मन्त्रमहार्णवः/खण्डः ३ (उत्तरखण्डः)/तरङ्गः ०२

विकिस्रोतः तः

श्रीगणेशाय नमः ।।

अथ यक्षिण्यादितंत्रप्रारंभः ।।

देव्युवाच ।।
श्रुतं च साधनं सर्वं यक्षिणीनां सुखप्रदम् ।।
कस्मिन्काले प्रकर्तव्यं विधिना केन वा प्रभो ।। १ ।।
अत्राधिकारिणः के वा समासेन वदस्व मे ।।
ईश्वर उवाच ।।
वसंते साधयेद्धीमान् हविष्याशी जितेंद्रियः ।। २ ।।
सदा ध्यानपरो भूत्वा तद्दर्शनमहोत्सवः ।।
उज्जटे प्रांतरे वापि कामरूपे विशेषतः ।। ३ ।।
स्थानेष्वेकतमं प्राप्य साध येत्सुसमाहितः ।।
अनेन विधिना साक्षाद्भवत्येव न संशयः ।। ४ ।।
देव्यास्तु सेवकाः सर्वे परं चात्राधिकारिणः ।।
तारकब्रह्मणो भृत्यं विना ह्यत्राधिकारिणः ।। ५ ।।
अग्निहोत्री विशेषेण साधयेद्यक्षिणीः शुभा ।।
सर्वासां यक्षिणीनां तु ध्यानं कुर्यात्समाहितः ।।
भगिनी मातृपुत्रीस्त्रीरूपतुल्या यथेप्सिताः ।। ६ ।।
तत्रादौ षट्त्रिंशयक्षिणीनामानि किंकिणीतंत्रे ।।
अथातः संप्रवक्ष्यामि यक्षिणीनां सुसाधनम् ।।
यस्मिन्सिद्धे मनुष्याणां सर्वे सिध्यंति हृच्छयाः ।। ७ ।।
षट्त्रिंशद्यक्षिणीनां तु नामानि प्रवदाम्यथ ।।
विचित्रा विभ्रमा हंसी भिक्षिणी जनरंजिका ।। ८ ।।
विशाला मदना घंटा कालकर्णी महाभया ।।
माहेन्द्री शंखिनी चांद्री श्मशानी वटयक्षिणी ।। ९ ।।
मेखला विकला लक्ष्मी कामिनी शतपत्रिका ।।
सुलोचना सुशोभाढ्या कपाली च विलासिनी ।। १० ।।
नटी कामेश्वरी चैव स्वर्णरेखा सुसुंदरी ।।
मनोहरा प्रमोदा तु रागिणी नखकेशिका ।। ११ ।।
नेमिनी पद्मिनी स्वर्णवती देवी रतिप्रिया ।।
इमाः षदत्रिंशदाख्याता यक्षिण्यश्च सुसिद्धिदाः ।। १२ ।।
किंकिणीनाम्नि तंत्रेऽस्मिञ्छंभुना वै सुभाषिता ।। १३ ।।
षट्त्रिंशद्यक्षिणीसाधने सूचनामाह ।।
यदि षट्त्रिंशद्यक्षिणी समये न तिष्ठति तदा क्रोधमंत्रे पठित्वा क्रोधमुद्रयाऽऽकर्षयेत् । तदा शीघ्रमागच्छति । यदि नागच्छति अक्ष्णि मूर्ध्नि वा स्फुटति ।। तत्क्षणान्म्रियते महानरके पतति ।।
क्रोधमंत्रो यथा-
ॐ जूँ कट्टकट्ट अमुकयक्षिणि ह्रीं यः यः हुँ फट् ।।
अनेन क्रोधमंत्रेण सहस्रमेकं जपेत् ।। १ ।।
क्रोधमुद्रा यथा मुष्टिं कृत्वा कनिष्ठाद्वयं वेष्टयेत् ।
तर्जनीं प्रसार्याकुंचयेत् ।।
एषा प्रतिहतक्रोधांकुशमुद्रा क्षणेन त्रैलोक्यमप्याकर्षयत् ।।
अथ षट्त्रिंशयक्षिणीसाधने मुद्रादयः ।। समकरतलपाणिं कृत्वा मध्यमांगुल्ययौ विपरीते अनामिका निर्गते बाह्यतः संस्थाप्य तर्जन्यभिनिविष्टकनिष्ठागर्भसंस्थिता सर्वयक्षिणीनां परममुद्रा। अनया बद्धमात्रया सर्वयक्षिण्य आगच्छंति ५।।
अस्या एव मुद्राया वामांगुष्ठेनावाहनम् ।। तत्र मंत्रः-
ॐ ह्रीं आगच्छ अमुकयक्षिणि स्वाहा ।। १ ।।
अस्या एव मुद्राया वामांगुष्ठं विसर्जयेत् ।। तत्र मंत्रः-
ॐ ह्रीं गच्छामुकयक्षिणि शीघ्रं पुनरागमनाय स्वाहा ।। २ ।।
मुष्टिं तर्जनीं मध्यमांगुलिं प्रसारयेत् ।
सर्वयक्षिण्यभिमुखीकरणमुद्रा ।। तत्र मंत्रः-
ॐ महायक्षिणि मैथुनप्रिये स्वाहा ।। ३ ।।
मुष्टिं कृत्वा प्रसार्याकुंचयेत्।
सर्वयक्षिणीसान्निध्यकरण मुद्रा ।। तत्र मन्त्रः
ॐ कामेश्वरि स्वाहा ।। ४ ।।
हस्तं घटाकारेण संस्थाप्य सर्वयक्षिणीहृदयसुद्रा ।। तत्र मन्त्रः-
ह्रीं ।। ५ ।।
मुष्टिं कृत्वा तर्जनीं मध्यमां प्रसारयेत् ।।
सर्वयक्षिणीगंधपुष्पधूपदीपमुद्रा ।। तत्र मन्त्रः-
ॐ सर्वमनोहारिणि स्वाहा ।। ६ ।।
इति ज्ञात्वा यक्षिणीं साधयेत् ।।

तत्रादौ विचित्रासाधनम् ।। मंत्रो यथा शिवाचर्नचन्द्रिकोक्तः-
ॐ विचित्रे चित्ररूपिणि सिद्धिं कुरु कुरु स्वाहा ।।
इति सप्त दशाक्षरो मन्त्रः ।। किंकिणीतन्त्रे-
ॐ विचित्ररूपे सिद्धिं कुरु कुरु स्वाहा ।।
इति चतुर्दशाक्षरो मन्त्रः ।।
अस्य विधानम्-
लक्षमेकं जपेन्मंत्रं वटवृक्षतले शुचिः ।।
बंधूककुसुमैश्चैव मध्वाज्यक्षीरीमिश्रितैः ।।
दशांशं योनिकुंडे तु हुत्वा देवी प्रसीदति ।।
विचित्रा साधकस्याथ प्रयच्छति समीहितम् ।।
इति विचित्रायक्षिणीमन्त्रप्रयोगः ।। १ ।।

अथ विभ्रमासाधनं शिवार्चनचन्द्रिकायाम् ।। मंत्रो यथा-
ह्रीं विभ्रमरूपे विभ्रमं कुरुकुरु एह्येहि भगवति स्वाहा।।
इति त्र्यधिकविंशत्यक्षरो मन्त्रः।। अस्य विधानम्-
जपेल्लक्षद्वयं मंत्री श्मशाने निर्भयो मनुम्।।
दशांशं जुहुयात्साज्यं हुत्वा तुष्यति विभ्रमा ।।
पञ्चाशन्मानुषाणां च दत्ते सा भोजनं सदा।।
किंकिणीतंत्रोक्तविधानं यथा-
घृताक्त गुग्गुलैर्होमे दशांशेन कृते सति ।।
विभ्रमा तोषमायाति पंचाशन्मानुषैः सह ।।
ददाति भोजनं दिव्यं प्रत्यहं शंकरोऽब्रवीत् ।।
इति विभ्रमासाधनम् ।। २ ।।

अथ हंसीसाधनं किंकिणीतंत्रे ।। मंत्रो यथा-
हंसीहंसहांनेंहीं स्वाहा ।।
इति नवाक्षरो मंत्रः ।।
अस्य विधानम्-
प्रवेशे नग्नगः स्थास्नुर्लक्षसंख्यं जपेच्छुचिः ।।
पद्मपत्रघृतोपेतमंते होमं दशांशतः ।।
प्रयच्छत्यंजनं हंसी येन पश्यति भूनिधिम् ।।
शुद्धश्चेत्तं च गृह्णाति न विघ्नैः परिभूयते ।।
इति हंसीसाधनम् ।। ३ ।।

अथ भिक्षिणीसाधनं किंकिणीतंत्रे ।। मंत्रो यथा-
ऐं महानादे भिक्षिणि हौ ह्रीं स्वाहा ।।
इति त्रयोदशाक्षरो मंत्रः ।। अस्य विधानम्-
त्रिपथस्थो जपेन्मंत्रं लक्षसंख्यं दशांशतः ।।
घृताक्तगुग्गुलैर्होमो भिक्षिणी चिंतितप्रदा ।।
शिवार्चनचन्द्रिकोक्तमंत्रः –
ऐं महामदे भीषणे हां ह्रूं(?) स्वाहा ।।
इति मंत्रः ।। अस्य विधानं पूर्ववत् ।। इति भिक्षिणीसाधनम् ।। ४ ।।

अथ जनरंजिनीसाधनम् ।। किंकिणीतंत्रे मंत्रो यथा
ॐ जनरंजिनि स्वाहा ।।
इति नवाक्षरो मंत्रः ।।
अस्य विधानम्-
कदंबाधो जपेन्मंत्रं लक्षद्वयं च साधकः ।।
घृताक्तगुग्गुलैर्होमं देवी सर्वार्थदा भवेत् ।।
इति जनरंजिनीसाधनम् ।। ५ ।।

अथ विशाला साधनं मंत्रमहोदधौ-
ॐ ऐं विशाले ह्रीं श्रीं क्लीं स्वाहा ।।
इति दशाक्षरो मंत्रः ।।
किंकिणीतंत्रोक्तमंत्रः-
ॐ ऐं विशाले ह्रां ह्रीं क्लीं स्वाहा ।।
अस्य विधानम्-चिंचातरोरधः स्थित्वा शुचिर्लक्षं जपेन्मनुम् ।।
शतपत्रैर्दशांशेन जुहुयात्तोषिता ततः ।।
रसं ददाति येनासौ नीरोगायुरवाप्नुयात् ।।
शिवार्चनचन्द्रिकोक्तमंत्रः-
ॐ ह्रीं विशाले द्राँ द्रूँ क्लीं एह्येहि स्वाहा ।।
अस्य विधानम्-
चिंचावृक्षतले मंत्रैर्लक्षमावर्तयेच्छुचिः ।।
विशाला वितरेत्तुष्टा रसं दिव्यं रसायनम् ।।
इति विशालासाधनम् ।। ६ ।।

अथ मदनासाधनं किंकिणीतंत्रे ।।
मंत्रो ॐ मदने मदने देवि मामालिंगय संगं देहि देहि श्रीः स्वाहा ।।
इति द्वाविंशत्यक्षरो मंत्रः ।।
अस्य विधानम्-
लक्षसंख्यं जपेन्मंत्रं राजद्वारे शुचिः स्मृता ।।
सक्षीरमालतीपुष्पैः कृते होमे दशांशतः ।।
मदनायक्षिणी सिद्धा गुटिकां तं प्रयच्छति ।।
तया मुखस्थया दृश्योऽप्यदृश्यः स्याच्चिरं नरः ।।
इति मदनासाधनम् ।। ७ ।।

अथ घंटायक्षिणीसाधनं किंकिणीतंत्रे-
ॐ ऐं पुरं क्षोभय क्षोभय भगवति गंभीरस्वरे क्लें स्वाहा ।।
इति द्वाविंशत्यक्षरो मंत्रः ।।
अस्य विधानम-
सुघंटां वादयेन्मंत्री जपेन्मंत्रायुतद्वयम् ।।
ततः क्षोभयते लोकान् दर्शनादेव साधकः ।।
इति घंटायक्षिणीसाधनम् ।। ८ ।।

अथ कालकर्णीसाधनं किंकिणीतंत्रे ।। मंत्रो यथा-
ॐ ल्वे कालकर्णिके टः टः स्वाहा ।।
इत्येकादशाक्षरो मंत्रः ।।
अस्य विधानम्-
लक्षसंख्यमनुं जप्त्वा पलाशमरुजैर्घनैः ।।
मधुन्मत्तैः कृतो होमः कालकर्णी प्रसीदति ।।
सौम्यधरास्यवदनभोगस्तंभकरी भवेत् ।।
सततं तां स्मरेद्विद्यां विविधाश्चर्यकारिणीम् ।। २
। इति कालकर्णीसाधनम् ।। ९ ।।

अथ महाभयासाधनं प्राकृतग्रंथे ।। मंत्रो यथा—
ह्रीं महाभये हुं फट् स्वाहा ।।
इति दशाक्षरो मंत्रः ।।
अस्य विधानम्-
नरास्थिनिर्मितां मालां गले पाणौ च कर्णयोः ।।
धारयेज्जपमालां च तादृशीं तु श्मशानतः ।। ।
लक्षमेकं जपेन्मंत्रं साधयेन्निर्भयः सुधीः ।।
ततो महाभया सिद्धा ददात्येव रसायनम् ।।
तेन भक्षितमात्रेण पर्वतानपि चालयेत् ।।
वलीपलितनिर्मुक्तश्चिरजीवी भवेन्नरः ।।
किंकिणीतंत्रे -
अस्थिमालाधरो लक्षं श्मशाने प्रजपेन्मनुम् ।।
ततो महाभया सिद्धा यच्छत्यस्मै रसायनम् ।।
तेन भक्षितमात्रेण पर्वतानपि चालयेत् ।।
वलिभिः पलितैर्मुक्तो नरश्चारोग्यमाप्नुयात् ।।
इति महाभयासाधनम् ।। १० ।।

अथ माहेन्द्रीसाधनं प्राकृतग्रंथे-
ऐं क्लीं ऐन्द्रि माहेन्द्रि कुलुकुलुचुलुचुलु हंसः स्वाहा ।।
इत्येकोनविंशत्यक्षरो मन्त्रः ।।
किंकिणीतंत्रे -
ॐ माहेंद्रि कुलुकुलु हंसः स्वाहा ।।
इति द्वादशाक्षरो मन्त्रः ।।
अस्य विधानम्-
शक्रचापोदये लक्षं निर्गुंडीतैलमध्यगः ।।
जपेन्मंत्रं ततस्तुष्टा देवी पातालसिद्धिदा ।।
इति माहेन्द्रीसाधनम् ।। ११ ।।

अथ शंखिनीसाधनं किंकिणीतंत्रे ।। मंत्रो यथा-
ॐ शंखधारिणि शंखाभरणे ह्रां ह्रीं क्लीं क्लीं श्रीः स्वाहा ।।
इत्यष्टादशाक्षरो मन्त्रः ।।
प्राकृतग्रंथे यथा-
ॐ ह्रीं शंखधारिणि शंखाभरणे ह्राँ ह्रीं क्ली ऐं आं स्वाहा ।।
इत्येकोनविंशत्यक्षरो मन्त्रः ।।
अस्य विधानम्-
मन्त्रायुतं जपेन्मंत्री प्रातः सूर्योदये सति ।।
मासमेकं जपेदेवं पूजां कुर्य्याद्दिनेदिने ।।
शुद्धसंलिप्तपट्टे सु शुभ्रपुष्पैः सपायसैः ।।
दशांशं होमयेत्साज्यैरिन्धनैः करवीरकैः ।।
ददाति शंखिनी तुष्टा नित्यं रूप्यकपंचकम् ।।
इति शंखिनीसाधनम् ।। १२ ।।

अथ चांद्री ( चन्द्रिका) यक्षिणीसाधनं प्राकृतग्रंथे ।। । मंत्रो यथा—
ॐ ह्रीं चन्द्रिके हंसः स्वाहा ।।
इति नवाक्षरो मंत्रः ।। मतांतरे-
ॐ ह्रीं चन्द्रिके हंसः क्लीं स्वाहा ।।
इति दशाक्षरो मन्त्रः ।। अस्य विधानम्
शुक्लपक्षे जपेत्तावद्यावद्दृश्येत चन्द्रमाः ।।
प्रतिपत्पूर्वपूर्णांतं तावल्लक्षमिमं जपेत् ।।
अमृतं चन्द्रिका दत्ते पीत्वा यदमरो भवेत् ।
इति चन्द्रिकासाधनम् ।। १३ ।।

अथ श्मशानीसाधनं किंकिणीतन्त्रे-
ॐ हूं ह्रीं स्फूं श्मशानवासिनि श्मशाने स्वाहा ।।
इति पंचदशाक्षरो मन्त्रः ।। अस्य विधानम्-
चतुर्लक्षमितं मंत्रं श्मशाने प्रजपेच्छुचिः ।।
नग्नो यत्तस्तदा तुष्टा पटं यच्छति यक्षिणी ।।
तेनोद्यतो नरो देवि विचरेद्वसुधातले ।।
निश्चयेनानुगृह्णाति न विघ्नैः परिभूयते ।।
इति श्मशानीसाधनम् ।। १४ ।।

