रादीनां गृहेमतम्
स्तम्भायामाष्टभागेतुषडर्धं द्वारदै घ्घ्यकम् 8

तदर्धेनन्दभागेतुसार्धाष्टां शा तुतत्ततिः 8-2

नीचमध्याद्यपि द्वारं भूमौ भूमौ विधीयते
व्यासद्विगुणतुङ्गं तुनेष्टद्वारं नृणां गृहे 9

स्तम्भायामाष्टभागोनं तुङ्गद्वारं सुरालये
नन्दपंक्त्यं शहीनं वा विस्तारं स्यात् तदर्धतः 10

पादपादौद्विशाद् भूमौ भूमावत्र विधीयते
सपादपादविस्तारः सार्धो वा योग विस्तरः 11

स्तम्भव्याससमो वाऽपि तदर्धबहुलं मतम्
त्रिपादं चोत्तराधस्ताद् प्रतीकान्तस्य वाजनम् 12

त्रिचतु ष्पञ्चषड् भागेभागेन स्तम्भवै पुले
कवाटबहलं प्रोक्तं देवद्विजमहीभृताम् 13

द्विकवाटविशेषेण एक एव प्रकीर्तितः
सामन्तप्रमुखादीनां द्विकवाटं प्रशस्यते 14

सार्धवेदेषुपातलनन्दरुद्रकरान्वितैः
उच्चानि तानि तल्पानि वेश्माभ्यन्तरतोदयात् 15

गुल्फार्धविमलार्धंतुकिञ्चित्तीव्रं यथाबलम्
वेश्माभ्यन्तरतल्पोच्चेत्रिचतुष्पञ्चभागिके 16

द्वित्रिवेदां शतुङ्गं तत्सरपं पूर्ववर्तिनि
यु ग्मेमहत्तरेऽल्पेच दक्षिणस्थेकवाटके 17

विपुलेचायतेतस्मिंस्त्र्यं शेचञ्चां शके कृते
उपरिष्टादधस्तात् तुपाश्श्वयोस्त्र्यं शमं शकम् 18

त्यक्त्वा शेषं प्रवेशेन यदावारं तदु च्यते
यथाबलं यथाशोभमयःपट्टैर्दृढीकृतम् 19

मध्येमहत्तरेहीनेयोग्यव्यासकलान्वितम्
त्रिचतुष्पञ्चषण्मात्रं व्यासार्धंद्वित्रियं शकम् 20

सत्रिपादत्रिभागैश्च सभाजनविकासनम्
बहुली दशमात्रा स्याद्धस्तिहस्ताद्विशालि वा 21

वितस्तीनां विधातव्यं नेत्रं सामुँपाणिवत्
अयु ग्मघ्नकं ग्राह्यं मध्यसन्धिविवर्जितम् 22

तल्पस्य भेषणी चै वमध्यं त्यक्त्वा समाहिते
कवाटयु गलोपेतेयथाबलमभेषणी 23

अथ तल्पघनस्यार्धघना द्विगुणविस्तृताः
दण्डत्रिपञ्चसप्तै वनवै कादशसं ख्यया 24

अश्वस्कन्ध नखाभास्तेऽश्वत्थपत्राग्रसन्निभाः
स्वस्तिकाभास्तुघटिका मिर्णका वाऽथवा मताः 25

श्रीमुखै र्वामदण्डैश्च पिञ्जरीगलकार्गलैः
क्षेपणैः सन्धिपत्रैश्च गु च्छगै र्वनकस्तथा 26

गु ल्मैरन्तर्गतै र्ग्राह्यै र्वालार्मध्यकुण्डलैः
विषाणपरिघाक्षुद्रदण्डैर्युक्तं कवाटकम् 27

इन्द्रकीलसमोपेतं सर्वचित्रमनोहरम्
अथवा सान्यलोहैश्च युक्त्या तत्र दृढीकृतम् 28

गुल्फेसन्धेललाटेच शृङ्गायोमयपत्रकः
बध्नीयात् सर्वयत्नेन यथाशोभं यथाबलम् 29

मुकुलानन्तरं पत्रत्रिनेत्रा सूचिकायता
योगोदयत्रिभागैकनिखातं वा यथाबलम् 30

तल्पतीव्रसमा तीव्रद्विगुणं विस्तृतान्विता
पद्मपत्रविचित्रा सा पट्टाङ्गस्कन्धपिट्टका 31

