भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८१

विकिस्रोतः तः

स्मृतिभेदवर्णनम्

।। शतानीक उवाच।। ।।
पंचप्रकारं धर्मं मे वद स्मार्तं यथाक्रमम् ।।
कौतुकं पृच्छ ते ब्रह्मन्समासव्यासयोगतः ।। १ ।।
।। सुमन्तुरुवाच ।। ।।
पंचधा वर्णितं धर्मं शृणु राजन्समासतः ।।
यथोक्तं भास्करेणेह अरुणस्य महात्मनः ।। २ ।।
सहस्रकिरणं भानुमुदयस्थं दिवाकरम् ।।
प्रणम्य शिरसा देवमुवाच गरुडाग्रजः ।। ३ ।।
भगवन्देवदेवेश सहस्रकिरणोज्ज्वल ।।
स्मृतिधर्मान्यथातत्त्वं वक्तुमर्हसि पृच्छतः ।। ४ ।।
एवं पृष्टस्तु भगवानरुणेन खगाधिपः ।।
उवाच परया प्रीत्या पूजयित्वा महीपते ।। ५ ।।
।। ।। भास्कर उवाच ।। ।।
स्मृतिधर्मं वेदमूलं शृणु त्वं गरुडाग्रज ।।
पूर्वानुभूतं यद्ध्यानमथ तत्स्मरणं स्मृतिः ।। ६ ।।
धर्मः क्रियात्मा निर्दिष्टः श्रेयोभ्युदयलक्षणः ।।
स च पञ्चविधः प्रोक्तो वेदमूलः सनातनः ।। ७ ।।
अस्य शब्दस्यानुष्ठानात्स्वर्गो मोक्षश्च जायते ।।
इह लोके सुखैश्वर्यमलं यच्च खगाधिप ।। ८ ।।
।। अनूरुरुवाच ।। ।।
कथं पंचविधो ह्येष प्रोक्तो धर्मः सनातनः ।।
कस्य भेदास्तु ते पंच ब्रूहि मे देवसत्तम ।। ९ ।। ।।
।। भास्कर उवाच ।। ।।
वेदधर्मः स्मृतस्त्वेक आश्रमाणां स तत्परः ।।
वर्णाश्रमस्तृतीयस्तु गुणनैमित्तिको यथा ।। 1.181.१० ।।
वर्णत्वमेकमाश्रित्य अधिकारे प्रवर्तते ।।
सवर्णाश्रमदंडस्तु भिक्षा दंडादिको यथा ।।११।।
वर्णाश्रमाश्रमत्वं च योधिकृत्य प्रवर्तते।।
स वर्णाश्रमधर्मस्तु दंडाद्या मेखला यथा ।।१२।।
यो गुणेन प्रवर्तेत स गुणो धर्म उच्यते ।।
यथा मूर्धाभिषिक्तस्य प्रजानां पालनं परम् ।।१३।।
निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते ।।
नैमित्तिकः स विज्ञेयो जातिद्रव्यगुणाश्रयः ।।१४।।
एष तु द्विविधः प्रोक्तः समासादविशेषतः ।।
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।। १५ ।।
स चतुर्धा निरूप्यस्तु स्वरूपफलसाधनैः ।।
प्रमाणतस्तु प्रत्येकसमस्तैश्च यथाक्रमम् ।। १६ ।।
श्रुत्या सह विरोधे तु बाध्यते विषयं विना ।।
व्यवस्थया विरोधेन कार्यो यत्नः परीक्ष्यते ।।१७।।
स्मृत्या सह विरोधेन चार्थशास्त्रस्य साधनम् ।।
परस्परविरोधे तु अर्थशास्त्रस्य साधनम् ।।१८।।
अदृष्टार्थे विकल्पस्तु व्यवस्थासंभवे सति ।।
स्मृतिशास्त्रविकल्पस्तु आकांक्षापूरणे सति ।। १९ ।।
वेदमूले स्थितं त्वेतदनुष्ठानं क्रिया सती ।।
एवं शक्यविधानं तु न्यायो ह्येवं व्यवस्थितः ।। 1.181.२० ।।
निषेधविधिरूपं तु द्विधा शास्त्रं खगाधिप ।।
एकरूपं वदंत्यन्ये बहुरूपमथा परे ।। २१ ।।
पंचप्रकाराः स्मृतय एवं शिष्यव्यवस्थिताः ।।
त्रिधा चतुर्धा द्वेधा वा एकधा बहुधा खग ।। २२ ।।
दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथापरा ।।
अनुवादस्मृतिस्त्वन्या दृष्टादृष्टा तु पंचमी ।।