वटयक्षिणीपूजनयन्त्रम्


अथ वटयक्षिणीसाधनं मंत्रमहोदधौ ।। मंत्रो यथा-
एह्येहि यक्षि यक्षि महायक्षि वटवृक्षनिवासिनि शीघ्रं मे सर्वर्सौख्यं कुरु कुरु स्वाहा ।।
इति द्वात्रिंशदक्षरो मन्त्रः ।। अस्य विधानम्
अस्य यक्षिणीमन्त्रस्य विश्रवा ऋषिः । अनुष्टुप्छंदः । यक्षिणी देवता । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ।। ५ विश्रवऋषये नमः शिरसि १ ।। अनुष्टुप्छंदसे नमः मुखे २ ।। यक्षिणीदेवतायै नमः हृदि ३ ।। विनियोगाय नमः सर्वाङ्गे ४।। इति ऋष्यादि विन्यासः ।।
एह्येहि अंगुष्ठाभ्यां नमः १ ।। यक्षि यक्षि तर्जनीभ्यां नमः २ ।। महायक्षि मध्यमाभ्यां नमः ३ ।। वटवृक्षनिवासिनि अनामिकाभ्यां नमः ।। शीघ्रं मे सर्वसौख्यं कनिष्ठिकाभ्यां नमः ५ ।। कुरु कुरु स्वाहा करतलकरपृष्ठाभ्यां नमः ६ ।। इति कर न्यासः ।।
एह्येहि हृदयाय नमः १ ।। यक्षि यक्षि शिरसे स्वाहा २ ।। महायक्षि शिखायै वषट् ३ ।। वटवृक्षनिवासिनि कवचाय हुम्। ४ ।। शीघ्रं मे सर्वसौख्यं नेत्रत्रयाय वौषट् ५ ।। कुरु कुरु स्वाहाऽस्त्राय फट् ६ ।। इति हृदयादिषडंगन्यासः ।।
ॐ ऐं नमः मस्तके १ ।। ॐ ह्यं नमः वक्षिणनेत्रे २ ।। ॐ हिं नमः वामनेत्रे ३ ।। ॐ यं नमः वक्त्रे ४ ।। ॐ क्षिं नमः दक्षिणनासापुटे ५ ।। ॐ यं नमः वाम नासापुटे ६ ।। ॐ क्षिं नमः दक्षकर्णे ७ ।। ॐ मं नमः वामकर्णे ८ ।। ॐ हां नमः दक्षस्तने ९ ।। ॐ यं नमः वामस्तने १० ॐ क्षिं नमः वक्षस्थले ११ ।। ॐ वं नमः दक्षिणपार्श्वे १२ ।। ॐ टं नमः वामपार्श्वे १३ ।। ॐ वृं नमः हृदि १४ ।। ॐ क्षं नम उदरे १५ ।। ॐ निं नमः नाभौ १६ ।। ॐ वां नमः ललाटे नमः १७ ।। ॐ सिं नमः भ्रुवोः १८ ।। ॐ निं नमः दक्षकट्याम् १९ ।। ॐ शीं नमः वामकट्याम् २० ।। ॐ घ्रं नमः दक्षोरौ २९ ।। ॐ मं नमः वामोरौ २२ ।। ॐ सं नमः नाभौ २३ ।। ॐ वँ नमः दक्षिणजंघायाम् २४ ।। ॐ सौ नमः वामजंघायाम् २५ ।। ॐ रव्यं() नमः दक्षजानुनि २६ ।। ॐ कुं नमः वामजानुनि २७ ।। ॐ रुं नमः दक्षमणिबंधे २८ ।। ॐ कुं नमः वाममणिबंधे २९ ।। ॐ रुं नमः दक्षिणकरे ३० ।। ॐ स्वां नमः वामकरे ३१ ।। ॐ हां नमः मूर्ध्नि ३२ ।। इति मंत्रवर्णन्यासः ।।
एवं न्यासं कृत्वा ध्यायेत् ।।
ॐ अरुणचंदनवस्त्रविभूषितां सजलतोयदतुल्यतनरु हाम् ।।
स्मरकुरंगदृशं वटयक्षिणीं क्रमुकनागलतादलपुष्कराम् ।। १ ।।
एवं ध्यात्वा सर्वतोभद्रमंडले मंडूकादिपरत्त्वांतपीठदेवताः संस्थाप्य ॐ मं मंडूकादिपरतत्त्वांतपीठदेवताभ्यो नमः' इति पीठदेवताः संपूज्य पूर्वादि क्रमेण नव पीठशक्तीः पूजयेत्।। तद्यथा-
कामदायै नमः१।। ॐ मानदायै नमः२।। ॐ नक्तायै नमः ३ ।। ॐ मधुरायै नमः ४ ।। ॐ मधुराननायै नमः ५ ।। ॐ नर्मदायै नमः ६ ।। ॐ भोगदायै नमः ७ ।। ॐ नंदायै नमः ८ ।। मध्ये ॐ प्राणदायै नमः ९ ।।
इति पूजयेत् ।। ततः स्वर्णादिनिर्मितं यंत्रमग्न्युत्तारणपूर्वकम्
ॐ मनोहरायक्षिणीयोगपीठाय नमः'
इति मंत्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्राणप्रतिष्ठां च कृत्वा मूलेन मूर्तिं प्रकल्प्य पाद्यादिपुष्पांतैरुपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्य्यात् ।।
तद्यथा-
षट्कोणकेसरेषु आग्नेय्यादिक्रमेण अग्निकोणे एह्येहि हृदयाय नमः
हृदयश्रीपादुकां पूजयामि तर्पयामि नमः १ ।। इति सर्वत्र ।।
निर्ऋति ०
यक्षियक्षि शिरसे स्वाहा शिरःश्रीपा० २ । वायव्ये महायक्षि शिखायै वषट् शिखाश्रीपा० ३ । ऐशान्ये वटवृक्षनिवासिनिकवचाय हुं कवचश्रीपा० ४ । पश्चिमे शीघ्रं मे सर्वसौख्यं नेत्रत्रयाय वौषट् नेत्रत्रयश्रीपा० ५ । पूर्वे कुरु कुरु स्वाहा अस्त्राय फट् अस्त्रश्रीपा० ६ ।। इति षडङ्गानि पूजयेत् ।। ततोऽष्टदले पूज्यपूजकयोर्मध्ये प्राचीं प्रकल्प्य प्राचीक्रमेण वामावर्तेन च ॐ सुनंदायै नमः । सुनंदाश्रीपा० १ । ॐ चन्द्रिकायै नमः । चंद्रिकाश्रीपा० २ । ॐ हासायै नमः । हासाश्रीपा० ३ । ॐ सुलापायै नमः । सुलापाश्रीपा० ४ । ॐ मदविह्वलायै नमः । मदविह्वलाश्रीपा० ५ । ॐ आमोदायै नमः । आमोदाश्रीपा० ६ । ॐ प्रमोदाय नमः प्रमोदा० ७ । ॐ वसुदायै नमः । वसुदाश्रीपा० ८ ।। इत्यष्टौ शक्तीः पूजयेत् ।।
ततो भूपुरे पूर्वादिक्रमेण ॐ लं इन्द्राय नमः १ । ॐ रं अग्नये नमः २ । ॐ मं यमाय नमः ३ । ॐ क्षं निर्ऋतये नमः ४ । ॐ वं वरुणाय नमः ५ । ॐ यं वायवे नमः ६ । ॐ कुं कुबेराय नमः ७ । ॐ हं ईशानाय नमः ८ । इन्द्रेशानयोर्मध्ये ॐ आं ब्रह्मणे नमः ९ । वरुणनिर्ऋत्योर्मध्ये ॐ ह्रीं अनंताय नमः १० ।। इति दशदिक्पालान् पूजयेत् ।।
तद्बाह्ये तत्तत्समीपे ॐ वं वज्राय नमः १ । ॐ शं शक्तये नमः २ । ॐ दं दंडाय नमः ३ । ॐ खं खड्गाय नमः ४ । ॐ पां पाशाय नमः ५ । ॐ अं अंङ्कुशाय नमः ६ । ॐ गं गदायै नमः ७ । ॐ त्रिं त्रिशूलाय नमः ८ । ॐ पं पद्माय नमः ९ । ॐ चं चक्राय नमः १० ।। इत्यस्त्राणि पूजयेत् ।। इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य जपं कुर्यात् ।। अस्य पुरश्चरणं द्विलक्षजपः ।। बंधूकपुष्पैर्दशांशतो होमः ।। एवं कृते मंत्रः सिद्धो भवति ।। सिद्धे मंत्रे मंत्री वटाधः प्रतिदिनं सहस्रं जपेत् ।। तदा सप्तदिनांतरे सिद्धा भवति । मनोवांछितं ददाति ।। तथा च-
लक्षद्वयं जपेन्मंत्रं बंधूकैस्तद्दशांशतः ।।
एवमाराधितो मंत्रः प्रयोगेषु क्षमो भवेत् ।।
निर्मनुष्ये वने गत्वा न्यग्रोधाधस्तले जपेत् ।।
प्रतिघस्रं तमस्विन्यां सहस्रं नियतेन्द्रियः ।।
सप्तमे दिवसे प्राप्ते कृत्वा चंदनमंडलम् ।।
तत्राज्यदीपं कृत्वाऽस्मिन्पूजयेद्वटयक्षिणीम् ।।
तदग्रे प्रजपेन्मंत्रं मनसीत्थं समाहितः ।।
शृणोति नुपुरारावं मंत्री गीतध्वनिं ततः।।
श्रुत्वैवं प्रजपेन्मंत्रं वीतत्रासश्च तां स्मरेत्।।
ततः प्रत्यक्षतो देवीमीक्षते सुरतार्थिनीम् ।।
तत्कामपूरणात्सा तु ददातीष्टानि मन्त्रिणे ।।
किं बहूक्तेन सर्वेष्टपूरणी वटयक्षिणी ।।
अस्या शिवार्चनचन्द्रिकोक्तमंत्रः-
ॐ ह्रीं श्रीं वटवासिनि यक्षकुलप्रसूते वटयक्षिणि एह्येहि स्वाहा ।। किंकिणीतंत्रोक्तमंत्रः-
ॐ वटवासिनि यक्षकुलप्रसूते वटयक्षिणि एह्येहि स्वाहा ।।
अस्य विधानम्
त्रिपथस्थो वटाधःस्थो रात्रौ मंत्रं जपेत्सदा ।।
लक्षत्रयं तदा सिद्धा स्याद्देवी वटयक्षिणी ।।
वस्त्रालंकरणे दिव्ये सिद्धिं रसरसायनम् ।।
दिव्यांजनं च सा तुष्टा साधकाय प्रयच्छति ।।
इति वटयक्षिणीसाधनम् ।।१५।।

अथ मेखलासाधनं मंत्रमहोदधौ-
ॐ क्रों मदनमेखले नमः स्वाहा ।।
इति द्वादशाक्षरो मंत्र ।।
अस्य पूजादिकं सर्वं वटयक्षिणीवज्ज्ञेयम् ।। अस्य विधानम्
चतुर्दशाहपर्य्यंतं मधूकाधस्तले शुभे ।।
प्रजपेदयुतं नित्यं सहस्रं हवनं चरेत् ।।
मधूकपुष्पैर्मध्वक्तैस्तत्काष्ठैश्च हुताशने ।।
संतुष्टैवं कृते देवी प्रयच्छेदंजनं शुभम् ।।
येनाक्तनेत्रो मंत्री वै निधिं पश्येद्धरागतम्।।
किंकिणीतंत्रोक्तमंत्रः-
ॐ ह्रूं मदनमेखले नमः स्वाहा ।।
अस्यविधानम्-
मध्रुवृक्षतले मंत्रं चतुर्दशदिनावधि ।।
प्रजपेन्मेखला तुष्टा ददात्यंजनमुत्तमम् ।।
इति मेखलासाधनम् ।।१६।।

अथ विकला साधनं प्राकृतग्रंथे-
ॐ विकले ऐं ह्रीं श्रीं क्लैं स्वाहा ।।
इति दशाक्षरो मंत्रः ।।
अस्य विधानम्-
निजगृहे त्रिमासमध्ये लक्षं जपेत् करवीर पुष्पैर्दशांशतो होमः । अथवा सुराधान्यतो होमः सिद्धिं ददाति ।। किंकिणीतंत्रे
ॐ विकले ऐं द्रीं श्रीं क्लँ स्वाहा ।।
इति दशाक्षरो मंत्रः ।।
अस्य विधानम्-
मासत्रयमध्ये लक्षं जपेत् सिद्धा भवति मनोवांछितं च ददाति ।।
इति विकलासाधनम् ।। १७ ।।
 
अथ लक्ष्मीसाधनं दत्तात्रेयतंत्रे-
ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः ।।
इति दशाक्षरो मंत्रः ।। अस्य विधानम्-
वटवृक्षसमारूढो जपेदेकाग्र मानसः ।।
महालक्ष्मीर्यक्षिणी च स्थिरा लक्ष्मीश्च जायते ।।
अयुतजपेन सिद्धिः ।। मतांतरे
ॐ ऐं लक्ष्मीं वं श्रीं कमलधारिणि हंसः स्वाहा ।।
इति षोडशाक्षरो मंत्रः ।। अस्य विधानम्-
लक्षं जपेत् करवीरपुष्पदशांशतो होमः ।
तदा प्रसन्ना भवति रसायनं ददाति ।।
इति लक्ष्मीसाधनम् ।। १८ ।।

अथ मानिनीसाधनं किंकिणीतंत्रे-
ॐ ऐं मानिनि ह्रीं एह्येहि सुन्दरि हसहसमिह संगमहः स्वाहा ।।
इति चतुर्विंशत्यक्षरो मंत्रः ।।
अस्य विधानम्-
चतुष्पथे स्थितो लक्षं सपादं प्रजपेदणु ।।
उवाहुकुसुमैरक्तैर्होमयेद्घृतमिश्रितैः ।।
मानिनी जायते सिद्धा दिव्यखड्गं प्रयच्छति ।।
तत्प्रभावेन लोकेऽस्मिन्नखंड राज्यमाप्नुयात् ।।
इति मानिनीसाधनम् ।। १९ ।। । ।।
 
अथ शतपत्रिकासाधनं किंकिणीतंत्रे-
ॐ ह्रां शतपत्रिके ह्रां ह्रीं श्रीं स्वाहा ।।
इति द्वादशाक्षरो मन्त्रः ।। अस्य विधानम्-
शतपत्रवनांतस्थो लक्षसंख्यं जपेन्मनुम् ।।
क्षीराज्यं होमयेद्यस्तु रससिद्धिं च भूनिधिम् ।।
मतांतरे-
कमलवने सेवंतीवने वा लक्षं जपेत् ।
यवघृतवशांशतो होमेन सिद्धा भवति दिव्यरसायनं च ददाति ।।
इति शतपत्रिकासाधनम् ।। २०।

अथ सुलोचनासाधनं किंकिणीतंत्रे-
ॐ क्लीं सुलोचनादिदेवि स्वाहा ।।
इत्येकादशाक्षरो मंत्रः ।। अस्य विधानम्-
नदीतीरे स्थितो लक्षत्रयं मंत्रं जपेदनु ।।
घृतहोमे दशांशेन हुते देवी प्रसीदति ।।
ददाति पादुकायुग्मं यदारूढो भुवस्तलम् ।।
मनःपवनवेगेन याति चायाति वेगवत् ।। ।।
इति सुलोचनासाधनम् ।। २१ ।।

अथ सुशोभनासाधनं किंकिणीतंत्रे-
ॐ अशोकपल्लवाकारकरतले शोभने देवि श्री क्षः स्वाहा ।।
इति द्वाविंशत्यक्षरो मंत्रः ।। अस्य विधानम्-
रक्तमाल्यांबरो मंत्री चतुर्दशदिनं जपेत् ।।
ततः सिद्धिर्भवेद्देवि शोभना भोगदायिनी ।।
इति शोभनासाधनम् ।। २२ ।।

अथ कपालिनीसाधनं किंकिणीतंत्रे=
ॐ ऐं कपालिनि हां हीं क्लीं क्लें क्लों हससकल ह्रीं फट् स्वाहा ।।
इत्येकविंशत्यक्षरो मन्त्रः ।। अस्य विधानम्-
महाव्रतधरो नित्यं कपालौदनभोजनः ।।
लक्षद्वयजपस्यांते कपालं लभते मुनिः ।।
आकाशगमनं दूराच्छ्रवणं रूपवर्तनम् ।।
दूरदर्शनमित्यादि साधकस्य प्रजायते ।।
मतांतरे
ॐ ह्रूं ह्रां कालि करालिनि ह्रौं क्षां क्षीं क्षों फट् ।।
अस्य विधानम्-
श्मशाने प्रतिदिनमष्टोत्तरशतं जपेत् ।।
अजामांसरक्तपुष्येण बलिं दद्यात् ।
एवं कृते सप्तदिनांतरे कपालिनी सिद्धा भवति मनोवांछितपदार्थं च ददाति । अग्निगुरुब्राह्मणेषु व्ययमकृत्वा यदि पृथिव्यां निखनेत् तदा रुष्टा भवति कदापि न ददाति ।। इति कपालिनीसाधनम् ।। २३ ।।

अथ विलासिनीसाधनं किंकिणीतंत्रे-
ॐ विरूपाक्ष विलासिनि आगच्छागच्छ ह्रीं प्रिया मे भव प्रिया मे भव क्लें स्वाहा ।।
इत्यष्टविंशत्यक्षरो मंत्रः ।। अस्य विधानम्-
सरस्तीरे जपेन्मंत्रमर्द्धलक्षप्रमाणतः ।।
घृतगुग्गुलुहोमेन देवी सौभाग्यदायिनी ।।
इति विलासिनीसाधनम् ।। २४ ।।

अथ नटीसाधनं भूतडामरतंत्रे=ॐ ह्रीं नटिनि स्वाहा ।।
इति सप्ताक्षरो मंत्रः ।। अस्य विधानम्-
ततो वक्ष्ये महाविद्यां विश्वामित्रेण धीमता ।।
ज्ञाता या साधिता विद्या बला चातिबला प्रिये।।
अशोकतलं गत्वा चंदनेन सुमंडलं कृत्वा मध्ये मूलं विलिख्य मूलेन देवीं समभ्यर्च्य धूपं च दत्त्वा ध्यायेत् ।।
ॐ त्रैलोक्यमोहिनीं गौरीं विचित्रांबरधारिणीम् ।।
विचित्रालंकृतां रम्यां नर्तकीवेषधारिणीम् ।।
एवं ध्यात्वा जपेन्मंत्रं सहस्रं च दिने दिने ।।
मासांते दिवसं प्राप्य कुर्य्यात्तस्याश्च पूजनम् ।।
अर्द्धरात्रे भयं दत्त्वा किंचित्साधकसत्तमे ।।
सुदृढं साधकं ज्ञात्वा याति सा साधकालयम् ।।
विद्याभिः सकलाभिश्च किंचित्स्मेरमुखी ततः ।।
वरं वरय शीघ्रं त्वं यत्ते मनसि वर्तते ।।
तच्छ्रुत्वा साधकश्रेष्ठो भावयेन्मनसा धिया ।।
मातरं भगिनीं वापि भार्यां वा प्रीतिभावतः ।।
कृत्वा संतोषयेद्भक्त्या नटिनी तत्करोत्यलम् ।।
माता स्याद्यदि सा देवी पुत्रवत्पालयेन्मुदा ।।
सिद्धिद्रव्यं स्वर्णशतं सा ददाति दिने दिने ।।
अतीतानागतां वार्तां सर्वां जानाति साधकः ।।
भार्या स्याद्यदि सा देवी ददाति विपुलं धनम् ।।
अन्नाद्यैरुपहारैश्च ददाति कामभोजनम् ।।
सदा स्वर्णशतं तस्मै सा ददाति ध्रुवं प्रिये ।।
यद्यद्वांछति सर्वं च ददाति नात्र संशयः ।।
अन्यः किंकिणीतंत्रोक्तमंत्रः-
ॐ ह्रीं नटि महानटि स्वरूपवति स्वाहा ।।
इति पंचदशाक्षरो मंत्रः ।। अस्य विधानम्-
पूर्णाशोकतले गत्वा चन्दनेन सुमंडलम् ।।
कृत्वा देवीं समभ्यर्च्य धूपं दत्त्वा सह स्रकम् ।।
मंत्रमावर्तयेन्मासं निशायां भोजनं ततः ।।
रात्रौ पूजा शुभा कार्या जपेन्मंत्रं निशार्द्धके ।।
नटी देवी समागत्य निधानं रसमंजनम् ।।
ददाति मंत्रिणे मंत्रदिव्ययोगेन निश्चितम् ।।
अन्यो मंत्रः सिद्धभाण्डागारे-
ॐ ह्रीं आगच्छ नटि स्वाहा ।।
इति नवाक्षरो मंत्रः ।। अस्य विधानम्-
कुंकुमेन भूर्जपत्रे मंडलं कृत्वा तन्मध्ये मूलमंत्रं विलिख्य गंधाक्षतपुष्पधपदीपविधिना संपूज्य त्रिसंध्यं त्रिसहस्रं जपेत् मासमेकं यावत् । ततः पौर्णमास्यां विधिवत् पूजा कर्तव्या घृतदीपं प्रज्वालयेत् सकलरात्रिपर्यंतं जपेत् । प्रभाते नियतसमये आगच्छति । सुंदरमाभूषणं ददाति नृत्यं करोति ।। इति नटीसाधनम् ।। २५ ।।

अथ कामेश्वरीसाधनं भूतडामरतंत्रे-
'ॐ आगच्छ कामेश्वरि स्वाहा ।।'
इति दशाक्षरो मंत्रः ।।
अथ ध्यानम्-
कामेश्वरीं शशांकास्यां खेलत्खंजनलोचनाम् ।।
मदालोलगतिं कांतां कुसुमासु() शिलीमुखाम् ।।
एवं ध्यात्वा भूर्जपत्रे गोरोचनया प्रतिमां विलिख्य तां देवीं पूजयेत् । घृतदीपं दत्त्वा शय्यामारुह्य एकाकी सहस्रं जपेत् ।। मासांते वा पूजयेत् । ततोऽर्द्धरात्रे नियतमागच्छति । आज्ञां देहीति भाषते । साधकस्य भार्या भवति । प्रतिदिनं शयने दिव्यालंकारं परित्यज्य गच्छति । परस्त्री परिवर्जनीया ।। किंकिणीतंत्रे-
ॐ ह्रीं आगच्छागच्छ कामेश्वरि स्वाहा ।।
इति त्रयोदशाक्षरो मंत्रः ।। अस्य विधानम्-
एकासने शुचौ देशे त्रिसंध्यं त्रिसहस्रकम् ।।
मासमेकं जपेन्मंत्रं तदंतेऽर्चां समाचेरत्।।
पुष्पैर्धूपैश्च नैवेद्यैः प्रदीपैर्घृतपूरितः ।।
रात्र्यामभ्यर्च्य तं मंत्रं जपेन्मंत्री प्रसन्नधीः ।।
अर्द्धरात्रे गते देवी समागत्य प्रयच्छति ।।
रसं रसायनं वित्तं वस्त्रालंकरणानि च ।।
स्त्रीभावे च यदा तस्यै दद्यात्पाद्यादिकं ततः ।।
सुप्रसन्ना तदा देवी साधकं तोषयेत्सदा ।।
अन्नाद्ये रतिभोगेन पतिवत्पालयेत्सदा ।।
नीत्वा रात्रिं सुखैश्वर्य्ये दद्याच्च विपुलं धनम् ।।
दत्त्वाऽलंकरणं दिव्यं प्रभाते याति निश्चितम् ।।
एवं प्रतिदिनं तस्य सिद्धिः स्यात्कामरूपिणः ।।
इति कामेश्वरीसाधनम् ।। २६ ।।

