भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७८

विकिस्रोतः तः

सौरधर्मवर्णनम्

।। अरुण उवाच ।। ।।
अबलो बालरूपेण खट्वांगशिखिवाहनः ।।
पूर्वेण वदनः श्रीमांस्त्रिशिखः शक्तिसंयुतः ।। १ ।।
कृत्तिकायाश्च रुद्रस्य चांगोद्भूतः सुरार्चितः ।।
कार्तिकेयो महातेजा आदित्यवरदर्पितः ।।
शांतिं करोतु ते नित्यं बलं सौख्यं च तेजसा ।। २ ।।
आत्रेयीबलवान्देव आरोग्यं च खगाधिप ।।
श्वेतवस्त्रपरीधानस्त्र्यक्षः कनकसुप्रभः ।। ३ ।।
शूलहस्तो महाप्राज्ञो नदीशो रविभावितः ।।
शांतिं करोतु ते शान्तो धर्मे च मतिमुत्तमाम् ।। ४ ।।
धर्मेतरावुभौ नित्यमचलः संप्रयच्छतु ।।
महोदरो महाकायः स्निग्धांजनसमप्रभः ।। ५ ।।
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः ।।
नागयज्ञोपवीतेन नानाभरणभूषितः ।।६।।
सर्वार्थसंपदोद्धारो गणाध्यक्षो वरप्रदः ।।
भीमस्य तनयो देवो नायकोथ विनायकः ।।
करोतु ते महाशांतिं भास्करार्चनतत्परः ।। ७ ।।
इंद्रनीलनिभस्त्र्यक्षो दीप्तशूलायुधोद्यतः ।।
रक्तांबरधरः श्रीमान्कृष्णांगो नागभूषणः ।। ८ ।।
पापापनोदमतुलमलक्ष्यो मलनाशनः ।।
करोतु ते महाशांतिं प्रीतः प्रीतेन चेतसा ।। ९ ।।
वरांबरधरा कन्या नानालंकारभूषिता ।।
त्रिदशानां च जननी पुण्या लोकनमस्कृता ।। 1.178.१० ।।
सर्वसिद्धिकरा देवी प्रसादपरमास्पदा ।।
शांतिं करोतु ते माता भुवनस्य खगाधिप ।। ११ ।।
स्निग्धश्यामेन वर्णेन महामहिषमर्दनी ।।
धनुश्चक्रप्रहरणा खङ्गपट्टिशधारिणी ।। १२ ।।
आतर्जन्यायतकरा सर्वोपद्रवनाशिनी ।।
शांतिं करोतु ते दुर्गा भवानी च शिवा तथा ।। १३ ।।
अतिसूक्ष्मो ह्यतिक्रोधस्त्र्यक्षो भृंगिरिटिर्महान् ।।
सूर्यात्मको महावीरः सूर्यैकगतमानसः ।।
सूर्यभक्तिकरो नित्यं शिवं ते संप्रयच्छतु ।। १४ ।।
प्रचंडगणसैन्येशो महाघंटाक्षधारकः ।।
अक्षमालार्पितकरश्चाक्षचंडेश्वरो वरः ।। १५ ।।
चंडपापहरो नित्यं ब्रह्महत्या विनाशनः ।।
शांतिं करोतु ते नित्यमादित्याराधने रतः ।।
करोति च महायोगी कल्याणानां परंपराम् ।। १६ ।।
आकाशमातरो दिव्यास्तथान्या देवमातरः ।।
सूर्यायणपरा देव्यो जगद्व्याप्य व्यवस्थिताः ।।
शांतिं कुर्वंतु मे नित्यं मातरः सुरपूजिताः ।। १७ ।।
ये रुद्रा रौद्रकर्माणो रौद्र स्थाननिवासिनः ।।
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।। १८ ।।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ।।
सर्वे ते प्रीतमनसः प्रतिगृह्णंतु मे बलिम् ।।
सिद्धिं कुर्वंतु ते नित्यं भयेभ्यः पांतु सर्वतः ।। १९ ।।
ऐंद्रादयो गणा ये तु वज्रहस्ता महाबलाः ।।
हिमकुन्देंदुसदृशा नीलकृष्णांगलोहिताः ।। 1.178.२० ।।
दिव्यांतरिक्षा भौमाश्च पातालतलवासिनः ।।
ऐंद्राः शांतिं प्रकुर्वंतु भद्राणि च पुनः पुनः ।। २१ ।।
आग्नेय्यां ये भृताः सर्वे ध्रुवहत्यानुषंगिणः ।।
सूर्यानुरक्ता रक्ताभा जपासुमनिभास्तथा ।। २२ ।।
विरक्तलोहिता दिव्या आग्नेय्यां भास्करादयः ।।
आदित्याराधनपरा आदित्यगतमानसाः ।। २३ ।।
शांतिं कुर्वंतु ते नित्यं प्रयच्छंतु बलिं मम ।।
