मनोविज्ञानम्

विकिस्रोतः तः

मनोविज्ञानम् -

मनोविज्ञानस्य यत्स्वरूपं विद्वद्भिर्मान्यं वर्तते!वन्निर्धारयितुम् भारतीय दर्शनमपि सहायकं वर्तते। 'दृश्यतेऽनेनेति' व्युत्पत्या दर्शनपद दृश दर्शने घातोल्युटि निषान्नम् । दर्शनं जीवनस्य स्वस्मिन् पक्षे प्रकाश वितरति। दर्शनशास्त्र पुरा मनोविज्ञानशास्त्रेण सम्बद्धमासीत् । यतो हि आदौ मनोविज्ञानम् आत्मविज्ञानार्थकमासीत् । मनोविज्ञान स्यात्मविज्ञानम् इत्यर्थं पोषयितुं भारतीय दर्शने विविधानि प्रमाणानि वर्तन्ते । भारतीय दर्शने जीवः जगत् मूलप्रकृतिः प्रतिनिधिभूतः इति निरूपितों वर्तते । भारतीयो उदाहरणं यथा- महाभारते यदा अर्जुन: शिथिलोऽभवत् तदा श्रीकृष्णः मनोविज्ञानेन तस्य हृदयपरिवर्तनम् अकरोत् । स्वञ्च - प्राणिनां बाह्यदृश्य - मान व्यवहारस्याध्ययन केनापि वैज्ञानिक विधिना कर्तुं शक्यते । पर तेषामन्त: - प्रकृतेरध्ययनाय प्रचलितस्य वैज्ञानिक विधेर्योजननेन नालम् । किन्तु - भारतीय दर्शनेषु योगदर्शनमेव समर्थ जनानामन्तः स्वरुपं ज्ञातुम् । योगदर्शने मनोविज्ञानस्य विविधा : पक्षाः स्पष्टीकृताः भवन्ति ।

मनोविज्ञान शास्त्र प्रारम्भिकावस्थायां दर्शनशास्त्र सम्बद्धम् आसीत् 400 तमे वर्षे पाश्चात्यमनोवैज्ञानिकेषु दार्शनिकषु च अन्यतमं स्थानं प्राप्तवान्नासीत् यूनानदेशीय एथेंस विश्वविद्यालयस्य कुलपतिः शुक्रातः | 'स महान् दार्शनिक आसीत् । सः दर्शनेन स्वकीय शिष्ये

- षु मनसि ये दुश्चिन्ताकुण्ठादयः स्थिताः आसन् तेषां निवारणाय प्रश्नोत्तरमाध्यमेन उत्तराणि ददाति स्म । प्लेटो, अरस्तुश्चापि तस्यैव शिष्यपरम्परामविकसत् 1 1600 ई. तमे वर्षे 'डेकार्डे' इति नामधेयेन मनोवैज्ञानिकेन Psychology (मनोविज्ञानम् ) इति शब्दः सर्वप्रथमं प्रयुक्त:

मनोविज्ञानम् (psychokgy) शब्दस्यास्यार्थ: मनोविज्ञानशास्त्रं नातीवप्रा

चीन शास्तमस्ति । मनोविज्ञानपदं आंग्लभाषाया: " psychology इति पदस्य रूपान्तरमस्ति! आङ्ग्लभाषाया : Psychology" " इति पदं लेटिनेति भाषायाः आत्मार्थक " Psyche " इति चाथ अध्ययन विज्ञानार्थ "Lagas" इति पदाभ्यां निष्पन्नम् । एतस्यार्थो भवति "आत्मविज्ञानमिति " । मनो विज्ञानपद - स्यैषाव्युत्पत्तिः शास्त्रस्यास्येतिहासमपि सूचयति । यतोहि शब्दस्यास्य नैकार्था: विहिताः परिवर्तिताश्च जाताः |

1). आत्म विज्ञानम् -(The science of Soul) 1600 ई. मनोविज्ञानशास्त्रमादौ दर्शनशास्त्रेण सम्बद्धमासीत । यूनानदेशी यो विद्वान दार्शनिको मनो विचार शारीरिक क्रियेति रूपेण स्वीकरोति स्म 1" Psychology" इति पदस्य व्युत्पति: "आत्मामधिकृत्य प्रवृत्तं शास्त्रमिति आत्मनः शास्त्रम् अमन्यत् | दर्शनशास्त्रे आत्मनः स्वरुप सविस्तरं वर्णितमस्ति तथैव भारतीय दर्शने अपि । तु विज्ञाने स एवं प्रमाणितो भवति यो निरीक्षणालेखन वर्गीकरण स्पष्टीकरण प्रक्रियया सम्बद्धो भवति । किन्तु आत्मनो निरीक्षणादीनि चत्वारि न सम्भवानि । तस्य जानाध्ययने चाशवये । अत एवं आत्मनः सत्तामपि न स्वीकुर्वन्ति नैकाः विकास: । कारणादस्माद् अन्योऽप्यर्थ: एतस्य पारिष्कृत्यमर्हति तद्यथा -

मनस: विज्ञानम् --(The science of mind). 17003. आत्मनोडस्फुरत्वाद मनोविज्ञानस्यार्थः " मनसः विज्ञान इति व्याख्यातः । मान्य मान दार्शनिकेषु इटलीदेशीय पॉम्पोनादनीनाकेन प्रामुख्येन । मनोऽपि आत्मवदस्फुटमेव तत् ता एवं समस्याः याः आत्मविषये आसीत् तदत्रापि मनसोऽपि भौतिक स्वरूपस्य निर्धारणमशक्यमासीत् । अस्फ्रुटं वस्त्वधिकृत्य विशदशास्त्रं भवितुं नार्हति ।

3)- चेतनाया: विज्ञानम् --(the science of consciousness) - 1900 मनोविज्ञान चैतन्यविचारकं शास्त्रमिति लक्षणं स्पेनदेशीया: विलियम्वुन्ट विलियम जेम्स - जेम्ससीली प्रमुख: दार्शनिका: कुर्वन्ति स्म । एतेषां मतमासीद्यत् मनोविज्ञाने मानवानां चैतन्यक्रियाणामध्ययनं विधीयते!

"https://sa.wikisource.org/w/index.php?title=मनोविज्ञानम्&oldid=337496" इत्यस्माद् प्रतिप्राप्तम्