अथ स्वर्णरेखासाधनम् ।। उड्डीशतंत्रे मंत्रो यथा—
ॐ वर्कर्शाल्मले सुवर्णरेखे स्वाहा इति त्रयोदशाक्षरो मंत्रः ।।
अस्य विधानम्-
एकलिंगं समभ्यर्च्य खंडकेनातिभाविता ।।
पूर्वसंध्यां समारभ्य कृष्णादि सुमतिर्जपेत् ।।
सहस्राष्टमितं मासं तदंते निशि भोजनम् ।।
जपन्तं च पुनर्मंत्रमर्द्धरात्रे प्रयच्छति ।।
दिव्यालंकरणं देवि निधानं निजमुत्तमम् ।।
षण्मासं पूजिता दिव्यदेहं तस्य करोति सा ।।
इति स्वर्णरेखासाधनम् ।। २७ ।।

अथ सुरसुंदरीसाधनं भूतडामरतंत्रे-
उन्मत्तभैरव उवाच ।।
अथातः सप्रवक्ष्यामि यक्षिणीसाधनोत्तमम् ।।
सर्वार्थसाधनं नाम देहिनां सर्वसिद्धिदम् ।।
अतिगुह्यं महाविद्या देवानामपि दुर्लभा ।।
मासमभ्यर्चनं कृत्वा यक्षेशो भूधनाधिपः।।
तामासाद्य प्रवक्ष्यामि सुराणां सुंदरि प्रिये ।।
अस्या अभ्यर्च्चने चैव राजत्वं लभते नरः ।।
मंत्रो यथा-
ॐ आगच्छ सुरसुन्दरि स्वाहा ।।
इत्येकादशाक्षरो मंत्रः ।। अस्य विधानम् प्रातः समुत्थाय स्नानादिकं समाप्य आचम्य ॐ सह स्रार हुं फट् इति दिग्बंधन कृत्वा मूलमंत्रेण प्राणायामत्रयं कृत्वा मंत्रेण षडंगं कुर्य्यात् ।। तत्र क्रमः-- ॐ हृदयाय नमः १ ।। आगच्छ शिरसे स्वाहा २ ।। सुर शिखायै वषट् ३ ।। सुंदरि कवचाय हुं ४ ।। स्वाहा नेत्रत्रयाय वौषट् ५ ।। ॐ आगच्छ सुरसुंदरि स्वाहा अस्त्राय फट् ६ ।। इति हृदयादिषडंगन्यासः ।। एवं न्यासं कृत्वा ध्यायेत् ।। अथ ध्यानम्-
पूर्णचन्द्राननां गौरीं विचित्रांबरधारिणीम् ।।
पीनोन्नतकुचारामां सर्वज्ञामभयप्रदाम् ।।
इति ध्यात्वा मूलेन पाद्यादिकं शुभं दद्यात्।।
पुनर्धूपं तथा दीपं नैवेद्यं मूलमंत्रतः ।।
गंधचंदन तांबूलं कर्पूररसशोभितम् ।।
यत्नतः पूजयेन्मंत्रं त्रिसंध्यं च दिने दिने ।।
सहस्रैकप्रमाणेन ध्यायेद्देवीं सदा बुधः ।।
मासांते दिवसं प्राप्य बलिपूजां सुशोभनाम् ।।
कृत्वा च प्रजपेन्नित्यं निशीथे याति सुंदरी ।।
सुदृढं साधकं मत्वाऽऽयाति सा साधकालये ।।
सुप्रसन्ना साधकाग्रे सदास्मेरमुखी ततः ।।
दृष्ट्वा देवीं साधकेन्द्रो दद्यात्पाद्यादिकं शुभम् ।।
सचंदनं सुमनसो दत्त्वाभिलषितं वदेत् ।।
मातरं भगिनीं वापि भार्य्यां वा भक्तिभावतः ।।
यदि माता तदा वित्तं द्रव्यं च सुमनोहरम् ।।
भूपतित्वं प्रार्थितं यत्तद्ददाति दिने दिने ।।
पुत्रवत्पालितं लोके सत्यं सत्यं सुनिश्चितम् ।।
स्वसा ददाति वित्तं च दिव्यं वस्तु तथैव च ।।
दिव्यकन्यां समानीय नागकन्यां दिने दिने ।।
भ्रातृवत्पालितं लोके नामभिस्तु मनोगतैः ।।
भार्या स्याद्यदि सा देवी साधकस्य मनोहरा ।।
राजेन्द्रं सर्वराज्ञां तु विदध्यात्साधकोत्तमम् ।।
स्वर्गलोके च पाताले गतिर्भवति नान्यथा ।।
यद्यद्ददाति सा देवि कथितुं नैव शक्यते ।।
तया सार्द्धं च संभोगं यदि दैवात्करोति सः ।।
अन्यस्त्रीगमनं त्याज्यमन्यथा नश्यति ध्रुवम् ।।
अन्यः किंकिणीतंत्रे-
ॐ आगच्छागच्छ सुरसुंदरि स्वाहा ।।
इति त्रयोदशाक्षरो मन्त्रः।।
अथ मंत्रसिद्धभाण्डागारोक्तमंत्रः-
ॐ ह्रीं आगच्छ सुरसुंदरि स्वाहा ।।
इति द्वादशाक्षरो मन्त्रः।।
प्राकृतग्रंथोक्तमन्त्रः-
ॐ नमो आगच्छ सुरसुंदरि स्वाहा ।।
इति त्रयोदशाक्षरो मन्त्रः ।। अस्य विधानम्-मूलमंत्रेण न्यासं कृत्वा ध्यायेत् ।।
ॐ पूर्णचन्द्रा ननां गौरीं विचित्रांबरधारिणीम् ।।
पीनोन्नतकुचारामां सर्वज्ञामभयप्रदाम् ।।
इति ध्यात्वा एकलिंगसमीपे पूजनं कृत्वा शर्कराज्यगुग्गुलोर्दशांशतो होमः ।। त्रिसंध्यं पूजयेत् त्रिसहस्रं प्रतिदिनं जपेत् ।। मासाभ्यंतरे आगतायै चन्दनोदकेनार्घो देयः । मातृ भगिनीभार्य्याकृत्यं करोति। यदा माता भवति सिद्धद्रव्यं ददाति। यदि भगिनी भवति तदा देवकन्यादिकां भार्यामानीय ददाति । यदि भार्य्या भवति तर्हि सर्वैश्वर्य्यं सर्वेषां परिपूरयेत् ।। वर्जयेदन्यस्त्रिया सह शयनम् अन्यथा विनश्यति ।। तथा च किंकिणी तंत्रे-
एकलिंगं महादेवीमिष्ट्वा गुग्गुलुना घृतम् ।।
जपेन्मंत्रं त्रिसंध्यं च नित्यं च त्रिसहस्रकम् ।।
मासमेकं समाख्यातं यक्षिणी सुरसुंदरी ।।
दत्त्वार्घं प्रणवं मंत्री कृते सा त्वं किमिच्छसि ।।
देवि दारिद्र्यदग्धोऽस्मि तन्मे नाशय नाशय ।।
तस्मै ददाति सा तुष्टा निधानं चिरजीवितम्।।
मंत्रकोशे लक्षजपः पंचामृतदशांशतो होमः । अष्टमीतिथौ कुमारीपूजनं भूशय्या एकान्नं क्षाराम्लादि वर्ज्यं चिंतितार्थं ददाति इति विशेषः ।। इति सुरसुंदरीसाधनम् ।। २८ ।।

अथ मनोहरासाधनं भूतडामरतंत्रे-
ततोऽन्यसाधनं वक्ष्ये निर्मितं ब्रह्मणा पुरा ।।
मंत्रो यथा-
ॐ ह्रीं आगच्छ मनोहरे स्वाहा ।।
इत्येकादशाक्षरो मन्त्रः ।। अस्य विधानम्-
नदीतीरं समासाद्य कुर्यात्स्नानादिकं ततः ।।
पूर्ववत्सकलं कार्यं चन्दने मंडलं लिखेत् ।।
स्वमंत्रं तत्र संलिख्यावाह्य ध्यायेन्मनोहराम् ।।
अथ ध्यानम्-
कुरंग नेत्रां शरदिन्दुवक्त्रां बिंबाधरां चन्दनगंधमाल्याम् ।।
चीनांशुकां पीनकुचां मनोज्ञां श्यामां सदा कामकरां नमामि ।। १ ।।
एवं ध्यात्वा यजेद्देवीमगरुधूपदीपकैः ।।
गंधपुष्परसैश्चैव तांबूलाद्यैश्च मद्यतः ।।
दत्वायुतं प्रतिदिनं जपेन्मंत्रं प्रसन्नधीः ।।
मासांते दिवसं प्राप्य कुर्य्यात्स जपमुत्तमम् ।।
आनिशीथं जपेन्मंत्रं ज्ञात्वा साधकनिश्चयम् ।।
गत्वा च साधकाभ्याशे सुप्रसन्ना मनोहरा ।।
वरं वरय शीघ्रं त्वं यस्ते मनसि वर्तते ।।
साधकेन्द्रोऽपि तां भक्त्या पाद्याद्यैरुपचारकैः ।।
धूपं दीपं च नैवेद्यं योगिन्या अर्पयेन्मुदा ।।
चन्दनोदकपुष्पेण फलेन च मनोहरा ।।
ततोऽर्चिता प्रसन्ना स्यात्पुष्णाति प्रार्थितं च यत ।।
स्वर्णभारं साधकाय सा ददाति दिने दिने ।।
सावशेषं व्ययं कुर्य्यात्स्थिते सा तु न दास्यति ।।
अन्यस्त्रीगमनं कृत्वा महापातकवान्भवेत् ।।
सत्यं सत्यं पुनः सत्यं तवाग्रे सत्यमीरितम् ।।
अव्याहतगतिस्तस्य भवतीति न संशयः ।।
इति ते कथिता विद्या सगोप्या या सुरासुरैः ।।
तव स्नेहेन भक्त्या च वक्ष्येऽन्यत्परमेश्वरि ।। ।।
अन्यो भूतडामरतंत्रे मंत्रो यथा-
आगच्छ मनोहरे स्वाहा ।।
इति दशाक्षरो मंत्रः ।। अथ शिवार्चनचन्द्रिकायाम-
ॐ ह्रीं सर्वकामदे मनोहरे स्वाहा ।।
इति त्रयोदशाक्षरो मंत्रः ।। अथ ध्यानम्-
कुरंगनेत्रां शरदिन्दुवक्त्रां बिंबाधरां चंदनगन्धमाल्याम् ।।
चीनांशुकां पीनकुचां मनोज्ञां श्यामां सदा कामकरां नमामि ।। १ ।।
अस्य विधानं भूतडामरतंत्रे-नदीसंगमे गत्वा चन्दनेन मंडलं कृत्वा अगरुधूपं दत्त्वा एकमासोपरि आगतां तदा पूजयेत् ।चन्दनेनार्घ्यो देयः । पुष्पफलैरेकचित्तेनाचर्नं कर्तव्यम् । अर्धरात्रे नियतमागच्छति। आगतायां सत्यामाज्ञां देहि इति वदति। सुवर्णशतं च प्रतिदिनं ददाति।।तदुक्तं शिवाचर्नचन्द्रिकायाम्-
नदीतीरे शुभे देशे चन्दनेन सुमंडलम् ।।
विधिना पूजयेद्देवीं ततो मंत्रायुतं जपेत् ।।
त्रिसप्ताहं जपेदेवं प्रसादाद्विरमेत् खलु ।।
दीनाराणां सहस्रैकं व्ययं कुर्य्याद्दिनेदिने ।।
विना व्ययेन सा क्रुद्धा न ददाति कदाचन ।।
किंकिणीतंत्रे-
आदौ षट्कोणरत्नेन लेखनीयं श्वेतवस्त्रं परिधेयं श्वेतासनं च ।।
सप्तदिनैः प्रसन्ना भवति शतं दीनाराणां प्रतिदिनं ददाति ।।
इति मनोहरासाधनम् ।। २९ ।।

अथ प्रमदासाधनं मंत्रमहोदधौ
ॐ ह्रीं प्रमदे स्वाहा ।।
इति सप्ताक्षरो मंत्रः ।। अस्य विधानम्-अस्य प्रमदामंत्रस्य मनुर्ऋषिः । गायत्री छंदः । प्रमदा देवता । ह्रीं शक्तिः । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ।। ॐ मनुऋषये नमः शिरसि १ । गायत्रीच्छंदसे नमः मुखे २ । प्रमदादेवतायै नमः हृदि ३ । ह्रीशक्तये नमः पादयोः ४ । विनियोगाय नमः सर्वाङ्गे ५ ।। इति ऋष्यादिन्यासः ।। ॐ ह्रां ह्रीं अंगुष्ठाभ्यां नमः १ । ॐ ह्रीं प्र तर्जनीभ्यां नमः २ । ॐ ह्रूं मं मध्यमाभ्यां नमः ३ । ॐ ह्रैं दे अनामिकाभ्यां नमः ४ । ॐ ह्रों स्वां कनिष्ठिकाभ्यां नमः ५ । ॐ ह्रः हां करतलकरपृष्ठाभ्यां नमः ६ ।। इति करन्यासः ।। ॐ ह्रां ह्रीं नमः हृदयाय नमः १ । ॐ ह्रीं प्र नमः शिरसे स्वाहा २ । ॐ हूं मं' नमः शिखायै वषट् ३ । ॐ ह्रैं दें नमः कवचाय हुं ४ । ॐ ह्रौं स्वां नमः नेत्रत्रयाय वौषट् ५ । ॐ ह्रः हां नमः अस्त्राय फट् ६ ।। इति हृदयादिषडङ्गन्यासः ।। एवं न्यासं कृत्वा ध्यायेत् ।।
ॐ केयूरमख्याभरणाभिरामां वराभये संदधतीं कराभ्याम् ।।
संक्रंदनाद्यामरसव्यपादां सत्कांचनाभां प्रमदां भजामि ।। १ ।।

प्रमदायक्षिणीपूजनयन्त्रम्

एवं ध्यात्वा सर्वतोभद्रमंडलं आधाशक्त्यादिपरतत्त्वांतपीठे ' देवताः संस्थाप्य ' ॐ आधारशक्त्यादिपरतत्त्वांतपीठदेवताभ्यो नमः' इति संपूज्य नव पीठशक्तीः पूजयेत् ।। पूर्वादिक्रमेण ॐ जयायै नमः १ । ॐ विजयायै नमः २ । ॐ अजितायै नमः । ॐ अपराजितायै नमः ४ । ॐ नित्यायै नमः ५ । ॐ विलसिन्यै नमः ६ । ॐ दोग्ध्र्यै नमः ७ । ॐ अघोरायै नमः ८ । मध्ये । ॐ म() लायै नमः ९ ।। इति पूजयेत् ।। ततः स्वर्णादिनिर्मितं यंत्रं मूर्तिं वा ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारां जलधारां च कृत्वा स्वच्छवस्त्रेण संशोष्य ॐ सर्वबुद्धिप्रदे वर्णनीये सर्वसिद्धिप्रदे डाकिनीये प्रमदे एह्येहि नमः' इति मंत्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा पुनर्ध्यात्वा मूलेन
मूर्तिं प्रकल्प्यावाहनादिपुष्पांतैरुपचारैः संपूज्य आवरणपूजां कुर्यात् ।। तथा च षट्कोणकेसरेषु आग्नेय्यादिचतुर्दिक्षु मध्ये दिक्षु च- ॐ ह्रां ह्रीं हृदयाय नमः । हृदयश्रीपादुकां पूजयामि तर्पयामि नमः १ ।। इति सर्वत्र ।। ॐ शिरसे स्वाहा । शिरःश्रीपा० २ । ॐ हूं मं शिखायै वषट् । शिखाश्रीपा० ३ । ॐ ह्रें दे कवचाय हुं । कवचश्रीपा० ४ । ॐ ह्रौं स्वां नेत्रत्रयाय वौषट् । नेत्रत्रयश्रीपा० ५ । ॐ ह्रः ह्रां अस्त्राय फट् । अस्त्रश्रीपा० ६ ।। इति षडंगानि पूजयेत् ।। ततः पुष्पांजलिमादाय मूलमुच्चार्य- ॐअभीष्टसिद्धिं मे देहि शरणागतवत्सले ।। भवत्या समर्पये
तुभ्यं प्रथमावरणार्चनम् ।। १ ।। इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ।। इति प्रथमा वरणम् ।। १ ।। ततोऽष्टदले पूज्यपूजकयोर्मध्ये प्राची । तदनुसारेण अन्या दिशः प्रकल्प्य प्राचीक्रमेण वामावर्तेन च ॐ सुनंदायै नमः । सुनंदाश्रीपा० ९ । ॐ चन्द्रिकायै नमः । चन्द्रिकाश्रीपा० २ । ॐ हासायै नमः । हासाश्रीपा० ३ । ॐ सुलापायै नमः । सुलापाश्रीपा० ४ । ॐ मदविह्वलायै नमः । मदविहलाश्रीपा० ५ । ॐ आमोदायै नमः । आमोदा श्रीपा० ६ । ॐ प्रमोदायै नमः । प्रमोदाश्रीपा० ७ । ॐ वसुदैन्यकायै नमः । वसुदैन्यकाश्रीया० ८ ।। इत्यष्टौ पूजयित्वा पुष्पाञ्ज लिं दद्यात् ।। इति द्वितीयावरणम् ।। २ ।। ततो भूपुरे पूर्वादिक्रमेण इन्द्रादिदशदिक्पालान् वज्राद्यायुधानि च संपूज्य पुष्पां जलिं दद्यात् ।। इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य जपं कुर्यात ।। अस्य पुरश्चरणं षट्लक्षजपः ।। जपदशांशतो घृत होमः ।। एवं कृते मंत्रः सिद्धो भवति ।। सिद्धे मंत्रे मंत्री पुनर्निर्जने कानने रात्रौ प्रतिदिनमयुतं जपेत् ।। पायसेन प्रतिदिनं दशांशतो होमः ।। तदा त्रिसप्तदिवसे आगत्येष्टं ददाति ।। तथा च-
रसलक्षं जपेन्मंत्रं दशांशं जुहुयाद्घृतैः ।।
निर्जने कानने रात्रा वयुतं नियतं जपेत् ।।
सहस्रं पायसान्नेन हुत्वा शयनमाचरेत् ।।
त्रिसप्तदिवसं यावदेवमाचरतो निशि ।।
देवी दृग्गोचरा भूयाद्दद्यादिष्टानि मंत्रिणे ।।
प्रमदाभेदेन प्रमोदासाधनं मंत्रमहोदधौ-
ह्रीं प्रमोदे स्वाहा ।।
इति मंत्रः ।। अस्य विधानम्-न्यासादिकं सर्वं उपयुक्तं ज्ञेयम् ।।
सरितो निर्जने तीरे मंडले चन्दनैः कृते ।।
जपहोमौ विधायोक्तौ प्रमोदां पश्यति ध्रुवम् ।।
किंकिणीतंत्रोक्तमंत्रः-
' ॐ ह्रीं प्रमोदायै स्वाहा ।।
इत्यष्टाक्षरो मंत्रः ।। अस्य विधानम्-
अर्द्धरात्रे समुत्थाय सहस्रैकं जपेन्मनुम् ।।
मासमेकं ततो देवी निधिं दर्शयति ध्रुवम्।।
इति प्रमदासाधनम् ।। ३० ।।