भयाऽऽदित्यसमा ये तु सततं दण्डपाणयः ।।
आदित्याराधनपराः कं प्रयच्छंतु ते सदा ।। २४ ।।
ऐशान्यां संस्थिता ये तु प्रशांताः शूलपाणयः ।।
भस्मोद्धूलितदेहाश्च नीलकण्ठा विलोहिताः ।। २५ ।।
दिव्यांतरिक्षा भौमाश्च पातालतलवासिनः ।।
सूर्यपूजाकरा नित्यं पूजयित्वांशुमालिनम् ।। २६ ।।
ततः सुप्रीतमनसो लोकपालैः सम न्विताः ।।
शांतिं कुर्वंतु मे नित्यं कं प्रयच्छंतु पूजिताः ।।२७।।
अमरावती पुरी नाम पूर्वभागे व्यवस्थिता ।।
विद्याधरगणाकीर्णा सिद्धगन्धर्वसे विता ।।२८।।
रत्नप्राकाररुचिरा महारत्नोपशोभिता ।।
तत्र देवपतिः श्रीमान्वज्रपाणिर्महाबलः ।।
गोपतिर्गोसहस्रेण शोभमानेन शोभते ।।२९।।
ऐरावतगजारूढो गैरिकाभो महाद्युतिः।।
देवेंद्रः सततं हृष्ट आदित्याराधने रतः ।। 1.178.३० ।।
सूर्यज्ञानैकपरमः सूर्यभक्तिसमन्वितः ।।
सूर्यप्रणामः परमां शांतिं तेऽद्य प्रयच्छतु ।। ३१ ।।
आग्नेयदिग्विभागे तु पुरी तेजस्वती शुभा ।।
नानादेवगणाकीर्णा नानारत्नोपशोभिता ।। ३२ ।।
तत्र ज्वाला समाकीर्णो दीप्तांगारसमद्युतिः ।।
पुरगो दहनो देवो ज्वलनः पापनाशनः ।। ३३ ।।
आदित्याराधनरत आदित्यगतमानसः ।।
शांतिं करोतु ते देवस्तथा पापपरिक्षयम् ।। ३४ ।।
वैवस्वती पुरी रम्या दक्षिणेन महात्मनः ।।
सुरासुरशताकीर्णा नानारत्नोपशोभिता ।।३५।।
तत्र कुन्देंदुसंकाशो हरिपिंगललोचनः ।।
महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः ।। ३६ ।।
अन्तकोऽथ महातेजाः सूर्यधर्मपरायणः ।।
आदित्याराधनपरः क्षेमारोग्ये ददातु ते ।। ३७ ।।
नैर्ऋते दिग्विभागे तु पुरी कृष्णेति विश्रुता ।।
मोहरक्षोगणाशौचपिशाचप्रेतसंकुला ।। ३८ ।।
तत्र कुन्दनिभो देवो रक्तस्रग्वस्त्र भूषणः ।।
खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ।। ३९ ।।
रक्षेंद्रो वसते नित्यमादित्याराधने रतः ।।
करोतु मे सदा शांतिं धनं धान्यं प्रय च्छतु ।। 1.178.४० ।।
पश्चिमे तु दिशो भागे पुरी शुद्धवती सदा ।।
नानाभोगिसमाकीर्णा नानाकिन्नरसेविता ।। ४१ ।।
तत्र कुन्देदुसंकाशो हरिपिंगल लोचनः ।।
शांतिं करोतु मे प्रीतः शांतः शांतेन चेतसा ।। ४२ ।।
यशोवती पुरी रम्या ऐशानीं दिशमाश्रिता ।।
नानागणसमाकीर्णा नानाकृत शुभालया ।।
तेजःप्राकारपर्यंता अनौपम्या सदोज्वला ।। ४३ ।।
तत्र कुंदेंदुसंकाशश्चांबुजाक्षो विभूषितः ।।
त्रिनेत्रः शांतरूपात्मा अक्षमाला धराधरः ।।
ईशानः परमो देवः सदा शांतिं प्रयच्छतु ।। ४४ ।।
भूलोके तु भुवर्लोके निवसंति च ये सदा ।।
देवादेवाः शुभायुक्ताः शांतिं कुर्वंतु ते सदा ।। ४५ ।।
महर्लोके जनोलोके परलोके गताश्च ये ।।
ते सर्वे मुदिता देवाः शांतिं कुर्वंतु ते सदा ।। ४६ ।।
सरस्वती सूर्यभक्ता शांतिदा विदधातु मे ।।
चारुचामीकरस्था या सरोजकरपल्लवा ।।
सूर्यभक्त्याश्रिता देवी विभूतिं ते प्रयच्छतु ।। ४७ ।।
हरेण सुविचित्रेण भास्वत्कनकमेखला ।।
अपराजिता सूर्यभक्ता करोतु विजयं तव ।। ४८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं नामाष्टसप्तत्यु त्तरशततमोऽध्यायः ।। १७८ ।।