प्रवेशदक्षिणेतल्पेस्थापितव्या मनोहरा
सार्गलं दक्षिणं योगं वामेयोगं सतल्पकम् 32

विदध्याद्वामहस्तेन तल्पं दक्षिणपाणिना
घटिकां रोपयेद् विद्वान् यु ग्मेऽयु ग्मेकरेण तु 33

घाटनो द्धाटनेतल्पेस्वस्वनादां शपूजिते
भेरीसमानशब्दं च हस्तिसिं हस्वरोपमम् 34

वीणावेणुस्वरं चै व शस्तं कन्धरगर्जितम्
क्रोशनं कत्न जनं सर्वमन्यच्चापि विनिन्दितम् 35

अधस्तादुपरिष्टात् तुप्रशस्तं घाटनं समम्
सच्छिद्रान्त्यार्गलत्वं च योगार्गलविघट्टनम् 36

बन्धुक्षयकरं शत्रुपीडनोपद्रवं सदा
स्वयमेव पिधानं यत् स्वयमपावृतं तुतत् 37

तद् द्वारं बन्धुनाशाय सं पदां सापदं पदम्
वृक्षकर्णा वधिस्थूणकत्न पविद्धं तथै वच 38

देवायतनविद्धं च वीथिविद्धं तथै वच
वल्मीकभस्मविद्धं च सिरामर्मा दिविद्धकम् 39

विषनाडीसमानं च फणिनां पदमेवच
स्थूलभावावनं रक्षद्वारं तल्लसितं वरैः 40

गमनागमनेगजोपरिष्टाद् द्विजघातावरणस्पृशा च
क्षयदं नृपतेर्हितं तुयत्सपदेऽवनतं विशेषतः 41

फु ल्लप्रवेशनेभूपः सु चिरं जीवितं ध्रुवम्
परराज्याधिपत्यं च क्षीणत्वं नै व याति सः 42

मध्यद्वारं तुदेवानां द्विजानामवनीभृताम्
शेषाणामपि सर्वेषामुपमध्यं विधीयते 43

द्वात्रिं शद्देवतां शेषुतेषुमाहेन्द्रके पदे
राक्षसेपुष्पदन्तेच भल्लाटेच चतु ष्ष्वपि 44

तद्दिगीशानमाश्रित्य द्वारं कुर्यात् सुशोभनम्
अन्तद्द्वारबहिद्द्वारमेवं युञ्जीत बु द्धिमान् 45

शेषद्वाराणि सर्वा णि सर्वदोषप्रदानि हि
ब्रह्मणोऽभिमुखं ब्रह्मापरावृत्तं निषिध्यते 46

किमनेन प्रलापेन द्वारमन्यद् विगर्हितम्
विशालं व्यक्ततारं स्याद् व्यत्यस्तं रोगदायि तत् 47

विवृतेसंवृतेकार्येस्थापितेथितिमद् भवेत्
उपरिष्टादधस्ताच्च व्यासायामं समं शुभम् 48

अतिदूरेसशब्दत्वमथ धावकधावनम्
दोषदं सततं पत्यु र्विपदामास्पदं भवेत् 49

जयन्तेवितथेचै वसु ग्रीवेमुख्यके पदे
जलद्वारं प्रयोक्तव्यं क्रमादन्यद् विवर्जितम् 50

पर्जन्येभृशभागेतुपूष्णि भृङ्गनृपेतथा
दौवारिके तुशोषां शेनगेऽदितिपदेक्रमात् 51

उपद्वारं प्रयोक्तव्यं तत्सुरङ्गमिति स्मृतम्
एकद्वितलसं युक्तं बहुरक्षासमन्वितम् 52

पादाधिष्ठानयोर्मानं नीत्वा रोषं यदुन्नतम्
तत्तुतत्रोपपीठोच्चेपूर्वोक्तद्वारतुङ्गकम् 53