अथानुरागिणीसाधनं भूतडामरतंत्रे-
महाविद्यां प्रवक्ष्यामि सावधानावधारय ।। मंत्रो यथा-
ॐ ह्रीं आगच्छानुरागिणि मैथुनप्रिये स्वाहा ।।
इति षोडशाक्षरो मंत्रः ।। मतांतरे-
ॐ ह्रीं अनुरागिणि मैथुनप्रिये स्वाहा ।।
इति चतुर्दशाक्षरो मंत्रः ।। मंत्रसिद्धभाण्डागारे-
ॐ ह्रीं आगच्छ अनुरागिणि स्वाहा ।।
इति द्वादशाक्षरो मंत्रः ।। अस्य विधानम्-कुंकुमेन भूर्जपत्रे देवीप्रतिमां विलिख्य तस्या उदरेऽष्टदलमालिख्य तन्मध्ये मंत्रं विलिख्य प्राणप्रतिष्ठां कृत्वा ध्यायेत् ।।
ॐ शुद्धस्फटिक संकाशां नानारत्नविभूषिताम् ।।
मंजीरहारकेयूररत्नकुडलमंडिताम् ।।
एवं ध्यात्वा मूलमंत्रेण त्रिसंध्यमभ्यर्चयेत् ।।
तथा च
कुंकुमेन समालिख्य भूर्जे देवीं सलक्षणाम् ।।
प्रतिपद्दिनमारभ्य पूजयेत्कुसुमादिभिः ।।
धूपदीपविधानैश्च त्रिसंध्यं पूजयेन्मुदा ।।
पूजनांते सहस्राणि त्रिसंध्यं परिवर्तयेत् ।।
पूर्णिमां प्राप्य गंधाद्यैः पूजयेत्साधकोत्तमः ।।
घृतदीपं ततो धूपं नैवेद्यं च मनोहरम् ।।
रात्रौ च दिवसे जाप्यं कुर्य्याच्च सुसमाहितः ।।
प्रभातसमये याति साधकस्यांतिकं मुदा ।।
प्रसन्नवदनो भूत्वा तोषयेदतिभोजनैः ।।
देवदानवगंधर्वविद्याधृग्यक्षरक्षसाम् ।।
कन्याभी रत्नभूषाभिः साधकेंद्रे मुहुर्मुहुः ।।
चर्व्यचोष्यादिकं द्रव्यं सा ददाति सदा भुवम् ।। ।
स्वर्गे मर्त्ये च पाताले यद्वस्तु विद्यते प्रिये ।।
समर्पयति साऽऽनीय साधकाज्ञानुरूपतः ।।
सदास्वर्णशतं तस्मै प्रयच्छति दिने दिने ।।
साधकाय वरं दत्त्वा याति सा निजमंदिरम् ।।
तस्या वरप्रसादेन चिरंजीवी निरामयः ।।
सर्वज्ञः सुंदरः श्रीमान्सर्वेशो भवति ध्रुवम् ।।
सार्द्धमासत्रयाद्देवि साधकेन्द्रो दिने दिने ।।
गुह्याद्गुह्यतरा विद्या तव स्नेहात्प्रकीर्तिता ।।
इत्यनुरागिणीसाधनम् ।। ३१ ।।

अथ नखकेशिकासाधनं किंकिणीतंत्रे
ॐ ह्रीं नखकेशिके कनकावति स्वाहा ।।
इति त्रयोदशाक्षरो मंत्रः ।। अस्य विधानम्
मत्वा यक्षगृहे मंत्री नक्ताशी प्रजपेन्मनुम्।।
एकविंशे दिने जाते कुर्यात्पूजां यथाविधि।।
आवर्तयेत्ततो मंत्रमेकचित्तोऽतिसंयतः।।
निशार्द्धे वांछितं कामं देवी तस्य प्रयच्छति ।।
इति नखकेशिनीसाधनम् ।। ३२ ।।

अथ नेमिनी ( भामिनी) प्रियासाधनं प्राकृत ग्रंथे---
ॐ ह्रीं महायक्षिणि भामिनि प्रिये स्वाहा ।।
इति चतुर्दशाक्षरो मंत्रः ।। अस्य विधानम्
दिनत्रयं निराहारः सति सोमग्रहे जपेत् ।।
यावन्मुक्ति ततो जप्त्वा लभेदिच्छितमुत्तमम् ।।
इति नेमिनीसाधनम् ।। ३३ ।।

अथ पद्मिनीसाधनं भूतडामर तंत्रे –
ॐ ह्री आगच्छ पद्मिनि वल्लभे स्वाहा ।।
इति त्रयोदशाक्षरो मंत्रः ।। ।। मंत्रसिद्धभाण्डागारे-
ॐ आगच्छ पद्मिनि स्वाहा ।। इति नवाक्षरो मंत्रः ।। किंकिणीतंत्रे
ॐ ह्रीं पद्मिनि स्वाहा
-इति सप्ताक्षरो मंत्रः ।। अस्य विधानम्-भूतडामरतंत्रे मंत्रसिद्ध भाण्डागारे वा कुंकुमेन भूर्जपत्रे प्रतिमां विलिख्य तस्य वक्षस्थले मूलमंत्रं लिखित्वा ध्यायेत् ।। पद्मांगनां श्यामवर्णां पीनोन्नतपयो धराम् ।।
कोमलांगीं स्मेरमुखीं रक्तोत्पलदलेक्षणाम् ।।१।।
एवं ध्यात्वा गंधाक्षतपुष्पधूपदीर्पैर्विधिना संपूज्य त्रिसंध्यं त्रिसहस्रं जपेन्मासमेकं यावत् ।। ततः पूर्णिमायां विधिवत् पूजा कर्तव्या घृतदीपं प्रज्वालयेत् ।। सकलरात्रिपर्यंतं जपेत् ।। प्रभाते नियतसमये आगच्छति साधकस्य भार्या भवति।। तथा च-
भूत्वा भार्य्या साधकं हि तोषयेद्विविधैः सुखैः ।।
भोग्यैर्द्रव्यैर्भूषणाद्यैः पद्मिनी सा दिने दिने ।।
पतिवत्पालितं लोके नित्यं स्वर्गे च सर्वदा ।।
त्यक्त्वा भार्य्यां भजेत्तां च साधकश्च सदा प्रिये ।।
अथ किंकिणीतंत्रोक्तविधानम्-
एकलिंग गृहस्थाने चन्दनेन सुमंडलम्।।
कृत्वा हस्तप्रमाणेन पूजयेदत्र पद्मिनीम्।।
धूपं च गुग्गुलं कृत्वा जपेन्मंत्रसहस्रकम् ।।
मासमेकं ततः पूजां कृत्वा रात्रौ पुनर्जपेत् ।।
अर्द्धरात्रे गते देवी दत्ते दिव्यांजनं शुभम् ।।
पद्मिनीभेदेन पद्मावतीसाधनं प्राकृतग्रंथे
ॐ पद्मावति स्वाहा ।।
इति सप्ताक्षरो मन्त्रः ।। अस्य विधानम- अस्य पुरश्चरणं द्वादशलक्षजपः ।। पञ्चमे वा दशांशतो होमः । तदा अष्टमहासिद्धीर्ददाति ।। मतांतरे-नानाचरणपद्मावति स्वाहा ।।
इत्येकादशाक्षरो मन्त्रः ।। अस्य .विधानम्-दशलक्षजपः घृतगुग्गुलुयुतवती पुष्पेण दशांशतो होमः तदा प्रसन्ना भवति । अष्टभोगान् प्रतिदिनं ददाति ।। तंडुलमाषान्नकलशमापूर्य तदग्रे जपं कुर्य्यात् ।। यद्दिने कलशेऽन्नं न दृश्यते तदा प्रसन्ना भूत्वा सिद्धिं ददाति ।। मतांतरे
ॐ नमो धरणीन्द्रे पद्मावति आगच्छागच्छ कार्यं कुरु कुरु (जहां भेज वहां जावो जो मंगाऊँ सो आन देवो न आन देवो तो श्रीपार्श्वनाथकी आन) सत्यमेव कुरु कुरु स्वाहा ।।
इति त्र्यधिक षष्ट्यक्षरो मंत्रः ।। अस्य विधानम्-पर्वाग्निकोणे मुखं वा कार्यम् ।। कार्तिककृष्णत्रयोदशीमारभ्य कार्तिकशुक्ला प्रतिपदा यावत् दिनत्रयं प्रतिदिनं सहस्रं जपेत् तदा सिद्धा भवति मनसेप्सितं पदार्थं समानीय साधकाय ददाति।। इन्द्रजाले- ॐ पद्मावति पद्मकोशे वज्रवज्रांकुशे प्रत्यक्षा भवति भवति ।।
इत्येकविंशत्यक्षरो मन्त्रः ।। अस्य विधानम्-अर्द्धरात्रे मृत्तिकामालया अष्टोत्तरसहस्रं जपेत् । मृत्तिकापात्रे घृतदीपं प्रज्वाल्य यवोपरि संस्थाप्य तदग्रे जपेत् । एवं कृते एकविंशतितमे दिने दर्शनं ददाति ।। इति पद्मिनीसाधनम् ।। ३४ ।।

अथ स्वर्णावती ( कनकावती) मंत्रसाधनम् ।। मंत्रसिद्धभाण्डागारे मंत्रो यथा-
ॐ कनकावति मैथुनप्रिये स्वाहा ।।
इति त्रयोदशाक्षरो मंत्रः ।। अस्य विधानम् वटवृक्षतलं गत्त्वा मद्यं मांसं च दत्त्वा सहस्रं जपेत् । एवं सप्तदिनं कुर्य्यात्।अष्टमरात्रौ सा सर्वालंकारसंयुता आगच्छति साधकस्य भार्य्या भवति । द्वादशजनानां वस्त्रालंकारभोजनानि ददाति ।। किंकिणीतंत्रोक्तमंत्रः-
ॐ ह्रीं आगच्छ कनकावति स्वाहा ।। इति द्वादशाक्षरो मंत्रः ।। अस्य विधानम्-बिल्ववृक्षतले कुर्य्याच्चन्दनेन सुमंडलम् ।।
यक्षिणीं पूजयेत्तत्र नैवेद्यमुपकल्पयेत् ।।
शशमांसं ततस्तस्मिन्मंत्रमावर्तयेद्बुधः ।।
सहस्रं प्रजपेन्नित्यं यावत्सप्तदिनं भवेत्।।
अथागत्य ददात्यस्मै मंत्रं चांजनमुत्तमम्।।
तत्प्रभावान्नरः पश्येन्निधानमविशंकितम् ।।
अन्यो भूतडामरतंत्रे
ॐ ह्रीं रक्तवर्मिणि आगच्छ कनकावति स्वाहा ।।
इति सप्तदशा क्षरो मंत्रः ।। अस्य विधानम्-
ततो वक्ष्ये महाविद्यां शृणुष्वैकमनाः प्रिये ।।
गत्वा वटतटं देवी पूजयेत्साधकोत्तमः ।।
प्राणायामं षडंगं च माययाथ समाचरेत् ।।
ध्यानं तस्याः प्रवक्ष्यामि सावधानावधारय ।।
अथ ध्यानम्-
ॐ प्रचंडवदनां गौरीं पद्म बिंबाधरां प्रियाम् ।।
रक्ताम्बरधरां रामां सर्वकामफलप्रदाम् ।।
एवं ध्यात्वा जपेन्मंत्रमयुतं साधकोत्तमः ।।
सप्ताहं तु समभ्यर्च्य अष्टमे विधिमाचरेत् ।।
सद्यो मांसबलिं दत्त्वा पूजयेत्तां समाहितः ।।
अर्घ्यमुच्छिष्टरक्तेन दद्यात्तस्यै दिने दिने ।।
कायेन मनसा वाचा प्रजपेच्च दिने दिने ।।
आनिशीथं जपेन्मंत्रं बलिं दत्त्वा मनोहरम् ।।
साधकेन्द्रं दृढं ज्ञात्वा याति सा साधकालये ।।
साधकोऽपि च तां दृष्ट्वा दद्यादर्घ्यादिकं ततः ।।
ततः सपरिवारेण भार्या स्यात्कामभोजनैः ।।
वस्त्रभूषादिकं त्यक्त्वा याति सा निजमंदिरम् ।।
एवं भार्या भवेन्नित्यं साधकाज्ञानुरूपतः ।।
आत्मभार्य्यां परित्यज्य स्वीकुर्यात्तां विचक्षणः ।।
मतांतरे अन्यो मंत्रः-
कनकावति करवीरके स्वाहा ।।
इति द्वादशाक्षरो मंत्रः ।। अस्य विधानम्-कृष्णपक्षाष्टमीमारभ्य अमावस्यापर्यंत प्रतिदिनं त्रिसहस्रं जपेत् निंबसमिदाज्यैर्दशांशतो होमः ।एवं कृते मंत्रः सिद्धो भवति । तदा होमभस्मनाभिमंत्रितेन तिलकं कुर्य्यात् । अदृश्यो भवति ।। इति कनकावतीसाधनम् ।। ३५ ।।

अथ रतिप्रियासाधनं भूतडामरतंत्रे ।।
ॐ ह्रीं आगच्छ रतिसुंदरि स्वाहा ।।
इति द्वादशाक्षरो मंत्रः ।। मंत्रसिद्धभाण्डागारोक्तमंत्रः-
ॐ आगच्छ रतिकरि स्वाहा ।।
इति दशाक्षरो मंत्रः ।। अस्य विधानम्-श्वेतपटे चित्र रूपिणी लिखित्वा कनकवस्त्रसर्वालंकारभूषितामुत्पलहस्तां कुमारीं ध्यायेत् ।। अथ ध्यानम्-
ॐ सुवर्णवर्णां गौरांगीं सर्वालंकार भूषिताम् ।।
नूपुरांगदहाराढ्यां भजेऽहं पुष्करेक्षणाम् ।।
एवं ध्यात्वा गंधाक्षततांबूलजातीफलैः सह कुमारीं मूलमंत्रेण पूजयेत् ।। ।। तथा च-
एवं ध्यात्वा जपेन्मंत्रं दद्यान्मूलेन साधकः ।।
घृतदीपं तथा गंधं पुष्पं तांबूलमेव च ।।
मासांते दिवसं प्राप्य कुर्य्यात्पूजादिकं शुभम् ।।
तावन्मंत्रं जपेद्विद्वान् यावदायाति सुंदरी ।।
ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम् ।।
साधकाज्ञानुरूपेण सा प्रयाति दिने दिने ।।
निर्जने प्रांतरे देशे सिद्धा स्यान्नात्र संशयः ।।
त्यक्त्वा भार्य्यां भजेत्तां तु अन्यथा च विनश्यति ।।
मंत्रसिद्ध भाण्डागारे विशेषः ।। यदि भगिनी भवति तदा योजनमात्रात्स्त्रियमानीय समर्पयति वस्त्रालंकारभोजनानि च ददाति ।। किंकिणीतंत्रोक्त मंत्रः-
ॐ हीं रतिप्रिये स्वाहा ।।
इत्यष्टाक्षरो मंत्रः ।। अस्य विधानम्-
शंखलिप्ते पटे देवीं गौरवर्णां धृतोत्पलाम् ।।
सर्वालंकारिणीं दिव्यां समालिख्यार्चयेत्पुनः ।।
जातीपुष्पैः सोपचारैः सहस्रं तु ततो जपेत् ।।
सप्ताहं मंत्रवाँस्तस्याः कुर्यादर्चां सुभाषिताम् ।।
अर्द्धरात्रे गते देवी समागत्य प्रयच्छति ।।
पंचविंशतिदीनारान् प्रत्यहं सा प्रयच्छति ।। ३६ ।।
इति षट्त्रिंशद्यक्षिणीसाधनं समाप्तम् ।। ।।

अथ यक्षिणीप्रसंगान्नानारूपयक्षिणीसाधनप्रारंभः ।। तत्रादौ धनदारतिप्रियायक्षिणीपञ्चाङ्गप्रारंभः ।। रुद्रलयामले-
प्रणम्य शिरसा गौरी प्रोवाच शशिशेखरम् ।।
येन कल्पेन दारिद्यं विनश्येत च तद्वद ।। १ ।।
श्रुत्वा गौरीवचः शंभुः स्मितचारुशुभाननः ।।
शृणु त्वं देवदेवेशि दारिद्र्यस्य विनाशकम् ।। २ ।।
पुरा विश्वसृजा प्रोक्ता कुबेराय महत्मने ।।
विद्या दारिद्र्यसंहंत्री यक्षिणी पापखण्डिनी ।। ।।
तेन सा तु समाख्याता यक्षिणी सुरसुंदरी ।।
ततो निधिवराणां तु नायको निश्चितं भवेत्।।४।।
निर्धनो वा महीपो वा विद्यां तां ब्रह्मणो मुखात् ॥
श्रुत्वा कुबेरवक्त्रेण स भवेत् परमो धनी ॥ ५ ॥
तच्छ्रुत्वा गिरिजा देवी पुनः प्राह शिवं प्रति ॥
कृपा ते विद्यते कांत तदा त्वं मां प्रबोधय ॥ ६॥
श्रुत्वा पुनश्च पार्वत्या वाक्यमेवं प्रहस्य च ॥
शंभुः प्राह न जानासि पार्वत्या मूर्तिरेव सा । |॥ ७ ॥
यां श्रुत्वा याति रंकोऽपि भूपालत्वं न संशयः ॥
विद्याधरत्वमाप्नोति किं पुनर्बहुभाषितैः ॥ ८ ॥
याति लक्षेश्वरत्वं च त्वद्भक्तो देवि सर्वदा ॥
वर्षेणापि स्मरन्मंत्रं भवेद्बहुधनो नरः ॥ ९ ॥
नो संस्पृशति दारिद्र्यं तार्क्ष्यं भोगिकुलं यथा ॥
अस्य मंत्रस्य चोद्धारं प्रवक्ष्ये शृणु पार्वति ॥ १० ॥
नांगन्यासः करन्यासो न च्छन्दो ऋषिदैवतम् ॥
कुबेरस्य मतो नास्याः पूजापि क्रियते तथा ॥
विधिमस्याः प्रवक्ष्यामि शृणु त्वं शैलसंभव ॥ ११ ॥
मंत्रो यथा-ॐ रं श्रीं ह्रीं धं धनदे रतिप्रिये स्वाहा ॥
इति चतुर्दशाक्षरो मंत्रः।
अस्य विधानम-ॐ अस्य श्रीधनदेश्वरीमंत्रस्य कुबेर ऋषिः । पंक्तिश्छंदः। श्रीधनदेश्वरी देवता । धं बीजम् । स्वाहा शक्तिः । श्री कीलकम् । श्रीधनदेश्वरीप्रसादसिद्धये समस्त दारिद्र्यनाशाय श्रीधनदेश्वरीमंत्रजपे विनियोगः॥ ॐ कुबेरऋषये नमः शिरसि १ । पंक्तिच्छंदसे नमो मुखे २। धनदेश्वरीदेवतायै नमो हृदि ३ । धं बीजाय नमो गुह्ये ४ । स्वाहाशक्तये नमः पादयोः ५ । श्रीं कीलकाय नमो नाभौ ६ । विनियोगाय नमः सर्वाङ्गे ७ ॥ इति ऋष्यादिन्यासः ॥ ॐ आं अंगुष्ठाभ्यां नमः १ । ॐ श्रीं तर्जनीभ्यां नमः २। ॐ श्रृं मध्यमाभ्यां नमः ३ । ॐ श्रैं अनामिकाभ्यां नमः ४ । ॐ श्रौं कनिष्ठिकाभ्यां नमः ५ । ॐ श्रः करतलकरपृष्ठाभ्यां नमः ६ ॥
॥ इति करन्यासः ॥