सर्वा एता वेदमूलाः स्मृता वै ऋषिभिः स्वयम् ।। २३ ।। ।।
।। अरुण उवाच ।। ।।
या एता भवता प्रोक्ताः स्मृतयः पर्वगोपने ।।
एतासां लक्षणं ब्रूहि समासादेव सत्तम ।। २४ ।।
दृष्टार्था का मता देव अदृष्टार्था च का भवेत् ।।
दृष्टादृष्टस्वरूपा का न्यायमूला च का भवेत् ।।
अनुवादस्मृतिः का स्यादृष्टादृष्टा तु का भवेत् ।। २५ ।।
एवमुक्तो महातेजा भास्करो वारितस्करः ।।
उवाच तं खगं वीरं प्रणतं विनयान्वितम् ।। २६ ।।
।। आदित्य उवाच ।। ।।
षड्गुणस्य स्वरूपं तु प्रयोगा त्कार्यगौरवात् ।।
समयानामुपायानां योगो व्याससमासतः ।। २७ ।।
अध्यक्षाणां च निक्षेपः करणानां निरूपणम् ।।
दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडाग्रज ।। २८ ।।
संध्योपास्तिस्तथा कार्या शुनो मांसं न भक्षयेत् ।।
अदृष्टार्था स्मृतिः प्रोक्ता मनुना विनतात्मज ।। २९ ।।
पालाशं धारयेद्दंडमुभयार्था विदुर्बुधाः ।।
विरोधे तु विकल्पः स्याद्यागो होमस्ततो यथा ।। 1.181.३० ।।
श्रुतौ दृष्टं यथा कार्यं स्मृतो तत्तादृशं यदि ।।
उक्तानुवादिनी सा तु पारिव्राज्यं तथा गृहात् ।। ३१ ।।
उक्तो धर्मश्च संक्षेपात्परिभाषा च तद्गता ।।
तत्साधनं च देशादि इत्थमित्यब्रवीद्रविः ।। ३२ ।।
ब्रह्मावर्तः परो देश ऋषिशस्तस्त्वनंतरः ।।
मध्यदेशस्ततोऽप्यन्य आर्यावर्तस्त्वनंतरः ।। ३३ ।।
कृष्णसारस्तु विचरेन्मृगो यत्र स्वभावतः ।।
यज्ञियः स तु देशः स्यान्म्लेच्छदेशस्ततः परः ।। ३४ ।।
ब्रह्मादीनां च देवानां ब्राह्मणादेस्तथैव च ।।
भूतग्रामस्य कृत्स्नस्य त्रयं कृत्स्नस्य खेचर ।। ।। ३५ ।।
साधनत्वं मनुः प्राह वेदमूलं सनातनम् ।।
प्रकाशयज्ञसंसिद्ध्यै यदशब्दस्य एव तु ।। ३६ ।।
उपलभ्य यथातत्त्वं स च दर्शितवानृषिः ।।
सम्यक्संसाधनं धर्मः कर्तव्यस्त्वधिकारिणा ।। ३७ ।।
निष्कामेन सदा वीर काम्यं रूपान्वितेन च ।।
आचारयुक्तः श्रद्धालुर्वेदज्ञोऽध्यात्मचिंतकः ।।
कर्मणां फलमाप्नोति न्यायार्जितधनश्च यः ।। ३८ ।।
।। अरुण उवाच ।। ।।
ब्रह्मावर्तादिदेशानां समस्तानां विभावसो ।।
विभागं ब्रूहि देवेंद्र संमानय ग्रहाधिप ।। ३९ ।।
।। आदित्य उवाच ।। ।।
सरस्वतीदृषद्वत्योर्देवनद्योर्यदंतरम् ।।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ।। 1.181.४० ।।
हिमवद्विंध्यधरयोर्यदंतरमुदाहृतम् ।।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ।।
आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।। ४१ ।।
तयोरेवांतरं गिर्योरार्यावर्तं विदुर्बुधाः ।। आर्यावर्त
एतान्विज्ञाय सद्देशान्त्संश्रयेत प्रयत्नतः ।। ४२ ।।
शूद्रस्तु यस्मिंस्तस्मिन्वा निवसेद्वृत्तिकर्शितः ।।
एषा धर्मस्य वै ज्योतिः समासात्कथिता तव ।। ४३ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु अरुणादित्यसंवादे स्मृतिभेदवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ।। १८१ ।।