पुरतो वर्णकं गुह्यं सोपानं तल्पसं युतम्
द्वारगोपुरगम्भीरं गृही योगं निधापयेत् 54

सीमा सालं च सीमान्तं वेश्मादीनामुदीरितम्
इदानीं द्वारशोभादिगोपुरान्तं तुविस्तृतम् 55

दै घ्घ्यमुत्तुङ्गमानं तुसङ्क्षेपाद् वक्ष्यतेक्रमात्
पञ्चसप्तत्रित्रिधैकादशत्रयोदशमानतः 56

प्रथमावरणेद्वारशोभाव्यासास्तुपञ्चधा
त्रिपञ्चाद्यात्रयोविं शद् द्वारशाला करान्तकम् 57

पञ्चविं शत्कराद्यावत्रयस्त्रिं शत्करान्तकम्
द्वारगोपुरविस्तारं पञ्चै वपरिगीयते 58

विस्तारत्रितयो द्व्यं शं पादमर्धंत्रिपादकम्
तत्समं वाधिकं तेषामायामाः स्युः पृथक् पृथक् 59

उत्तुङ्गं तुतथै वेष्टमथवोन्नतमिष्यते
पञ्चां शेभ्यश्च सप्तां शेसप्तां शेभ्यो दशां शके 60

स्वव्यासादधिकोत्सेधं पूर्वोक्तानामुदीरितम्
वक्ष्यतेद्वारशोभादिपञ्चधख्यालङ्कृ तिक्रिया 61

द्विचतुष्कषडायामं नालीगेहं तदर्धतः
शेषं तुभित्तिविष्कम्भं मध्येद्वारं प्रयोजयेत् 62

त्रिवर्गमण्डपाकारं नाम्ना तच्छ्रीकरं भवेत्
तदेव परितो भक्त्या महावारसमन्वितम् 63

संवृतं विवृतं वाऽपि लाङ्गलाकारभित्तिकम्
वारोपरिष्टात्सोपानं प्रस्तलस्तुलसंवृतम् 64

सकलं दुस्तकं कोष्ठं काननं मुखपिट्टका
मध्यपादसमायु क्तं नासिका मध्यमेभवेत् 65

महावारेऽष्टनासं स्याद् ग्रामेतच्छीतमिष्यते
तदैकककरं कोष्ठं काननं मुखपिट्टका 66

श्रीभद्रमेतदु द्दिष्टं नाम्ना सर्वेषुपूजितम्
एकभूमि त्रिधा प्रोक्तं द्वितलं वक्ष्यतेऽधुना 67

चतुष्षडि् वस्तृतायामं द्वारतारं विशिष्यते
एकत्रिभागिक व्व्यासायामं नालीगृहं तथा 68

अर्धांशं परितः कु ड्यं बहिर्वारमथां शकम्
तदर्धंतब्दहिः कुयत् त्र्यं शगोपानमञ्चकम् 69

सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम्
महावारेष्टनास्यङ्गं शिखरं कोष्ठकाकृति 70

मुखेऽमुखेमहानासा द्विभागविस्तृतान्विताः
सभद्रं वा विभद्रं वा भद्रं पादसमन्वितम् 71

प्रादक्षिण्येन सोपानं महावाराधिरोहणम्
नाम्नेदं रतिकान्तं स्यात् सर्वेषां रतिवर्धनम् 72

तदेव शिखरं दभ्रचतुर्णा सिसमन्वितम्
यत् कान्तविजयं नाम्ना सर्वेषां कान्तिवर्धनम् 73

प्रहीणशिखराकारं हारोपेतं तदेवहि
वारेपरीतनास्यङ्गमेतन्नाम्ना सुमङ्गलम् 74

एतद् द्वितलकं प्रोक्तं त्रितलं वक्ष्यतेऽधुना
चतुष्षडि् वस्तृतायामं द्वारतारं विशिष्यताम् 75

द्वारस्य पाश्श्वयोर्वासावं शेनां शेन योजितौ
तत्तत्परिवृतं कुड्यमर्धांशेन विधीयते 76