रतिप्रियाधनदायक्षिणीयन्त्रम्

ॐ श्रां हृदयाय नमः १ । ॐ श्रीं शिरसे स्वाहा २। ॐ श्रूं शिखायै वषट् ३ । ॐ श्रैं कवचाय हुं ४ ।। ॐ श्रों नेत्रत्रयाय वौषट् ५। ॐ श्रः अस्त्राय फट् ६ ॥ इति हृदयादिषडंगन्यासः ॥ ॐ ॐ नमः शिरसि १ । ॐ रं नमः मुखे २ || ॐ श्रीं नमो दक्षिणनेत्रे ३ । ॐ ह्रीं नमो वामनेत्रे ४ । ॐ धं नमो दक्षिणकर्णे ५ । ॐ धं नमो वामकर्णे ६ । ॐ नं नमो दक्षनासापुटे ७ । ॐ दं नमो वामनासापुटे ८ । ॐ रं नमो हृदये ९ । ॐ तं नमो दक्षिणस्तने १० । ॐ प्रिं नमो वामस्तने ११ ।। ॐ यें नमो नाभौ १२ । ॐ स्वां नमो गुह्ये १३ । ॐ हां नमः पादयोः १३ ॥ इति मंत्रवर्णन्यासः ॥
ॐ ॐ नमो मस्तके १ ।। ॐ रं नमो मुखे २ । ॐ श्रीं नमो हृदये ३ । ॐ ह्रीं नमः कट्याम् ४ । ॐ धं नमो हस्तयोः ५ । ॐ धनदे नमो गुदे ६ । ॐ रतिप्रिये नमो लिंगे ७ । ॐ स्वाहा नमः पादयोः ८ ॥ इति पदन्यासः ॥ ॐ धनदायै नमः शिरसि १ । ॐ मंगलायै नमो ललाटे २।। ॐ दुर्गायै नमो भ्रुवोर्मध्ये ३ । ॐ त्रिनेत्रायै नमो दक्षिणनेत्रे ४ । ॐ चंचलाय नमो वामनेत्रे ५। ॐ त्वरितायै नमो दक्षिणकर्णे ६ ।। ॐ मंजुघोषायै नमो वामकर्णे ७ । ॐ सुगंधायै नमो दक्षिणनासापुटे ८ । ॐ पद्मायै नमो वामनासापुटे ९ । ॐ वाराह्ये नम ऊर्ध्वोष्ठे | ||१० । ॐ महामायायै नमः अधरोष्ठे ११ । ॐ करालभैरव्यै नमो मुखे १२ । ॐ सुंदर्यै नमो दंतजाले १३ । ॐ सरस्वत्यै नमो जिह्वायाम् १४ । ॐ रुद्राण्यै नमश्चिबुके १५ । ॐ चामर्यै नमः कंठजाले १६ । ॐ वज्रायै नमः कंठपृष्ठे १७ । ॐ हरिप्रियायै नमो दक्षस्कन्धे १८। ॐ कमलायै नमो वामस्कंधे १९ । ॐ वरदायै नमो दक्षिणहस्ते २० । ॐ अभयदायै नमो वामहस्ते २१ ।। ॐ सुपट्टिकाय नमो दक्षांगुलीषु २२ । ॐ उमायै नमो वामांगुलीषु २३ । ॐ महालक्ष्म्यै नमो हृदये २४ । ॐ कामदायै नमः स्तनयोः २५ । ॐ क्षुधायै नम उदरे २६ । ॐ महाबलायै नमः कटयाम् २७। ॐ धनुर्धरायै नमः पृष्ठे २८ । ॐ कामप्रियायै नमो लिंगे २९ । ॐ गुह्येश्वर्यै नमो गुदे ३० । ॐ चपलायै नम ऊर्वोः ३१ । ॐ लीलायै नमो जानुनोः ३२ । ॐ सर्वशक्त्यै नमो जंघयोः ३३ । ॐ भ्रामर्य्यै नमः पादयोः ३४ । ॐ सर्वेश्वर्यै नमः सर्वांगे ३५ ॥ इति कवचन्यासः ॥ ॐ ब्राह्म्यै नमः पर्वे १ । । ॐ माहेश्वर्यै नमो दक्षिणे ।। ॐ कौमार्यै नमः पश्चिमे ३ । ॐ वैष्णव्यै नम उत्तरे ४ । ॐ वाराह्यै नम ईशान्याम् ५ । ॐ चामुंडायै नम आग्नेय्याम् ६। ॐ कौबेर्यै नमः नैर्ऋत्याम् ७। ॐ वारुण्यै नमः वायव्याम् ८। ॐ ब्राह्म्यै नम ऊर्ध्वम् ९ । ॐ अनंतायै नमः अधः १०॥ एवं न्यासं कृत्वा ध्यायेत् ॥
अथ ध्यानम्-
ॐ हेमप्राकारमध्ये सुविटपितटे रक्तपीठाधिरूढां ध्यायेत्तां यक्षिणीं वै परिमलकुसुमोद्भासिधमिल्लभाराम् ।
पीनोत्तुंगस्तनाढ्यां कुवलयनयनां रत्नकांचीं कराभ्यां भ्राम्यद्रक्तोत्पलाभ्यां नवरविवसनां रक्तभूषांगरागाम् ॥ १ ॥
इति ध्यायेत् ।
ततः पीठादौ रचिते सर्वतोभद्रमंडले ‘ॐ ह्रीं आधारशक्त्यै नमः' इत्याधारशक्तिं संपूज्य अर्घ स्थापनं कृत्वा स्वर्णादिपात्रे चंदनेन यंत्रं विलिख्य ॐ ह्रीं सर्वशक्तिकमलासनाय नमः' इति मंत्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा पुनर्ध्यात्वा मलेन मूर्तिं प्रकल्प्य पाद्यादिपुष्पांतैरुपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥ | तथा च पुष्पांजलिमादाय- ॐ संविन्मये परे देवि परामृतरसप्रिये॥अनुज्ञां देहि धनदे परिवारार्चनाय मे ॥१॥
इति पठित्वा पुष्पांजलिं च दत्वा पूजितास्तर्पिताः संतु इति वदेत्॥ इत्याज्ञां गृहीत्वा आवरणपूजामारभेत। ततः षट्कोणकेसरेषु आग्नेय्यादिचतु र्दिक्षु मध्ये दिक्षु च ॐ श्रां हृदयाय नमः । हृदयश्रीपादुकां पूजयामि तर्पयामि नमः १ ॥ इति सर्वत्र ॥ ॐ श्रीं शिरसे स्वाहा । शिरःश्रीपा० २ । ॐ श्रूं शिखायै वषट् । शिखाश्रीपा० ३ । ॐ श्रैं कवचायै हुं ।
कवचश्रीपा० ४ । ॐ श्रौं नेत्रत्रयायै वौषट् । नेत्रत्रयश्रीपा० ५ । ॐ श्रः अस्त्राय फट् । अस्त्रश्रीपा० ६ ॥ इति षडंगानि पूजयेत् । ततः पुष्पांजलिमादाय मूलमुच्चार्य - ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ॥ भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १ ॥
इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ॥ इति प्रथमावरणम् ॥ १ ॥
ततो दशदले पूज्यपूजकयोरंतरालं प्राची। तदनुसारेण अन्या दिशः प्रकल्प्य प्राचीक्रमेण वामावार्तेन च ॐ महालक्ष्म्यै नमॅः । महालक्ष्मीश्रीपा० १ । ॐ पद्मायै नमैः । पद्मा
श्रीपा० २ । ॐ श्रियै नमः । श्रीश्रीपा० ३ । ॐ हरिप्रियायै नमः । हरिप्रियाश्रीपा० ४। । ॐ हरायै नमः । हराश्रीपा० ५ । ॐ पद्मप्रियायै नमैः । पद्मप्रियाश्रीपा० ६ । ॐ कमलायै नमैः । कमलाश्रीपा० ७ । ॐ अब्जायै नमः । अब्जाश्रीपा० ८। ॐ चंचलायै नमः । चंचलाश्रीपा० ९ । ॐ लोलायै नमैः । लोलाश्रीपा० १० ॥ इति पूजयित्वा पुष्पांजलिं दद्यात् । इति द्वितीयावरणम् ॥ २ ॥ ततो भूपुरे इन्द्रादिदशदिक्पालान् वज्राद्यायुधानि च संपूज्य पुष्पांजलिं दद्यात् ॥ इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य प्रवालमालामादाय हृदये धारयन् एकाग्रचित्तो मंत्रार्थं स्मरन् जपं कुर्यात् । अस्य पुरश्चरणं लक्षजपः ॥ तत्तद्दशांशेन होमतर्पणमार्जनब्राह्मणभोजनानि कुर्यात् । एवं कृते मंत्रः सिद्धो भवति । सिद्धे मंत्रे मंत्री प्रयोगान् साधयेत् । तथा च-
इति ध्यानं विधातव्यं चंदनेनानुलेपितम् ।
ताम्रपात्रे विधातव्यं मंडलं सुमनोहरम् ॥ १ ॥
तत्र पूजा विधातव्या दिव्यैव हि मनीषिणा ॥
भुक्ते वाप्यथवा भुक्ते पायसान्नं निवेदयेत् ॥ २ ॥
रक्तप्रवालमाला तु कार्या साधकसत्तमैः ॥
रक्तवस्त्रपरीधानो जपं कुर्यात्प्रयत्नतः ॥ ३ ॥
लक्षं जपेन्मंत्रसिद्धिः पुरश्चर्यां समाचरेत् ॥
घृताक्तेनेक्षुदंडेन मधुना च दशांशतः ॥ ४ ॥
होमोऽपि च विधातव्यः क्षणाद्दारिद्यशांतये ॥
एवं सिद्धे मनौ मंत्री प्रयोगान्कर्तुमर्हति ॥ ५॥
विनियोगं तथा कुर्यात्साधकः सुमनोरथान् ।
रात्रौ च जप्यते साष्टसहस्रं सप्तवासरान् ॥ ६ ॥
एतेनापि च सिद्धिः स्यात्पुरश्चर्याधिका प्रिये ॥
किमस्ति दुर्लभं देवि साधयेद्यदि मानवः ॥ ७ ॥
दशकृत्वोऽथवा शौचं कृत्वा वापि कुचैलताम् ॥
यत्स्मरेद्देवि विद्यां तां दारिद्येणाभिभूयते ॥ ८ ॥
कामदेवं जपेत्पार्श्वे देव्याः प्रत्यहमादरात् ।
तेन देव्या महाप्रीतिर्वांछितार्थं ददाति सा ॥ ९ ॥
पूजांते च समायाति रात्रौ देवी धनेश्वरी ।
सर्वालंकारमुत्सृज्य दत्त्वा याति निजालये ॥ १० ॥
धनं च विपुलं दत्त्वा साधकस्य मनोरथान् ॥
पूजयित्वा महेशानि चंदनेनावलेपनम् ॥ ११ ॥
दातव्यं सर्वदा तस्यै नित्यं दारिद्र्यशांतये ॥
यक्षिणी स्वयमाहेति यो मां स्मरति नित्यशः ॥ ११ ॥
तस्य दारिद्र्यशमनं दासीवच्च करोम्यहम् ॥
कुतो दारिद्यशंकास्य स हि कोटीश्वरो नरः ॥ १३ ॥
किंकिणीतंत्रे यथा-
बहु किं कथ्यते देवि शिलायां जप्यते सदा ॥
शतं वा दशकृत्वो वा सकृद्वापि च किं पुनः ॥ १४ ॥
न भवेत्तस्य दारिद्यमिति जानीहि पार्वति ।
चन्द्रसूर्यग्रहे वापि जप्यं दारिद्यमुक्तये ॥ १५॥
वित्तं दृष्ट्वाऽन्यलोकस्य जपेदष्टशतं मनुम् ।
तांस्तान् कामान्ददात्येव सदैव यदि जप्यते ॥ १६ ॥
यद्ययं जप्यते मंत्रस्ततस्तुष्टा तमर्चयेत् ॥
दरिद्राय स्वयं दत्ते गृहमायुश्च हेम च ॥ १७ ॥
येनासौ जप्यते मंत्रः सदा भक्तिपुरःसरम्।
पुत्राश्च पौत्राश्च प्रपौत्राश्चापि तत्सुताः ॥
दरिद्याभिभवं यांति न कदाचिन्निसंशयः ॥ १८ ॥
इति रुद्रयामले पार्वतीश्वरसंवादे रतिप्रियाधनदायक्षिणीपटलं समाप्तम् ।

अथ धनदारतिप्रियायक्षिणीपद्धतिप्रारंभः । तत्रादौ पूर्वकृत्यम् ॥ पुरश्चरणात् प्राक् तृतीय दिवसे क्षौरादिकं विधाय ततः प्रायश्चित्तांगतया विष्णुपूजाविष्णुतर्पणविष्णुश्राद्धं होमं चांद्रयणादिव्रतं च कुर्यात् । व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् । सर्वकर्माशक्तश्चेत्प्रायश्चित्तांगपंचगव्यप्राशनं कुर्यात् । तत्र मंत्रः-
ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति कामके ॥
प्राशनात्पंचगव्यस्य दहत्यग्निरिवेंधनम् ॥ १ ॥
इति पठित्वा - प्रणवेन पंचगव्यं पिबेत् । तद्दिने उपवासम् अशक्तश्चेत् पयःपानं हविष्यान्नं एकभक्तव्रतं वा कुर्यात् । पुरश्चरणात्पूर्वदिने स्वदेहशुद्ध्यर्थं पुरश्चरणाधिकारप्राप्त्यर्थं चायुतगायत्रीजपं कुर्यात् । तद्यथा-
देशकालौ संकीर्त्य ज्ञाताज्ञातपापक्षयार्थं करिष्यमाणश्रीधनदेश्वरीपुरश्चरणाधिकारार्थममुकमंत्रसिद्ध्यर्थं च गायत्र्ययुत जपमहं करिष्ये ॥ इति संकल्प्य गायत्र्ययुतं जपेत् । ततः
ॐ गायत्र्याचार्यमृषिं विश्वामित्रं तर्पयामि ॥ १ ॥
गायत्रीं छंदस्तर्पयामि ॥ २ ॥
सवितारं देवं तर्पयामि ॥ ३ ॥
इति तर्पणं कृत्वा तस्यां रात्रौ देवतोपास्तिं शुभाशुभस्वप्नं विचारयेत् । तद्यथा--स्नानादिकं कृत्वा हरिपादांबुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत् ॥ तत्र मंत्रः-
ॐ भगवन्देवदेवेश शूलभद्वृषवाहन ।।
इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वतः ॥ १ ॥
ॐ नमोऽजाय त्रिनेत्राय पिंगलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २॥||
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ३ ॥
इति मंत्रेणाष्टोत्तरशतवारं शिवं संप्रार्थ्य निद्रां कुर्यात् । ततो निशि स्वप्नं दृष्टं प्रातर्गुरवे विनिवेदयेत् स्वयं वा विचारयेत् ॥ इति पूर्वकृत्यम् ॥ ततश्चन्द्रतारादिबलान्वित सुमुहूर्ते विविक्ते देशे जपस्थानं प्रकल्प्य पुरश्चरणदिवसे ब्राह्मे मुहूर्ते उत्थाय प्रातःस्मरणं कृत्वा मूलमंत्रादिशौचक्रियादंतधावनादिकं च कृत्वा स्नानं कुर्यात्॥तद्यथा--तात्कालिकोद्धृतोदकमुष्णोदकं वा न तु पर्युषितशीतोदकं ताम्रादिबृहत्पात्रे गृहीत्वा तीर्थान्यावाहयेत् । तत्र मंत्रः -
ॐ गंगे च यमुने चैव गोदावरि सरस्वति ॥
नर्मदे सिंधु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ १ ॥
इत्यावाह्य 'ऋत च सत्यं०' इति मंत्रेणाभिमंत्र्य स्नायात् । एवं स्नानं कृत्वा शुष्कं शुभं कार्पसोत्पन्नरक्तवस्त्रं परिधाय सूर्यायार्घ्यं दद्यात् ॥ तत्र मन्त्रः -
एहि सूर्य सहस्रांशो तेजोराशे जगत्पते ॥
अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते ।।
इत्यर्घ्यं दत्त्वा स्नानार्द्रवस्त्रं परिपीड्य आचम्य पंचत्रिपुंड्रं कृत्वा रक्तप्रवालमालां धारयेत् । जपस्थाने गत्वा अश्वत्थोदुम्बरप्लक्षान्यतमवितस्तिमात्रान् दश कीलान् ॐ नमः सुदर्शनायास्त्राय फट्’ इति मंत्रेणाष्टोत्तरशतमभिमंत्रयेत् ॥
ॐ ये चात्र विघ्नकर्तारो भुवि दिव्यंतरिक्षगाः ।
विघ्नभूताश्च ये चान्ये मम मंत्रस्य सिद्धिषु ॥ १ ॥
मयैतत्कीलितं क्षेत्रं परित्यज्य विदूरतः ।
अपसर्पंतु ते सर्वे निर्विघ्ना सिद्धिरस्तु मे ॥ २॥
इति मंत्रद्वयेन दशदिक्षु दश कीलान् निखनेत् ॥ ततस्तेषु ‘ॐ सुदर्शनायास्त्राय फट्’ इति मंत्रेण प्रत्येककीलं संपूज्य तद्बाह्ये भूतबलिं दद्यात् । तत्र मंत्रः -
ॐ ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥
मातरोऽप्युग्ररूपाश्च गणाधिपतयश्च ये ॥ १ ॥
विघ्नताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः ।
ते सर्वे प्रीतमनसः प्रतिगृह्णंत्वमुं बलिम् ॥ २॥
इति मंत्रद्वयेन दशदिक्षु बाह्ये माषभक्तबलिं दद्यात् ॥ इति भूतेभ्यो बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्याचामेत् । ततः -
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥
यः स्मरेत् पुंडरीकाक्षं सबाह्याभ्यंतरः शुचिः ॥ २॥
इति मंत्रेण मंडपांतरं प्रोक्ष्य तत्र तावत् कूर्ममुखे उपविश्य जपं तत्रैव दीपस्थानं च कुर्यात् । तत्र आसनाधो जलादिना त्रिकोणं कृत्वा-तत्र ‘ॐ कूर्माय नमः । ॐ ह्रीं अधिारशक्तिकमलासनाय नमः २॥ ॐ पृथिव्यै नमः ३ ॥' इति गंधाक्षतपुष्पैः संपूज्य ॥ तदुपरि कुशासनं तदुपरि मृगाजिनं तदुपरि रक्तवर्णासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेण ॐ अनंतासनाय नमः १ । ॐ विमलासनाय नमः । ॐ पद्मासनाय नमः ३ ।' इति मंत्रत्रयेण त्रीन् दर्भान् प्रत्येकं निदध्यात् । एवमासनं संस्थाप्य उदङ्मुख उपविश्य आसनशोधनं कुर्यात् । तत्र
मंत्रः -
ॐ पृथ्वीतिमंत्रस्य मेरुपृष्ठ ऋषिः । कूर्मो देवता। सुतलं छंदः । आसने विनियोगः ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
इतिमंत्रेणासनं प्रोक्ष्य मूलमंत्रेण शिखां बद्ध्वा आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीधनदेश्वरीप्रीतये लक्षसंख्यात्मकजपपुरश्चरणमहं करिष्ये ॥ इति संकल्प्य ततो भूतशुद्धिप्राणप्रतिष्ठान्तर्मातृकाबहिर्मातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेण कृत्वा प्रयोगोक्तन्यासादिकं विधाय ध्यानं कुर्यात् । अथ ध्यानम् -
ॐ कुंकुमोदरगर्भाभां किंचिद्यौवनशालिनीम् ॥
मृणालकोमलभुजां केयूरांगदभूषिताम् ॥ १ ॥
नीलोत्पलदृशं किंचिदुद्यत्कुचविराजिताम् ।
कराभ्यां भ्राम्य कमलं वराभयसमन्विताम् ॥२॥
रक्तवस्त्रपरीधानां तांबूलाधरपल्लवाम् ॥
हेमप्राकारमध्यस्थां रत्नसिंहासनोपरि ॥ ३ ॥
ध्यायेत्कल्पतरोर्मूले देवीं तां धनदादिकाम् ॥
रत्नपात्रद्वयं चाग्रे दायिनीं निधिवर्षिणीम् ॥ ४ ॥
अन्नपूर्णावराहाभ्यां श्रीभूमिसहितां जपेत् ।
अन्यहस्तगतं छत्रं कुबेरश्चामरद्वयम् ॥ ५ ॥
इति ध्यायेत् ॥ अथ अर्घस्थापनम् - मूलेन फट् इति प्रक्षाल्य मूलेन नमः इत्यापूर्य प्रणवेन गंधपुष्पे निक्षिप्य - ॐ गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ १ ॥ इति तीर्थान्यावाह्य धेनुमुद्रां प्रदर्श्य तदुपरि किंचिन्मूलं जप्त्वा तज्जलं किंचित्प्रोक्षणीयपात्रे संस्थाप्य तेनोदकेनात्मानं जपोपकरणं च मूलेन त्रिवारमभ्युक्ष्य पीठे यंत्रं संस्थाप्य प्रतिष्ठां कुर्यात् ॥ अथ प्राणप्रतिष्ठाप्रयोगः । आचम्य देशकालौ संकीर्त्य श्रीधनेश्वरीनूतनयंत्रे प्राणप्रतिष्ठां करिष्ये ॥इति संकल्प्य “अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामानि च्छंदांसि । क्रियामयं वपुः । प्राणाख्या देवता । आं बीजम् । ह्रीं शक्तिः । क्रौं कीलकम् । अस्मिन्नूतनयंत्रे प्राणप्रतिष्ठापने विनियोगः॥ इति जलं निक्षिपेत् ॥ करेणाच्छाद्य ॐ आँ ह्रीं क्रौं यँ रं लँ वँ शँ षँ सँ हँ सः सोहं श्रीधनदेश्वरीयंत्रस्य प्राणा इह प्राणाः । पुनः ॐ आँ ह्रीं
क्रौं यँ रं लँ वँ शँ षँ सँ हँ सः सोहँ श्रीधनदेश्वरयंत्रस्य जीव इह स्थितः । पुनः ॐ आं ह्रीं क्रौं यँ रं लँ वँ शँ षँ सँ हँ सः सोहँ श्रीधनदेश्वरीयंत्रस्य सर्वेन्द्रियाणि इह स्थितानि । पुनः ॐ आँ ह्रीं क्रौं यँ रं लँ वँ शँ षँ सँ हँ सः सोहँ श्रीधनदेश्वरीयंत्रस्य मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठतु स्वाहा ॥’ इति प्राणान् प्रतिष्ठाप्य संस्कारसिद्धये पंचदश प्रणवावृत्तिं कृत्वा अनेन श्रीधनदेश्वरीयंत्रस्य गर्भाधानादिपंचदशसंस्कारान्संपादयामि इति वदेत् ॥ एवं प्राणप्रतिष्ठां कृत्वा तद्देशे मूलेन मूर्ति प्रकल्प्य आवाहनं कुर्यात् । तद्यथा- अक्षतानादाय -
देवेशि भक्तिसुलभे परिवारसमन्विते ॥
यावत्त्वां पूजयिष्यामि तावद्देवि इहावस ॥ १ ॥
मूलं पठित्वा श्रीधनदेश्वरि इहागच्छेह तिष्ठेत्यावाह्य प्रार्थयेत्॥
स्वागतं देवदेवेशि मद्भाग्यात्त्वमिहागता॥
प्राकृतं त्वमदृष्ट्वा मां बालवत्परिपालय ॥
इति प्रार्थयित्वा ॐ पद्मायै नमः' इति मंत्रेण मध्ये संपूज्य गंधादिपूजनं कुर्यात् । तद्यथा-लं पृथिव्यात्मकं गंधं समर्पयामि १। हं आकाशात्मकं पुष्पं समर्पयामि २ । यं वाय्वात्मकं धूपं समर्पयामि ३। रं अग्न्यात्मकं दीपं समर्पयामि ४ । वं अमृतात्मकं नैवेद्यं समर्पयामि ५ । सं सर्वात्मकं नमस्कारं समर्पयामि ६ ॥ इति संपूज्य योनिमुद्रां प्रदश्यं प्रवालमालामादाय जपं कुयात् ॥ जपांते - ॐ त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम॥ शुभं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ॥ ॐ ह्रीं सिद्ध्यै नमः ॥ इति मालां शिरसि निधाय गोमुखीं रहसि स्थापयेत् । नाशुचिः स्पर्शयेत् । नान्यस्मै दद्यात् । अशुचिस्थाने न निधापयेत् । स्वयोनिवदुप्तां कुय्यात् । ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः ऋष्यादिन्यासादिकं च कृत्वा पंचोपचारैः संपूज्य पुष्पांजलिं दद्यात्तत्र मंत्र: ॐ नानासुगंधपुष्पाणि यथाकालोद्भवानि च ॥ पुष्पांजलिं मया दत्तं गृहाण परमेश्वरि ॥ इति मूलं पठित्वा धनदेश्वरीरतिप्रियायै नमः पुष्पांजलिं समर्पयामि ॥ इति पुष्पांजलिं दत्वा बद्धांजलिपूर्वकं क्षमापनं पठेत् ॥ ॐ ज्ञानतोऽज्ञानतो वाऽथ यन्मया क्रियते शिवे। मम कृत्यमिदं सर्वमिति देवि क्षमस्व मे ॥ १ अपराधसहस्राणि क्रियंतेऽहर्निशं मया ॥ दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ ॥ २ ॥ अपराधो भवत्येव सेवकस्य पदे पदे ॥ कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ ३ ॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ४ ॥ मंत्रहीनं क्रियाहीनं भक्तहीनं सुरेश्वरि ॥ यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ५ ॥ इति बद्धांजलिपूर्वकं क्षमाप्य अर्घोदकेन चुलुकमादाय-ॐ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देवि त्वत्प्रसादात् त्वयि स्थितिः ॥ ॐ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तितुर्य्यावस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं श्रीधनदेश्वरीरतिप्रियायै समर्पयामि ॥ इति जपसमर्पणं कुर्यात् । अस्य पुरश्चरणं लक्षजपः ॥ अथ कुबेरमंत्रः - ॐ यक्षाय कुबेराय धनधान्याधिपतये धनधान्यसमृद्धिं मे देहि दापय स्वाहा । अस्य पुरश्चरणं द्वादशसहस्रजपः ॥ नक्तभोजनं क्षीरोदनेन ॥ इति रतिप्रियाधनदायक्षिणपद्धतिः समाप्ता ॥ २ ॥

