भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०६

विकिस्रोतः तः

गुरुवर्णनम्

।। सूत उवाच ।। ।।
चतुर्णामपि वर्णानां नान्यो बंधुः प्रचक्षते ।।
ऋते पितुर्द्विजश्रेष्ठा इतीयं नैगमी स्मृतिः ।। १ ।।
त्रयोऽपि गुरवः श्रेष्ठास्ताभ्यां माता परो गुरुः ।।
ये सोदरा ज्येष्ठश्रेष्ठा उत्तरोत्तरतो गुरुः ।। २ ।।
द्वादश्यां तु आमवास्यामथ वा रविसंक्रमे ।।
वासांसि दक्षिणा देया मणिमुक्ता यथारुचि ।। ३ ।।
अयने विषुवे चैव चंद्रसूर्यग्रहे तथा ।।
प्राप्ते चापरपक्षे तु भोजयेच्चापि शक्तितः ।। ४ ।।
पश्चात्प्रवंदयेत्पादौ मंत्रेणानेन सत्तमाः ।।
विधिवद्वंदनादेव सर्वतीर्थफलं लभेत् ।। ५ ।।
स्वर्गापवर्गप्रदमेकमाद्यं ब्रह्मस्वरूपं पितरं नमामि ।।
यतो जगत्पश्यति चारुरूपं तं तर्पयामः सलिलैस्तिलैर्युतैः ।। ।। ६ ।।
पितरो जनयंतीह पितरः पालयंति च ।।
पितरो ब्रह्मरूपा हि तेभ्यो नित्यं नमोनमः ।। ७ ।।
यस्माद्विजयते लोकस्तस्माद्धर्मः प्रवर्तते ।।।
नमस्तुभ्यं पितः साक्षाद्ब्रह्मरूप नमोऽस्तु ते ।। ८ ।।
या कुक्षिविवरे कृत्वा स्वयं रक्षति सर्वतः ।।
नमामि जननीं देवीं परां प्रकृतिरूपिणीम् ।।९।।।
कृच्छ्रेण महता देव्या धारितोऽहं यथोदरे ।।
त्वत्प्रसादाज्जगद्दृष्टं मातर्नित्यं नमोऽस्तु ते ।। 2.1.6.१० ।।
पृथिव्यां यानि तीर्थानि सागरादीनि सर्वशः ।।
वसंति यत्र तां नौमि मातरं भूतिहेतवे ।। ११ ।।
गुरुदेवप्रसादेन लब्धा विद्या यशस्करी ।।
शिवरूप नमस्तस्मै संसारार्णवसेतवे ।। १२ ।।
वेद वेदांगशास्त्राणां तत्त्वं यत्र प्रतिष्ठितम् ।।
आधारः सर्वभूतानामग्रजन्मन्नमोऽस्तु ते ।। १३ ।।
ब्राह्मणो जगतां तीर्थं पावनं परमं यतः ।।
भूदेव हर मे पापं विष्णुरूपिन्नमोऽस्तु ते ।। १४ ।।
पितामहं च प्रणमेत्सर्वादौ मातरं गुरुम् ।।
मातामहं च तदनु आचार्यमथ ऋत्विजम् ।। १५ ।।
मातृमंत्रैश्च प्रथमं प्रणमेद्भक्तिभावतः ।।
यथाग्रजस्तथा ज्येष्ठः पितृव्योऽपि द्विजोत्तमाः ।। १६ ।।
दृष्टादृष्टे च स गुरुर्गुरुर्माता तथा गुरुः ।।
दृष्टादृष्टस्तृतीयः स्यात्सूर्योऽग्निश्चंद्र एव च ।।१७।।
मंत्रदाता गुरुः ख्यातस्सप्तमः परिकीर्तितः ।।
कभोजनगुरुः श्रेष्ठः स्वर्गापवर्गहेतुकः ।।१८।।
दृष्टदेवं च यो हित्वा अदृष्टं च निषेवते ।।
पापात्मा परमः सैकस्तिर्यग्योनिं च गच्छति ।।१९।।
यथा पिता ज्येष्ठपिता कनीयांश्च तथा द्विजाः ।।
ज्येष्ठो भ्राता पितृतुल्यो मान्यः सत्कारभाग्यतः ।।2.1.6.२०।।
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।।
माता स्यान्पृथिवीमूर्तिर्भ्रातरो मूर्तिरात्मनः ।। २१ ।।
पिता मेरुर्व शिष्ठः स्याद्धर्ममूर्तिः सनातनः ।।
स चापि दृष्टदेवः स्यात्तदाज्ञां परिपालयेत् ।। २२ ।।
पितामहं च पित्रग्रे हव्यकव्यैश्च तर्पयेत् ।।
स याति ब्रह्मणः स्थानं यस्मान्नावर्तते पुनः ।। २३ ।।
तस्य पादोदकस्नानाद्गंगा नार्हति केवलम् ।।
तथावलोकनात्तस्य ज्योतिर्लिंगशतैश्च किम् ।। २४ ।।
द्वात्रिं शत्कुंडकशिलास्पर्शने यादृशं फलम् ।।
तादृशं कोटिगुणितं पितामहप्रदक्षिणे ।। २५ ।।
शतमातृवरिष्ठाश्च पितामह्याश्च पोषणे ।।
गुणास्तद्दर्शने विप्राः संसारे न पुनर्विशेत् ।। २६ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे गुरुगुणवर्णनं नाम षष्ठोध्यायः ।। ६ ।।