भागेन परितो वारं द्विकं चै वात्र नासिकम्
गेहद्वयं ससोपानं हारोपेतमुपर्यपि 77

वास्तलं च तयोर्मध्येद्वारतारं विधीयते
द्वारहम्म्यमिदं नाम्ना मर्दलं राजमन्दिरे 78

षट् पङ्क्तिविस्तृतायामं द्वारतारं विधीयते
द्वारस्य पाश्श्वयोर्वासमेककां शेन योजितम् 79

तत्तत्परिवृतं कु ड्यमर्धभागेन सम्मतम्
बहिः परिवृतं वारमेककां शेन योजयेत् 80

जलस्थलि तयोर्मध्येद्वारतारं विधीयते
बहिष्ठात्परितो वारं भागेनै वसमन्वितम् 81

मासावृतं महावारं प्रत्येकं चेष्टनासिकम्
प्रहीणशिखराकारं हारोपेतमुपर्यपि 82

नासिका बाह्यवारेतुद्विसप्त परिकीर्तिताः
द्वारसोपानमार्गंच युक्त्या तत्र प्रयोजयेत् 83

मात्रखण्डमिदं नाम्ना राज्ञामेतज्जयावहम्
व्यासायामेदशाष्टां शेद्वारतारं विशिष्यताम् 84

नालीगृहं द्विभागेन गृहपिण्डिस्तदं शके
अलिन्द्रमर्धभागेन परितोऽन्धारमं शकम् 85

अं शेन परितोऽलिन्द्रं हारं भागेन योजयेत्
द्विभागं कत्न टविस्तारं शालायामं षडंशकम् 86

विस्तारेचतुरं शेन कोष्ठकायाममिष्यते
हारा भागेन कर्तव्या चूलहम्म्यसमन्विता 87

जलस्थलं तदेवाहुः कत्न टशालान्तरेऽपि वा
एवमादितलं प्रोक्तं द्वितलेभागमु च्यते 88

पूर्ववन्नालिगेहं च गृहपिण्डिमलिन्द्रकम्
अर्धेन परितः पिण्डिगोपानप्रस्तरान्वितम् 89

उपरिष्टान्महावारमष्टनासिसमन्वितम्
शिखरं कोष्ठकाकारमायामार्धेन विस्तरम् 90

मुखेऽमुखेमहानासि द्विभागविस्तृतान्वितम्
उपर्यु परि वेशं च युक्त्या मध्याङि् घ्रसं युतम् 91

प्रादक्षिण्येन सोपानमुपर्यु परि योजयेत्
सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् 92

ऊहप्रत्यूहसं युक्तं नाम्नेदं श्रीनिके तनम्
त्रितलं त्रिविधं प्रोक्तं शुद्धमिश्रतयान्वितम् 93

नानावातायनोपेतमन्तस्मालेषुसम्मतम्
अधुना सप्तभौमादि चतुर्भू मान्तमिष्यते 94

द्विसप्ताष्टां शके व्यासाद् द्वारतारं विशिष्यताम्
नालिगेहं द्विषड् भागं व्यासायामसभित्तिकम् 95

परितो द्व्यं शमानेनालीन्द्रं कुर्याच्चतुष्टयम्
हाराचतुष्टयं कुर्यादर्धांशेन समन्ततः 96

तब्दहिस्त्वेकभागेन परितोऽलिन्द्रमिष्यते
हारभागं तुभागेन गृहपिण्डिस्तदर्धतः 97

हारभागेन कर्तव्यं पाश्श्वयोः पञ्जरस्य तु
सप्र्त्यङ्गसहामूलं भूमौ भूमावुपर्यपि 98

त्रितलेखण्डहर्म् यादिमण्डितं वाःस्थलन्वितम्
उपर्यु परि च ग्रीवेमहावारचतुष्टयम् 99

उपर्यु परि युक्त्याङि् घ्रं योजयेद् द्वारमध्यमे
अयु ग्मस्थूपिकोपेतशिरसाम्याङ्गपिट्टका 100

तोरणैर्जालकः क्षुद्रनीडैः सम्यग् विचित्रितम्
तलेतलेमहावारेयु क्त्या नास्यङ्गसं युतम् 101