अथ श्रीधनदारतिप्रिया यक्षिणीकवचप्रारंभः ॥ रुद्रयामले - देव्युवाच ॥ कथयस्व महादेव धनदाकवचं शुभम् ॥ यच्छ्रुत्वा कवचं दुग कबेर इव भैरव ॥ १ ॥ भैरव उवाच ॥ शृणु देवि प्रवक्ष्यामि कवचं धनदाप्रियम् ॥ दारिद्यखंडनं नाम सर्वसौभग्यदायकम् ॥ २ ॥ ॐ अस्य श्रीधनदायक्षिणी कवचमंत्रस्य कुबेर ऋषिः । पंक्तिश्छंदः । श्रीधनदा देवता। रं बीजम् । श्रीं शक्तिः। ह्रीं कीलकम्। श्रीधनदेश्वरीप्रसादसिद्धये मे दारिद्र्यनाशाय श्रीधनदाकवचपाठे विनियोगः ॥ ॐ ह्रीं कुबेरऋषये नमः शिरसि ॥ ॐ ह्रीं पंक्तिच्छंदसे नमः मुखे ॥ ॐ ह्रूं श्रीधनदादेवतायै नमः हृदि ॥ ॐ ह्रैं रं बीजाय नमः गुह्ये ॥ ॐ ह्रौं श्रीं शक्तये नमः पादयोः ॥ ॐ ह्रः ह्रीं कीलकाय नमः नाभौ ॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः विनियोगाय नमः सर्वाङ्गे ॥ इति ऋष्यादिन्यासः ॥ ॐ ह्रां अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥ इति करन्यासः ॥ ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा ॥ ॐ ह्रूं शिखायै वषट् ॥ ॐ ह्रैं कवचाय हुं ॥ ॐ ह्रौं नेत्रत्रयाय वौषट् ॥ ॐ ह्रः अस्त्राय फट् ॥ इति हृदयादिषडंगन्यासः । अथ ध्यानम् - ॐ कुंकुमोदरगर्भाभां किंचिद्यौवनशालिनीम् ॥ मृणालकोमलभुजां केयूरांगदभूषिताम् ॥ १ ॥ नीलोत्पलदृशं किञ्चिदुद्यत्कुचविराजिताम् ॥ भजेऽहं भ्राम्यकमलवराभयसमन्विताम् ॥२॥ रक्तवस्त्रपरीधानां तांबूलाधरपल्लवाम् ॥ हेमप्राकारमध्यस्थां रत्नसिंहासनोपरि ॥ इति ध्यात्वा कवचं पठेत् ॥ ३ ॥ ॐ तत्तुर्यं रक्षयेत्सर्वशरीरं देवि सर्वतः ॥ माया चक्षुर्भुजौ पातु पादौ रक्षेद्रतिप्रिया ॥ १ ॥ वह्निजाया पातु लिंगं मंत्र सर्वत्र रक्षतु ॥ धनदा सर्वदा रक्षेत्पथि दुर्गे यमालये ॥ २ ॥ मंजुघोषा सदा पातु पृष्ठजानुयुगे बलम् ॥ सुंदरी दंतजालं च कंठजालं च चामरी ॥ ३ ॥ भ्रामरी भ्रमणं रक्षेद्दशदिक्षु सुपाठिका। करालभैरवी पातु वदनं श्रुतिनेत्रयोः ॥ ४ ॥ त्रिनेत्रा त्वरिता पातु मदंगं सर्वसंकटे ॥ ओष्ठाधरौ महामाया रसनां चोरुदंडयोः ॥ ५॥ अंगुलीषु तथा शक्तिर्जघनं चैव चंडिका ॥ इंद्राणी पातु मे पूर्वे माहेश्वरी तु दक्षिणे ॥ ६ ॥ कौमारी पश्चिमे पातु वैष्णवी चोत्तरेऽवतु ॥ ऐशान्ये पातु वाराही चामुंडा वह्निकोणके ॥ ७ ॥ कौबेरी नैर्ऋते पातु वायव्यां दुःखहारिणी ॥ ऊर्ध्वं ब्राह्मी सदा पातु अधो दुर्गा सदावतु ॥ ८॥ ज्ञात्वा तु कवचं दिव्यं सुखेन सर्वसिद्धिकृत् ॥ ध्यायेत्कल्पतरोर्मूले देवि त्वां धनदायिकाम् ॥॥ ९ ॥ रत्नपात्रद्वयं चाग्रे दायिनीं निधिवर्षिणीम् ॥ अन्नपूर्णावराहाभ्यां श्रीभूमिं सहितां जपेत् ॥ १० ॥ अन्यहस्तं गतं छत्रं कुबेरश्चामरद्वयम् ॥ भविष्यति महादेव्या मंत्रैः सर्वैः समृद्धिमान् ॥ ११ ॥ कदाचिद्यः पठेद्धीमान्न वै रोगो भवेद्ध्रुवम्
अपुत्रो लभते पुत्रं सर्वविद्यासुशोभनम् ॥ १२ ॥ इति श्रीरुद्रयामलोक्तधनदायक्षिणीकवचं सम्पूर्णम् ॥

अथ धनदायक्षिणीस्तोत्रं लिख्यते ॥ रुद्रयामले-
देवी देवमुपागम्य नीलकंठं सदाशिवम् ॥
कृपया पार्वती प्राह शंकरं करुणाकरम् ॥ १॥
देव्युवाच ॥
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुंबिनाम् ॥
दारिद्र्यदलनोपायमंजसैव धनप्रदम् ॥ २ ॥
पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ॥
उचितं जगदंबासि तव प्रीत्याऽनुकंपया ॥ ३ ॥
अत्यन्तं सानुजं रामं सांजनेयमथानुगम् ॥
प्रणम्य परमानंदं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥ ४ ॥
धनदाश्रद्दधानानां सद्यः सुलभसाधनम् ॥
योगक्षेमकरं प्रोक्तं सत्यं मे वचनं यथा ॥ ५॥
पठेत्तस्याग्रतो वापि ब्राह्मणो रसिकोत्तमः ॥
धनलाभो भवेदाशु नाशयेत्तस्य निःस्वताम् ॥ ६ ॥
ॐ अस्य श्रीधनदास्तोत्रमंत्रस्य कुबेर ऋषिः । पंक्तिश्छंदः । श्रीधनदेश्वरी देवता । धं बीजम् । स्वाहा शक्तिः । श्रीं कीलकम् । श्रीधनदेश्वरीप्रसादसिद्धये दारिद्र्यनाशाय स्तोत्रमंत्रजपे विनियोगः ॥ ॐ कुबेरऋषये नमः शिरसि । पंक्तिच्छंदसे नमः मुखे । धनदादेवतायै नमः हृदि । धं बीजाय नमः गुह्ये । स्वाहाशक्तये नमः पादयोः । श्रीं कीलकाय नमः करसम्पुटे । दारिद्र्यनाशाय विनियोगाय नमः सर्वांगे ॥ इति ऋष्यादि न्यासः ॥ ॐ श्रां अंगुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ श्रूं मध्यमाभ्यां नमः । ॐ श्रैं अनामिकाभ्यां नमः । ॐ श्रौं कनिष्ठिकाभ्यां नमः । ॐ श्रः करतलकरपृष्ठाभ्यां नमः ॥ इति करन्यासः ॥ ॐ श्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ श्रूं शिखायै वषट् । ॐ श्रैं कवचाय हुं । ॐ श्रौं नेत्रत्रयाय वौषट् । ॐ श्रः अस्त्राय फट् ॥ इति हृदयादिषडंगन्यासः । अथ ध्यानम्- ॐ हेमप्राकारमध्ये सुरविटपितले रत्नपीठाधिरूढां यक्षीं बालां स्मरामः परिमलकुसुमोद्भासिधम्मिल्लभाराम् ॥ पीनोत्तुंग स्तनाढ्यां कुवलयनयनां रत्नकांचीकराभ्यां भ्राम्यद्रक्तोत्पलाभ्यां नवरविवसनां रक्तभूषांगरागाम् ॥ ७ ॥ एवं ध्यात्वा मानसोपचारैः संपूज्य स्तोत्रं पठेत् ॥
ॐ भूभवां संभवां भूत्यै पंक्तिकल्पलतां शुभाम् ।
प्रार्थयेत्तांस्तथा कामान् कामधेनुस्वरूपिणीम् ॥८॥
धरामरप्रिये पुण्ये धन्ये धनदपूजिते ॥
सुधनं धार्मिकं देहि यजनाय सुसत्वरम् ॥ ९ ॥
धर्मदे धनदे देवि दानदे तु दयाकरे ।
त्वं प्रसीद महेशानि यदर्थं प्रार्थयाम्यहम् ॥१०॥
रम्ये रुद्रप्रिये रूपे रमारूपे रविप्रिये॥
शशिप्रभमनोमूर्ते प्रसीद प्रणते मयि ॥११॥
आरक्तचरणांभोजे सिद्धसर्वांगभूषिते ॥
दिव्यांबरधर दिव्ये दिव्यमाल्योपशोभिते ॥ १२ ॥
समस्तगुणसंपन्ने सर्वलक्षणलक्षिते ॥
जातरूपमणीन्द्रादिभूषिते भूमिभूषिते ॥ १३ ॥
शरच्चंद्रमुखे नीले नीरनीरजलोचने ॥
चंचरीकं च भूवासं श्रीहारि कुटिलालके ॥ १४ ॥
मत्ते भगवति मातः कलकंठरवामृते ॥
हासावलोकनैर्दिव्यैर्भक्तचिंतापहारिके ॥ १५॥
रूपलावण्यतारुण्ये कारुण्यामृतभाजने ॥
क्वणत्कंकणमंजीर लसल्लीसाकरांबुजे ॥ १६ ॥
रुद्रप्रकाशिते सत्त्वे धर्माधारे दयालये ॥
प्रयच्छ यजनायैव धनं धर्मेकशोधनम् ॥ १७॥
मातरं वा विलंबेन दिशस्व जगदंबिके ॥
कृपया करुणासारे प्रार्थितं परयाशु मे ॥ १८॥
वसुधे वसुधारूपे वासुवासववंदिते ॥
धनदे यजनायैव वरदे वरदा भव ॥ १९ ॥
ब्रह्मण्ये ब्राह्मणे पूज्ये पार्वतीशिवशंकरे ॥
श्रीकरे शंकरे श्रीदे प्रसीद मयि किंकरे ॥ २० ॥
स्तोत्रं दारिद्र्यदावार्तिशमनं च धनप्रदम् ॥
पार्वतीशप्रसादेन सुरेशशंकरेरितम् ॥२१॥
श्रद्धया ये पठिष्यंति पाठयिष्यंति भक्तितः ।।
सहस्रमयुतं लक्षं धनलाभो भवेद्भुवम् ॥ २२ ॥
इति श्रीरुद्रयामले धनदातिप्रियायक्षिणीस्तोत्रं समाप्तम् ॥ १ ॥

अथ बिल्वयक्षिणीमंत्रप्रयोगः ॥
ईश्वर उवाच ॥
अथातः संप्रवक्ष्यामि याक्षणीनां सुसाधनम् ॥
यस्य सिद्धौ मनुष्याणां सर्वे सिध्यंति हृच्छयाः ॥
मंत्रो यथा-ॐ क्लीं ह्रीं ऐं ओं श्रीं महायक्षिण्यै सर्वैश्वर्यप्रदायै नमः श्रीं क्लीं ऐं ॐ स्वाहा ॥ इति सप्तविंशत्यक्षरो मंत्रः । अस्य विधानम्-
आषाढपूर्णिमायां तु कृत्वा क्षौरादिकाः क्रियाः ॥
सित्तेज्यवारेऽमौढ्ये तु साधयेद्यक्षिणीं नरः ।
प्रतिपद्दिनमारभ्य श्रावणेन्दुबलान्विते ॥
मासमात्रप्रयोगस्य निर्विघ्नेन विधिं चरेत् ।
निर्जने बिल्ववृक्षस्य मूले कुयोच्छिवार्चनम् ॥
उपचारैः षोडशभी रुद्रपाठसमन्वितम् ।।
त्र्यंबकेत्यस्य मंत्रस्य जपं पंचसहस्रकम् ॥
दिवसे दिवसे कृत्वा कुबेरस्य च पूजनम् ॥
“यक्षराज नमस्तुभ्यं शंकरप्रियबांधव॥
एकां मे वशगां नित्यं यक्षिणीं कुरु ते नमः ॥'
इति मंत्रं कुबेरस्य जपेदष्टोत्तरं शतम् ॥
ब्रह्मचर्येण मौनेन हविष्याशी भवेद्दिवा ॥
रात्रेस्तु मध्यमे यामे विनिद्रो मितभोजनः ॥
बिल्ववृक्षं समारुह्य जपेन्मंत्रमिमं सदा ॥
मूलमंत्रस्य च जपं सहस्रत्रयसंमितम् ॥
कुर्य्याद्बिल्वसमारूढो मासमात्रमतंद्रितः ।
मध्वामिषबलिं तत्र कल्पयेत्संस्कृतं पुरः ॥
यक्षिणी बहुरूपा तु क्वचित्तत्रागमिष्यति ।
तां दृष्ट्वा न भयं कुर्य्याज्जपसंसक्तमानसः ॥
यस्मिन्दिने बलिं भुक्त्वा वरं दातुं समर्थयेत् ।
तदा वरान् वै वृणुयात्तांस्तान्वै मनसेप्सितान् ॥
धनमानयितुं ब्रूयादथवा कर्णवार्तिकाम् ॥
भोगार्थमथवा ब्रूयान्नृत्यं कर्तुमथापि वा ॥
भूतानानयितुं वापि स्त्रियमानयितुं तथा ॥
राजानं वा वशीकर्तुमायुर्विद्यायशोबलम् ॥
एतदन्यद्यदिप्सेत साधकस्तत्तु याचयेत् ॥
चेत्प्रसन्ना यक्षिणी स्यात्सर्वं दत्ते न संशयः ॥
अशक्तस्तु द्विजैः कुर्य्यात्प्रयोगं सुरपूजितम् ॥
सहायानथवाऽऽदाय ब्राह्मणान्साधयेद्व्रतम् ॥
तिस्रः कुमारिका भोज्याः परमान्नेन नित्यशः ॥
सिद्धे धनादिकेनैव सदा सत्कर्म चाचरेत् ॥
कुकर्मणि व्ययश्चेत्स्यात्सिद्धिर्गच्छति नान्यथा ॥
गुप्तेन विधिना कार्यं प्रकाशं नैव कारयेत् ॥
प्रकाशे बहुविघ्नानि जायंते नात्र संशयः ।
प्रयोगश्चानुभूतोऽयं तस्माद्यत्नवदाचरेत् ॥
निर्विघ्नेन विधानेन भवेत्सिद्धिरनुत्तमा ॥
गोप्यं चेदं महत्तंत्रं यस्मै कस्मै न दापयेत् ॥
दुर्जनस्पर्शनाद् विद्या भवत्यल्पफला यतः ॥ २॥