द्वारस्योभयपाश्श्वेतुकत्न टशालान्तरेततः
उपपीठादिरोहार्थंसोपानं चारमिष्यते 102

सोपनाङ्गणकत्न टस्य त्रिखण्डं शृङ्गमण्डलम्
उपर्यु परि सोपानं युक्त्या तत्र प्रयोजयेत् 103

भद्रकल्याणमित्यु क्तं नाम्नेदं द्वारगोपुरम्
तदेव शिखरेमध्येनासिका पाश्श्वयोद्द्वयोः 104

मुखेऽमुखेतुनास्यङ्गयु क्तं तस्य सुभद्रकम्
द्व्यं शं वारितलं गर्भगेहेतत्पाश्श्वयोद्द्वयोः 105

द्विभागं चतुरश्राभं चतुर्ना स्यङ्गसौष्टिकम्
भद्रसुन्दरमित्यु क्तं नाम्ना तत्तत एव हि 106

द्विरष्टद्विनवां शेन व्यासेपाश्श्वेनियोजयेत्
स्वव्यासां शं चतुर्भा गेऽप्यधिकं स्यात्तदायतम् 107

शेषं युक्त्या प्रकर्तव्यं शुद्धमिश्रतयान्वितम्
एवं सप्ततलं ज्ञात्वा नाम्ना तत् त्रिविधं भवेत् 108

तदेवाधः स्थलं त्यक्त्वा षट् तलं यत्क्रमेण तु
सुबलं सुकुमारं च सुन्दरं चेति कीर्तितम् 109

द्विसप्तविस्तारायामेद्वारतारं विशिष्यताम्
गृहपिण्डिं च गेहं च पूर्ववत् परिकल्पयेत् 110

हारालिन्द्रं तुपञ्चार्धार्धांशेन परितः क्रमात्
अलीन्द्रं बाह्यभित्तिं च भागेनां शेन योजयेत् 111

अङ्गणेसौष्ठिकद्व्यं शं शालायामं षडंशकम्
जलस्थलं त्रिभागेन कत्न टशालान्तरेविदुः 112

विस्तारेवाःस्थलं द्व्यं शं महावारत्रयान्वितम्
शेषं पूर्ववदु द्दिष्टं पञ्चभूमं यथाक्रमम् 113

श्रीच्छन्दं श्रीविशालं च विजयं चेति कीर्तितम्
नाम्नेदं त्रिविधं प्रोक्तं नानावयवशोभितम् 114

तदेव व्यासव्यायामेद्व्यं शेन परिवर्जिते
महावारद्वयोपेतं कत्न टकोष्ठं च पूर्ववत् 115

ललितं चै व कल्याणं कोमलं च त्रिधा मतम्
नाम्ना चतुस्तलं चै वग्रामादीनां च वेश्मनाम् 116

त्रिद्व्येकालीन्द्रयु क्तं वा सप्तभौमादिषुत्रिषु
शेषं कु ड्येप्रयोक्तव्यं त्रित्रिकरपि कारयेत् 117

यथाबलं यथाशोभं तथा मण्डनमण्डितम्
स्तम्भायामं विशालं च प्रस्तरं पूर्ववद् भवेत् 118

ऊध्ध्वभूमेरधोभूमेरवधिः प्रतिरिष्यते
प्रवेशदक्षिणेगर्भमारूढे भित्तिके भवेत् 119

एकादिसप्तान्ततलानि युक्त्या त्रिसप्तभेदानि हितानि नाम्ना
प्रोक्तानि विप्रादिचतुष्टयानां मयेन वेशायतानि वासे 120

आद्यत्रयं सकलवर्णहितं तदेवैश्वर्यो पयु क्तमनुजेषुविधीयतेहि
ग्रामाग्रहारपुरपत्तनके द्वितीयं सर्वंनृपेश भवनेविहितं सुराणाम् 121

इति मयमतेवस्तुशास्त्रेद्वारविधानं नाम त्रिंशोऽध्यायः
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_२६-३०&oldid=165039" इत्यस्माद् प्रतिप्राप्तम्