अथ चन्द्रद्रवावटयक्षिणी मंत्रप्रयोगः शिवार्चनचन्द्रिकायाम्-ॐ ह्रीं नमश्चन्द्रद्रवे कर्णाकर्णकारणे स्वाहा ॥ इति सप्तदशेक्षरो मंत्रः । अस्य विधानम्-
वटवृक्षं समारुह्य लक्षमेकं जपेन्मनुम्॥
मन्त्रिते सप्तभिर्मन्त्री कांजिके क्षालयेन्मुखम्॥
यामद्वयं जपेद्रात्रौ वरं यच्छति यक्षिणी॥
रसं रसायनं दिव्यं क्षुद्रकर्माण्यनेकधा ॥
सिद्धानि सर्वकार्याणि नान्यथा शंकरोदितम् ॥ २ ॥
मतांतरे-ॐ नमो भगवते रुद्राय चन्द्रयोगिने स्वाहा ॥ इति सप्तदशाक्षरो मंत्रः । अस्य विधानम्-अस्य पुरश्चरणं लक्षजपः । अन्यत्सर्वं पूर्ववत् ॥ २ ॥ अथ धनदा पिप्पलयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्र-ॐ ऐं क्लीं धनं कुरु कुरु स्वाहा ॥ इत्येकादशाक्षरो मंत्रः । मतांतरे-ॐ ऐं ह्रीं श्रीं धनं कुरु कुरु स्वाहा ॥ इति द्वादशाक्षरो मंत्रः । अस्य विधानम्-
अश्वत्थवृक्षमारूढो जपेदेकाग्रमानसः ॥
धनदां यक्षिणीं चैव धनं प्राप्नोति मानवः ॥
अयुतं जपेत्सिद्धिः । मतांतरे-ॐ ह्रां ह्रीं श्रीं क्लीं नमः ॥ इति सप्ताक्षरो मंत्रः । अस्य विधानम्-
अश्वत्थाधो द्वात्रिंशत्सहस्रं जपेत् ॥ दधि दुग्धं च नैवेद्यं दत्त्वा सिद्धो भवति ।
ततो भूतप्रेतपिशाचादयो वश्या भवंति सेवां कुर्वंति यक्षिण्याधिपतिर्भवति ॥ ३ ॥

अथ पुत्रदाआम्रयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्रे-ॐ ह्रां ह्रीं ह्रूं पुत्रं कुरु कुरु स्वाहा ॥ इति द्वादशाक्षरो मंत्रः । अस्य विधानम्-चूतवृक्षसमारूढो जपेदेकाग्रमानसः ॥
अपुत्रो लभते पुत्रं नान्यथा शंकरोदितम् ॥ अयुतं जपेत् ॥
॥ ४ ॥

अथ अशुभक्षयकरीधात्रीयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्र-ॐ एं क्लीं नमः ॥ इति चतुरक्षरो मंत्रः । अस्य विधानम्-धात्रीमूलसमारूढो जपेदेकाग्रमानसः ॥ अशुभक्षयकारिण्या यक्षिण्या मनुमुत्तमम् ॥ अयुतं जपेत् ॥ ५ ॥

अथ विद्यादात्र्युदुंबर यक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्र-ॐ ह्रीं श्रीं शारदायै नमः ॥ इति नवाक्षरो मंत्रः । अस्य विधानम्-औदुंबरसमारूढो जपेदेकाग्रमानसः॥ लभेत्पुस्तकससिद्धिं सर्वविद्याश्चतुर्दश ॥ अयुतं जपेत् ॥ ६ ॥

अथ विद्यादात्रीनिर्गुंडीयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्रे -ॐ सरस्वत्यै नमः ॥ इति सप्ताक्षरो मंत्रः । अस्य विधानम्-निर्गुंडीमूलमारूढो जपेदेकाग्रमानसः ॥ विद्या प्राप्तिर्भवेन्नित्यं नान्यथा शंकरोदितम् । अयुतं जपेत् ॥ ७॥

अथ जयार्कयक्षिणीमंत्रप्रयोगो मंत्रसिद्धभाण्डागारे-ॐ ऐं महायक्षिण्यै सर्वकार्यसाधनं कुरु कुरु स्वाहा ॥ इति विंशत्यक्षरो मंत्रः । दत्तात्रेयतंत्रे-जयं कुरु कुरु स्वाहा ॥ इति नवाक्षरो मंत्रः । अस्य विधानम्--अर्कमूलसमारूढो जपेदेकाग्रमानसः ॥ यक्षिणीं च जयां नाम सर्वकार्यकरीं सदा॥ अयुतं जपेत् ॥ ८ ॥

अथ संतोषाश्वेत गुंजायक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्रे--ॐ जगन्मात्रे नमः ॥ इति सप्ताक्षरो मंत्रः । अस्य विधानम्--श्वेतगुंजासमारूढो जपेदेकाग्रमानसः ॥ संतोषाख्या यक्षिणी तु ददाति वांछितं फलम् ॥ ९ ॥

अथ राज्यदातुलसीयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्रे
ॐ क्लीं क्लीं नमः ॥ इति पंचाक्षरो मंत्रः । अस्य विधानम्—तुलसीमूलमारूढो जपेदेकाग्रमानसः ॥ अकस्माद्राज्यमाप्नोति नान्यथा शंकरोदितम् । अयुतं जपेत् ॥ १० ॥

अथ राज्यदां कोलयक्षणीमंत्रप्रयोगो दत्तात्रेयतंत्रे-ॐ ह्रौं नमः ॥ इति चतुरक्षरो मंत्रः । अस्य विधानम्-अंकोलवृक्षमारूढो जपेदेकाग्रमानसः ॥ राजाधिराजो भवति नान्यथा शंकरोदितम् ॥ अयुतं जपेत् ॥ ११ ॥

अथ कुशयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्रे- ॐ वाङ्मयायै नमः ॥ इति सप्ताक्षरो मंत्रः । अस्य विधानम्-कुशमूलसमारूढो जपेदेकाग्रमानसः । सर्वकार्याणि सिद्ध्यंति नान्यथा शंकरोदितम् । अयुतं जपेत् ॥ १२ ॥

अथ अपामार्गयक्षिणीमंत्रप्रयोगो दत्तात्रेयतंत्रे - जपेदेकाग्रमानसः ॥ वाचां सिद्धिर्भवेत्सत्यं नान्यथा शंकरोदितम् ॥ अयुतं जपेत् ॥ १३ ॥ अथ क्षीरार्णवायक्षिणीसाधनं प्राकृतग्रंथे-ॐ नमो ज्वालामाणिक्यभूषणायै नमः ॥ इति चतुर्दशाक्षरो मंत्रः । अस्य विधानम्-निजगृहे द्वारवेदिकायां स्थित्वा रात्रौ पंचदशशतं जपेत् । दशदिनांतरे प्रसन्ना भवति घृतक्षीरदधिकदलीफलानि ददाति ॥ १४ ॥

अथ उच्छिष्टयक्षिणीसाधनं प्राकृत ग्रंथे-ॐ जगत्त्रयमातृके पद्मनिभे स्वाहा ॥ इति चतुर्दशाक्षरो मंत्रः । अस्य विधानम्-अनेन मंत्रेण सर्वावस्थायां पंचविंशतिसहस्रं प्रतिदिनं जपेत् । प्रसन्ना भवति अन्नवस्त्रेण परिपूर्णं करोति ॥ १५ ॥

अथ चन्द्रामृतयक्षिणीसाधनं प्राकृतग्रंथे ॐ गुलुगुलुचन्द्रामृतमयिअवजालितं हुलहुलुचन्द्रनीरे स्वाहा ॥ इति षड्विंशत्यक्षरो मंत्रः । अस्य विधानम्-गृहे वारण्य एकान्ते लक्षमेकं जपेन्मनुम् ॥ पुष्पधूपादिभिः पूजां नित्यं कुर्यात्प्रयत्नतः ॥ पंचामृतैर्दशांशेन हुते देवी प्रसीदति ॥ दीनाराणां सहस्रैस्तु प्रत्यहं तोषयेत्सती ॥ १६ ॥

अथ स्वामीश्वरीसाधनं प्राकृतग्रंथे-ॐ ह्रीं आगच्छ स्वामीश्वरि स्वाहा ॥ इत्येकादशाक्षरो मंत्रः ॥ अस्य विधानम्-
एकांते तु शुचौ देशे त्रिसंध्यं त्रिसहस्रकम् ॥
मासमेकं जपेन्मंत्रं ततः पूजां समारभेत् ॥
पुष्पधूपादिनैवेद्यैः प्रदीपैर्घृतपूरितैः ॥
रात्रावभ्यर्चयेत्सम्यक्सुस्थिरः सुमनाः सुधीः ॥
अर्द्धरात्रे गते देवी समागत्य प्रयच्छति ॥
रसं रसायनं दिव्यं वस्त्रालंकारभूषणम् ॥ १७ ॥

अथ महामायाभोगयक्षिणीसाधनं प्राकृतग्रंथे-ॐ नमो महामायामहाभोगदायिनी हुं स्वाहा ॥ इति सप्तदशाक्षरो मंत्रः । अस्य विधानम्-पंचसहस्रं प्रतिदिनं जपेत् मिष्टान्नं भुक्त्वा पंचमे वा घृतं च तेन दशांशतो होमः । ततो देवी प्रसन्ना भवति वरं ददाति सर्वस्त्रियः स्वस्त्री वा वश्या भवति राजमान्यो वश्यो भवति नृपतिश्च पंचमुद्राः प्रतिदिनं ददाति ॥ १८ ॥

अथ त्यागासाधनं शिवार्चनचन्द्रिकायाम्-अहो त्यागी महात्यागी अर्थं देहि मे वित्तं वीरसेवितं हीं स्वाहा ॥ इति त्रयोविंशत्यक्षरो मंत्रः ।
मतांतरे-ॐ अहो त्यागि मम त्यागार्थं देहि मे वित्तं वीरसेवितं स्वाहा ॥ इति द्वाविंशत्यक्षरो मंत्रः । अस्य विधानम्-चतुर्लक्षमिमं मंत्रं जपेत्त्यागा प्रसीदति ॥ ददाति चिंतितानर्थांस्तस्मै भोगांश्च मंत्रिणे ॥ १९ ॥

अथ सर्वांगसुलोचनासाधनं शिवार्चनचन्द्रिकायाम् ॐ कुवलये हिलि हिलि कुरु कुरु सिद्धिं सिद्धेश्वरि ह्रीं स्वाहा ॥ इति द्वाविंशत्यक्षरो मंत्रः । अस्य विधानम्-लक्षत्रयं जपेन्मन्त्रं दशांशं गुग्गुलं हुनेत् । लाक्षामुत्पलकं वाथ ध्यात्वा सर्वाङ्गलोचनम् ॥ पट्टीपट्टे वा संलिख्य होमांते चिंतिता सदा ॥ १० ॥ ॥

अथ भूतलोचनासाधनं प्राकृतग्रंथे-ॐ भूते सुलोचनेल्वम् ॥ इत्यष्टाक्षरो मंत्रः । अस्य विधानम्-लक्षमुत्पलशाकोत्थं हुत्वा मंत्रमिमं जपेत् ॥ लक्षैकादशमावर्त्यं हुत्वा मध्ये शशिग्रहे ॥ अथवा मालतीपुष्पैर्हुत्वा भानुसहस्रकम् ॥ भानुभुक्ते भवेद्यावत्पूर्णांते सिध्यति ध्रुवम् ॥ सहस्रं तु जपाद्यंते सहस्राणां तु भोजनम् ॥ ११ ॥

अथ जलपाणिसाधनं प्राकृतग्रंथे-ॐ ह्रीं जलपाणिनि ज्वलज्वल हुं ल्बुं स्वाहा ॥ इति पंचदशाक्षरो मंत्रः । अस्य विधानम्-शाकयूषपयःसक्तुभक्षः श्वेततमासने ॥ देवतां पूजयेन्नित्यं जपेल्लक्षत्रयोदशम् ॥ पायसं होमयेत्पश्चात्सहस्रेणैव सिध्यति ।। नित्यं लोकसहस्रस्य भोजनं सा प्रयच्छति । लक्षायुर्दिव्यवस्त्राणि दत्ते सा शङ्करोदिता ॥ २२ ॥

अथ मातंगेश्वरीसाधनं प्राकृतग्रंथे-ॐ ह्रीं श्रीं क्लीं मातंगेश्वर्यै नमो नमः ॥ इति त्रयोदशाक्षरो मंत्रः । अस्य विधानम्-घृतदीपसंमुखे लक्षं जपेत् । तद्दशांशतो होमः । प्रसन्ना भवति स्त्रीभावे स्त्रीराजलक्ष्मीमहिषीत्याद्यभीष्टजातं ददाति ॥ २३ ॥ ॥

अथ विद्यायक्षिणीसाधनं प्राकृतग्रंथे-ॐ ह्रीं वेदमातृभ्यः स्वाहा ॥ इति नवाक्षरो मंत्रः । अस्य विधानम्-पञ्चविंशतिसहस्रं जपेत् । पंचमे वा दशांशतो होमस्तदा विद्या प्राप्ता भवति ॥ २४ ॥

अथ हटेलेकुमारीसाधनं प्राकृतग्रंथे-ॐ नमो हटेलेकुमारि स्वाहा ॥

बन्दीपूजनयन्त्रम्

इत्येकादशाक्षरो मंत्रः । अस्य विधानम्--द्विसहस्रं प्रतिदिनं जपेत् । ततः सप्तदिनांतरे बंधमुक्तो भवति । दुग्धाज्येन दशांशतो होमं कुमारीभोजनं च कुर्यात् । तदा प्रसन्ना भवति ॥ २५ ॥ अथ बंदीसाधनं मंत्रमहोदधौ ॥ मंत्रो यथा--ॐ हिलिहिलि बंदीदेव्यै स्वाहा ॥ ॐ अस्य श्रीबंदीमंत्रस्य भैरव ऋषिः । त्रिष्टुप् छंदः । बंदी देवता । ममाभीष्टसिद्धयर्थे जपे विनियोगः ॥ ॐ भैरवऋषये नमः शिरसि १ । त्रिष्टुप्छंदसे नमः मुखे २। बंदीदेवतायै नमः हृदि ३ । विनियोगाय नमः सर्वांगे ॥ इति ऋष्यादिन्यासः ॥ ॐ अंगुष्ठाभ्यां । नमः १ । हिलि तर्जनीभ्यां नमः २। हिलि मध्यमाभ्यां नमः ३ । बंदी अनामिकाभ्यां नमः ४। देव्यै कनिष्ठिकाभ्यां नमः ५ । स्वाहा करतलकरपृष्ठाभ्यां नमः ६ ॥ इति करन्यासः ॥ एवमेव हृदयादिषडंगन्यासं कुर्यात् । एवं न्यासं कृत्वा ध्यायेत् ॥ सतोय पाथोदसमानकांतिमंभोजपीयूषकरीरहस्ताम् । सुरांगनासेवितपादपद्मां भजामि बंदीं भवबंधमुक्त्यै ॥ १ ॥ एवं ध्यात्वा सर्वतोभद्रमंडले ‘आधारशक्त्यादिपरत्त्वांतपीठदेवताभ्यो नमः' इति पीठदेवताः संपूज्य जयादिनवपीठशक्तीः पूजयेत् । तत्र क्रमः । पूर्वादिक्रमेण- ॐ जयायै नमः १ । विजयायै नमः ।। ॐ अजितायै नमः ३। ॐ अपराजितायै नमः ४ । ॐ नित्यायै नमः ५ । ॐ विलासिन्यै नमः ६। ॐ दोग्ध्र्यै नमः ७ । ॐ अघोरायै नमः ८ ॥ मध्ये। ॐ मंगलायै नमः ९॥ इति पूजयेत् । ततः स्वर्णादिनिर्मितं यंत्रं मूर्तिं वा ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारां जलधारां च दत्वा स्वच्छवस्त्रेण संशोष्य ॐ सर्वबुद्धिप्रदे वर्णनीये सर्वसिद्धिप्रदे । डाकिनीये बंधे एह्येहि नमः' इति मंत्रेणासनं दत्त्वा पीठमध्ये संस्थाप्य प्राणप्रतिष्ठां च कृत्वा मूलेन मूर्तिं प्रकल्प्य पुनर्ध्यात्वा पाद्यादि पुष्पांतैरुपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् । तत्र क्रमः । षट्कोणकेसरेषु अग्न्यादिक्रमेण मध्ये दिक्षु च ॥ ॐ हृदयाय नमः १। हिलि शिरसे स्वाहा २। हिलि शिखायै वषट् ३। बंदी कवचाय हुं ४ । देव्यै नेत्रत्रयाय वौषट् ५। स्वाहाऽस्त्राय फट् ६॥ इति षडंगानि पूजयेत् । ततोऽष्टदले पूज्यपूजकयोर्मध्ये प्राचीं प्रकल्प्य प्राचीक्रमेण वामावर्तेन च-ॐ काल्यै नमः १ । ॐ तारायै नमः २। ॐ भगवत्यै नमः ३। ॐ कुब्जायै नमः ४ । ॐ शीतलायै नमः ५ । ॐ त्रिपुरायै नमः ६ । ॐ मातृकायै नमैः ७ । ॐ लक्ष्म्यै नमः ८ ॥ इत्यष्टौ मातृकाः पूजयेत् । ततो भूसुरे पर्वादिक्रमेण इन्द्रादिदश दिक्पालान् वज्राद्यायुधानि च पूजयेत् ॥ इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य जपं कुर्यात् । अस्य पुरश्चरणं द्विलक्षजपः । पायसान्नेन दशांशतो होमं तत्तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् । एवं कृते मंत्रः सिद्धो भवति । सिद्धे मंत्रे मंत्री प्रयोगान् साधयेत् । तथा च- लक्षयुग्मं जपेन्मंत्री पायसान्नैर्दशांशतः । एवमाराधिता बंदी प्रयच्छेदीप्सितं वरम् ॥ एकविंशति घस्रांतमयुतं प्रत्यहं जपेत् ॥ ब्रह्मचर्य्यरतो मंत्री गणेशार्चनपूर्वकम् ॥ कारागृहनिबद्धस्य मोक्ष एवं कृते भवेत् ॥ प्रकारांतरम् -अपूपोपरि घृतेन चतुरस्रांतर्वर्तिठकारं विलिख्य तत्रामुकं मोचयेति लिखेत् दिक्षु मायाबीजं च । अष्टादशार्णमंत्रेण तं वेष्टयित्वा तत्र देवीमावाह्याभ्यर्च्य कारागृह स्थायापूपं दद्यात् । स च तज्जग्ध्वा बंधनान्मुच्यते ॥ अष्टादशार्णमंत्रो यथा-ऐं ह्रीं श्रीं बंदि अमुष्य बंधमोक्षं कुरु ३ स्वाहा ॥ इति । एवं सा वंदिता मंत्रस्मरणाद्बंधमुक्तिदा ॥ इति ॥
अथाष्टाप्सरोदेवकन्यासाधनम् । तत्रादौ वाहनादि मुद्रादि प्रदर्श्यते । द्विमुष्टिसंयुक्तौ उभौ हस्तौ कमलावर्त्तयोगेन मध्यमांगुल्या सूचिता अष्टाप्सरआवाहनमुद्रा ॥ १ ॥ उभाभ्यां षट्ककरा सर्वाप्सरोवशंकरी सान्निध्ये अग्निमुखमुद्रा सर्वत्र कामसाधिनी ॥ २ ॥ उभाभ्यां हस्ताभ्यां कमलावर्तयोगेन सर्वाप्सरोमोहिनी अनया मुद्रया बद्धमात्रया दासी भवति ॥ ३ ॥ अष्टाप्सरसामावाहनादिमंत्रो यथा-तत्क्षणात्सर्वाप्सरस आगच्छागच्छ हूं यः यः । अनेन अप्सरसामावाहनम् ॥ १ ॥ ॐ सर्वसिद्धि भोगेश्वरि स्वाहा ॥ अनेन सान्निध्यकरणम् ॥ २ ॥ ॐ कामप्रियायै स्वाहा । अनेनाभिमुखीकरणम् ॥ ३ ॥ प्रद्यप्सरसो न सिध्यंति तदा क्रोधसहितः क्रोधमंत्रं जपेत् ॥ क्रोधमंत्रो यथा-ॐ ह्रीं आकट्टः कट्टः हूं वः फट् ॥ एज्जपमात्रेण शिरः स्फुटति ।। शतखण्डं विशीर्यति तदागच्छति ॥ ४ ॥ ॐ सबंधसबंधस्तनू हुं फट् । अनेन मंत्रेण वेष्टयेत् ॥ ५॥ ॐ चल चल वशमानय हुं फट्। अनेन सर्वाप्सरसो वशमानयेत् ॥ ६ ॥
अथ शशिदेव्यप्सरोमंत्रप्रयोगो भूतडामरतंत्रे -ॐ श्रीं शशिदेव्यागच्छागच्छ स्वाहा ॥ इति द्वादशाक्षरो मंत्रः । अस्य विधानम्-पर्वतशिखरमारुह्य लक्षं जपेत् । सिद्धो भवति । पौर्णमास्यां यथाविभवतः पूजां कृत्वा घृतदीपं प्रज्वाल्य सकलरात्रिं जपेत् । प्रभाते नियतमागच्छति । स्वयं देव्यै आगतायै चंदनेनार्घो देयः । वाचा भाषते । साधकेनैवं वक्तव्यं मम भार्या भवेति। सिद्धद्रव्यं रसरसायन ददाति । वर्षसहस्रं जीवति ॥ इति शशिदेव्यप्सरःसाधनं प्रथमम् ॥ १ ॥
अथ तिलोत्तमाप्सरोमंत्रप्रयोगः - ॐ श्रीतिलोत्तमे आगच्छगच्छ स्वाहा ॥ इति द्वादशाक्षरो मंत्रः । अस्य विधानम - चंदनक्षीराहारेणायुतं जपेत् दिवसानि सप्त । दिवसे सप्तमे उदारपूजां कृत्वा शुक्लाष्टम्यां पर्वतमूर्ध्नि उत्थाय सकलां रात्रिं जपेत् प्रभाते नियतमागच्छति । ईषद्धसितरागेण पुरस्तिष्ठति । आलिंगनं चुंबनं च तया सह कर्तव्यं तूष्णींभावेन कामयेत् । एवं सिद्धा भवति । यमिच्छति कामं तं ददाति । पृष्ठमारोप्य स्वर्गमपि नयति पुनरपि राज्यं ददाति । इति तिलोत्तमाप्सरःसाधनं द्वितीयम् ॥ २ ॥
अथ कांचनमालाप्सरो मंत्रप्रयोगः॥ मंत्रो यथा भूतडामरतंत्रे--ॐ श्रीं कांचनमाले आगच्छागच्छ स्वाहा ॥ इति त्रयोदशाक्षरो मंत्रः । अस्य विधानम्-नदी । संगमे गत्वाऽष्टसहस्रं जपेत् दिवसानि सप्त । सप्तमे दिवसे उदारपूजां कृत्वा गुग्गुलुधूपं दत्त्वा सकलां रात्रिं जपेत् । प्रभाते नियतमाग च्छति सा च सर्वाशां पूरयति ॥ इति कांचनमालाप्सरःसाधनं तृतीयम् ॥ ३ ॥
अथ कुंडलाहारिण्यप्सरोमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्र-ॐ श्रीं ह्रीं कुंडलाहारिणि आगच्छागच्छ स्वाहा ॥ इति षोडशाक्षरो मंत्रः । अस्य विधानम्-न तिथिर्न च नक्षत्र नोपवासो विधिर्न तु ॥ पर्वतमूर्ध्नि गत्वा अयुतं जपेत् । ततोऽर्द्धरात्रे नियतमागच्छति अर्घो देयः भार्या भवति दीनारलक्षं प्रतिदिनं ददाति । पृष्ठमारोप्य सर्वतो भ्रामयति रसरसायनं सिद्धद्रव्यं च ददाति ॥ इति कुंडलाहारिण्यप्सरःसाधनं चतुर्थम् ॥ ४ ॥
अथ रत्नमालाप्सरोमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्र-ॐ ह्रूं रत्नमाले आगच्छागच्छ स्वाहा ॥ इति द्वादशाक्षरो मंत्रः । अस्य विधानम् - देवतायतने गत्वा अष्टसहस्रं जपेन्मासमेकं ततो मासांते पौर्णमास्यां पूजां कृत्वा पुनर्जपेत् । तावज्जपेत् यावदर्धरात्रे महानूपुरशब्देनागच्छति आगतायै पुष्पासनं दद्यात् । स्वागतं देव्या इति वक्तव्यं स्वामिन् किमाज्ञापयसि तदा साधकेन वक्तव्यं मम भार्या भवेति वर्षसहस्रं जीवति ॥ इति रत्नमालाप्सरःसाधनं पंचमम् ॥ ५ ॥
अथ रंभाप्सरोमंत्रप्रयोगः ॥ मंत्रो यथा भूतडामरतंत्रे - ॐ सः रंभे आगच्छागच्छ स्वाहा ॥ इत्येकादशाक्षरो मंत्रः । अस्य विधानम्--प्रतिपदमारभ्य पूजां कृत्वा चंदनेन मंडलं कृत्वा गुग्गुलुधूपं दत्त्वाष्टसहस्रं जपेत्। त्रिसंध्यम् ततः पौर्णमास्यां महतीं पूजां कृत्वा सकलां रात्रिं जपेत्। प्रभाते शीघ्रमागच्छाति । यदि शीघ्रं नागच्छति तदा म्रियते आगता सा भार्या भवेति यथेष्टं कामयितव्या दशवर्षसहस्राणि जीवति। सर्वाशां पूरयति । मृतो राजकुलेषु जायते॥इति रंभाप्सरःसाधनं षष्ठम् ॥ ६ ॥
अथ उर्वश्यप्सरोमंत्रप्रयोगः॥ मंत्रो यथा भूतडामरतंत्रे--ॐ श्री उर्वशी आगच्छागच्छ स्वाहा ॥ इति द्वादशाक्षरो मंत्रः॥ अस्य विधानम्--प्रतिपदमारभ्य पूजां कृत्वा चंदनेन मंडलं कृत्वा गुग्गुलुधूपं दत्वा अष्टसहस्रं जपेत् त्रिसंध्यम्।ततः पौर्णमास्यां महतीं पूजां कृत्वा सकलां रात्रिं जपेत् प्रभाते शीघ्रमागच्छति कुसुमासनं दद्यात् स्वागतमिति वक्तव्यं भो भो साधक किमाज्ञापयसि तदा साधकेन वक्तव्यं भार्या भवेति रसरसायनसिद्धद्रव्याणि ददाति परख्याभिगमनं न कर्तव्यं पंचवर्षसहस्राणि जीवति ॥ इति उर्वश्यप्सरःसाधनं सप्तमम् ॥ ७॥
अथ श्रीभूषण्यप्सरोमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्रे-ॐ वाः श्रीं वाः श्रीभूषणि आगच्छागच्छ स्वाहा ॥ इति पंचदशाक्षरो मंत्रः । अस्य विधानम्-कुंकुमेन भूर्जपत्रे श्रीभूषणप्रतिमां विलिख्य रात्रावेकाकी शुचिः प्रतिदिनमष्टसहस्रं जपेत् मासमेकं यावत् । मासांते उदारपूजां कृत्वा तावज्जपेत् यावदर्धरात्रं नियतमागच्छति आगता सा शीघ्रं कामयितव्या । तुष्टा भवति सुवर्णमुक्तादीनि ददाति दिने दिने कामिकभोजनं ददाति रसरसायनं ददाति ॥ इति श्रीभूषण्यप्सरःसाधनमष्टमम् ॥८॥ इत्यष्टाप्सरःसाधनं समाप्तम् ॥

॥ अथाष्टकिन्नरीसाधनम् ।
तत्रादौ सूचना--यद्यष्ट किंनर्यो न सिद्ध्यंति तदा क्रोधसहितः क्रोधमंत्रं जपेत् ॥ क्रोधमंत्रो यथा--ॐ ह्रीं आकट्टः कट्टः ह्रूँ वः फट् । अस्य जपमात्रेण शिरः स्फुटति शतखंडं विशीर्यति तदागच्छंति ॥
अथ मंजुघोषाकिन्नरीमंत्रप्रयोगः ।
मंत्रो यथा भूतडामरतत्रे--ॐ श्री मंजुघोषे आगच्छागच्छ स्वाहा ॥ इति त्रयोदशाक्षरो मंत्रः । अस्य विधानम्--प्रतिपदमारभ्य पूजां कृत्वा चंदनेन मंडलं कृत्वा गुग्गुलधूपं दत्त्वाष्टसहस्रं जपेत् त्रिसंध्यम् । ततः पौर्णमास्यां महतीं पूजां कृत्वा सकलां रात्रिं जपेत् ॥ प्रभाते शीघ्रमागच्छति कुसुमासनं दद्यात् स्वागतमिति वक्तव्यं भो भो साधक किमाज्ञापयति तदा साधकेन वक्तव्यं भार्या भवेति॥ रस रसायनसिद्धद्रव्याणि ददाति परस्त्र्यभिगमनं न कर्तव्यं पंचवर्षसहस्राणि जीवति ॥ इति मंजुघोषाकिन्नरीसाधनं प्रथमम् ॥ १ ॥
अथ मनोहारीकिन्नरीमंत्रप्रयोगः ॥ मंत्रो यथा भूतडामरतंत्रे - ॐ मनोहार्यै स्वाहा ॥ इति सप्ताक्षरो मंत्रः। अस्य विधानम्-पर्वतमूर्ध्नि समारूढो ऽष्टसहस्रं जपेत् ॥ अष्टकिन्नरीणां जपे समाप्ते महतीं पूजां कृत्वा गोमांसगुग्गुलुसमन्वितो धूपो देयः । तावज्जपेत् यावदर्धरात्रं किन्नरी नियतमागच्छति तस्या न भेतव्यं भो भो साधक किमाज्ञापयसि साधकेन वक्तव्यं भद्रेऽस्मद्भार्या भवेति । स्कंधे आरोप्य देवलोकमपि नयति दिव्यकामिकभोजनं ददाति अष्टोत्तरसाधनं भवति । इति मनोहारीकिन्नरीसाधनं द्वितीयम् ॥२॥
अथ सुभगामंत्रप्रयोगः ॥मंत्रो यथा भूतडामरतंत्रे-ॐ सुभगे स्वाहा ॥ इति षडक्षरो मंत्रः । अस्य विधानम्-पर्वतमूर्ध्नि विहारे वाऽयुतं जपेत् ॥ दिव्यकोमलहस्तेन पादमुपचारयति । शीघ्रं कामयितव्या भार्या भवति दिने दिने पंचदीनारान् ददाति ॥ इति सुभगाकिन्नरीमंत्रप्रयोगस्तृतीयः ॥
॥ ३ ॥ अथ विशालनेत्राकिन्नरीमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्रे-ॐ विशालनेत्रे स्वाहा ॥ इत्यष्टाक्षरो मंत्रः । अस्य विधानम्--नदीकूले गत्वाऽयुतं जपेत् ॥ पुनर्मासांते सकलां रात्रिं जपेत् ॥ प्रभाते नियतमागच्छति ॥ आगता सा भार्या भवति ॥ दिने दिने पंच दीनारान् ददाति । इति विशालनेत्राकिन्नरीमंत्रप्रयोगश्चतुर्थः ॥ ४ ॥
अथ सुरतिप्रियाकिन्नरीमंत्रप्रयोगः ॥ मंत्रो यथा भूतडामरतंत्रे--ॐ सुरतिप्रिये स्वाहा ॥ इत्यष्टाक्षरो मंत्रः । अस्य विधानम्-रात्रौ नदीसंगमे गत्वाऽष्टसहस्त्रं जपेत् जपांते नियतमागच्छति । प्रथमदिवसे दर्शनं ददाति । द्वितीयदिवसे पुरतस्तिष्ठति वाचा भाषते तृतीयदिवसे कामयितव्या नियतं तिष्ठति भार्या भवति सर्वकर्माणि करोति अष्टौ दीनारान् वस्त्रयुगलं च ददाति । इति सुरतिप्रियाकिन्नरीमंत्रप्रयोगः पंचमः ॥ ५ ॥
अथाश्वमुखी किन्नरीमंत्रप्रयोगः॥मंत्रो यथा भूतडामरतंत्रे-ॐ अश्वमुखि स्वाहा ॥ इति सप्ताक्षरो मंत्रः । अस्य विधानम्-पर्वतमूर्ध्नि गत्वायुतं जपेत् ॥ तदा शीघ्रमागच्छति रसरूपेण पुरस्तिष्ठति आलिंग्य चुंबेत् तूष्णींभावेन कामयितव्या भार्या भवति । अष्टौ दीनारान् प्रयच्छति । दिव्यकामिकभोजनं ददाति । इत्यश्वमुखीकिन्नरीमंत्रप्रयोगः षष्ठः ॥ ६ ॥
अथ दिवाकीरमुखीकिन्नरीमंत्रप्रयोगः । मंत्रो यथा । भूतडामरतंत्रे-ॐ दिवाकीरमुखि स्वाहा।इति नवाक्षरो मंत्रः। अस्य विधानम्-पर्वतमूर्ध्नि गत्वायुतं जपेत्॥ नियतसमये समागच्छति भार्या भवति अष्टौ दीनारान् प्रयच्छति॥ इति दिवाकरमुखीकिन्नरीमंत्रप्रयोगः सप्तमः ॥ ७॥
अथैककिन्नरीमंत्रादेरभावः । इत्यष्टकिन्नरीसाधनं समाप्तम्
॥ श्रीगणेशाय नमः ॥
अथाष्टभूतकात्यायनीसाधनम् ॥
द्वौ करौ मुष्टिं कृत्वा कनिष्ठाद्वयं वेष्टयेत् । प्रसार्य तर्जनीं कुर्यात् । त्रैलोक्यस्याकर्षिणी मुद्रा साधकाय ब्रह्मसाधनं करोति किं पुनः क्षुद्रसाधनमेतन्मुद्रावलोकनेन कात्यायनी शीघ्रमागच्छति । कात्यायनीविद्यापठनमात्रेण सिध्यति ।
तत्रादौ सुभगकात्यायनीमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्रे- ॐ सुरताप्रिये दिव्यलोचने कामेश्वरि जगन्मोहने सुभगे कांचनमालाविभूषणनूपुरशब्देनाविशाविश पूरय साधकप्रियं स्वाहा ॥ इत्येकपंचाशदक्षरो मंत्रः । अस्य विधानम्- रात्रौ राजगृहे गत्वाऽष्टसहस्रं जपेत् । करवीरकाष्ठैरग्निं प्रज्वाल्य मालतीपुष्पैर्दधिमधुघृताक्तैरष्टशतं जुहुयात् । तदा पंचदिनांतरे महाभूतेश्वरी भतराज्ञी महाकात्यायनी पंचशतपरिवारेण महानूपुरशब्देनागच्छति॥ आगतायै कुसुमेनार्घ्यं दत्त्वा वक्तव्यं माता भगिनी भार्या वा भवेति॥यदि माता भवति न चित्तं दूषयितव्यं दिव्यकामिकभोजनं ददाति सुवर्णालंकारं वा ददाति। यदि भगिनी भवति तदा राज्यं ददाति योजनशतादपि स्त्रियमानीय ददाति। यदि भार्या भवति तदा दिव्यस्त्रीसदृशं भोगं ददाति। सर्वाशां परिपूरयति । दशवर्षसहस्राणि जीवति मृतो राजकुले जायते ॥ इति सुभगकात्यायनीमंत्रप्रयोगः प्रथमः ॥ १ ॥
अथ कुंडलकात्यायनीमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्रे-ॐ यामिनि कृतिनि अकालमृत्युनिवारिणि खड्गत्रिशूलहस्ते शीघ्रं सिद्धिं ददाति हि तां साधक आज्ञापयति ह्रीं स्वाहा ॥ इति ॥ द्वाचत्वारिंशदक्षरो मंत्रः । अस्य विधानम्-रात्रौ उद्यानं गत्वाष्टसहस्रं जपेत् । दिनानि त्रीणि नूपुरशब्दः श्रूयते । चतुर्थे दिवसेऽष्टमे दिवसे वा शिरःस्थाने मंडलं कृत्वा गुग्गुलुधूपं दत्वाष्टसहस्रं जपेत् । दिव्यभूतिनी कन्या कुंडलकात्यायनी स्वगृहमागच्छति आगता च कामयितव्या भार्या भवति दिव्यमुक्ताहारं शयने परित्यज्य प्रभाते गच्छति ॥ इति कुंडलकात्यायनीमंत्रप्रयोगो द्वितीयः ॥ २ ॥
अथ चंडकात्यायनीमंत्रप्रयोगः ॥ मंत्रो यथा भूतडामरतंत्रे-ॐ ऐं क्रं रुद्रभयंकरि अट्टाट्टहासिनि साधकप्रिये महाविचित्ररूपे रत्नाकरि सुवर्णहस्ते यमनिकृंतनि सर्वदुःखप्रशमनि उँउँउउँहूँहूँ शीघ्रं सिद्धिं प्रयच्छ ह्रीं जः स्वाहा ॥ इत्यष्टाधिकषष्ट्यक्षरो मंत्रः । अस्य विधानम् - रात्रावेकलिंगे गत्वा सहस्रं जपेदेकस्मिन्दिवसे नूपुरशब्दः श्रूयते । द्वितीये दिवसे दिव्यस्त्री पुरतस्तिष्ठति न दूषयति न भाषते । तृतीय दिवसे चाभाषते भोः साधक किमाज्ञापयसि साधकेन वक्तव्यं भो देवि उपस्थापिका भवेति यावज्जीवति तावदुपस्थानं करोति पृष्ठमारोप्य मेरुसागरादीन्नयाति पुनरपि वैश्रवणगृहे गत्वा द्रव्यमानीय ददाति जंबूद्वीपपादके उत्तमरूपकन्यामानीय ददाति जीवति वर्षशतानि पश्चान्मृतः सामंतकुलेषु जायते ॥ इति चंडकात्यायनीमंत्रप्रयोगस्तृतीयः ॥ ३ ॥

अथ रुद्रकात्यायनीमंत्रप्रयोगः ॥ मंत्रो यथा भूतडामरतंत्रे-ॐ ह्रीं ह्रीं हूँ हँ हे हे फट् स्वाहा । इति दशाक्षरो मंत्रः । अस्य विधानम्- श्मशाने गत्वा सहस्रं जपेद्दिवसानि त्रीणि तदा सर्वभूतिनी रुद्रकात्यायनी शीघ्रमागच्छति आगतायाः कपाले कंठे च पूर्णाभं देयं तुष्टा भवति वदति च किं मया कर्तव्यमिति साधकेन वक्तव्यं मातेव भवेति मातृवत्प्रतिपालयति राज्यं ददाति सर्वाशां पूरयति महाधनपतिर्भवति पंचवर्षशतानि जीवति मृतो राजकुले जायते ॥ इति रुद्रकात्यायनीमंत्रप्रयोगश्चतुर्थः ॥ ४ ॥ अथ महाकात्यायनीमंत्रप्रयोगः । मंत्रो यथा भूतडामरतंत्रे-ॐ भूहूलह्णं फट् ॥ इति सप्ताक्षरो मंत्रः । अस्य विधानम्-रात्रे नदीसंगमे गत्वाष्टसहस्रं जपेत् तदा दिव्यस्त्री भृतिनी महाकात्यायनी सह परिवारेण गच्छति आगता च मंत्रयितव्या तूष्णींभावेन कामयेत् । दिने दिने पंच दीनारान् वस्त्रयुगलं च ददाति । इति महाकात्यायनीमंत्रप्रयोगः पंचमः ॥ ५ ॥
अथ सुरकात्यायनीमंत्रप्रयोगः । मंत्रो यथा-भूतडामरतंत्रे-ॐ भ्रूँ हूँ फट् ॥ इति चतुरक्षरो मंत्रः । अस्य विधानम् - शून्ये देवालये गत्वाष्टसहस्रं जपेत् तदा स्वयमेव सुरकात्यायनी महाट्टभासं कृत्वाष्टशतपरिवारेण नियतमागच्छति आगतयै चंदनोदकेन अर्घो देयः तुष्टा भवति रसरसायनं प्रयच्छत्यष्टशतपरिवारस्य वस्त्रालंकारभोजनादीनि ददाति पंचवर्षसहस्राणि जीवति मृतो राजकुले जायते ॥ इति सुरकात्यायनीमंत्रप्रयोगः षष्ठः ॥ ६ ॥ जयमुखकात्यायनी सर्वभूतकात्यायनीति द्वयोर्मन्त्रादेरभावः ॥ इत्यष्टकात्यायनीमंत्रप्रयोगः॥ इति श्रीमंत्रमहार्णवे उत्तरखण्डे यक्षिण्यादितंत्रे द्वितीयस्तरगः ॥ २ ॥