भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०२

विकिस्रोतः तः

नक्षत्रपूजाविधिवर्णनम्

सुमन्तुरुवाच
एवं या देवदेवस्य सप्तमी भास्करस्य तु ।
यथा बहूनां भार्याणां भर्तुः काचित्प्रिया भवेत् । । १
सर्वाश्च तिथयो ह्यस्य प्रियाः सूर्यस्य भारत ।
तस्मादस्यां नरेणेह पूजनीयो दिवाकरः । । २
शतानीक उवाच
तिथीनामधिपः सूर्यः सर्वासां कथितो यदि ।
सप्तम्यामेव यागोऽस्य किमर्थं क्रियते बुधैः । । ३
सुमन्तुरुवाच
इदमर्थं पुरा पृष्टः सुरज्येष्ठो दिवि स्थितः ।
विष्णुना कुरुशार्दूल तेनोक्तं हरये यथा । ।
तथा ते सर्वमाख्यास्ये शृणुष्वैकमना विभो । । ४
सुखासीनं सुरज्येष्ठं पुरा देवं पितामहम् ।
प्रणम्य शिरसा देव कृष्णो वचनमब्रवीत् । । ५
यद्येष भानुमान्देवस्तिथीनामधिपः स्मृतः ।
किमर्थं पूज्यते ब्रह्मन्सप्तम्यां ब्रूहि मे विभो । । ६
एवमुक्तः सुरज्येष्ठो विष्णुना प्रभविष्णुना ।
प्रहस्य भगवान्देव इदं वचनमब्रवीत् । । ७
ब्रह्मोवाच
देवेभ्यस्तिथयो दत्ता भास्करेण महात्मना ।
मुक्त्वैकां सप्तमीं सर्वां सम्यगाराधनेन वै । । ८
यस्यैव यद्दिनं दत्तं स तस्यैवाधिपः स्मृतः ।
स्वदिने पूजितस्तस्मात्स्वमन्त्रैर्वरदो भवेत्.. । । ९
विष्णुरुवाच
अर्केण कतरत्कस्मै दिनं दत्तं महात्मना ।
स्वदिने पूजितेऽस्मिन्वै स्वमन्त्रैर्जायते ध्रुवम् । । 1.102.१०
ब्रह्मोवाच
अग्नये प्रतिपद्दत्ता द्वितीया ब्रह्मणे तथा ।
तृतीया यक्षराजाय गणेशाय चतुर्थ्यपि । । ११
पञ्चमी नागराजाय कार्तिकेयाय षष्ठ्यपि ।
सप्तमी स्थापितात्मार्थं दत्ता रुद्राय चाष्टमी । । १२
दुर्गायै नवमी दत्ता यमाय दशमी स्वयम् ।
विश्वेभ्यश्चाथ देवेभ्यो दत्ता चैकादशी सदा । । १३
द्वादशी विष्णवे दत्ता मदनाय त्रयोदशी ।
चतुर्दशी शङ्कराय दत्ता सोमाय पूर्णिमा । । १४
पितॄणां भानुना दत्ता पुण्या पञ्चदशी सदा ।
तिथ्यः पञ्चदशैतास्तु सोमस्य परिकीर्तिताः । । १५
पीयते कृष्णपक्षे तु सुरैरेभिर्यथोदितैः ।
शुक्लपक्षे प्रपूर्यन्ते षोडश्या कलया सह । । १६
अक्षया सा सदैकैका तत्र साक्षात्स्थितो रविः ।
क्षयवृद्धिकरो ह्येवं तेनासौ तत्पतिः स्मृतः । । १७
ददाति गतिमक्षीणा ध्यानमात्रस्थितो १ रविः ।
अन्येपीष्टान्यथाकामान्प्रयच्छन्ति सुखेन वै । । १८
तथा सर्वं प्रवक्ष्यामि कृष्ण संक्षेपतः शृणु ।
अग्निमिष्ट्वा च हुत्वा च प्रतिपद्यमृतं घृतम् । ।
हविषा सर्वधान्यानि प्राप्नुयादमितं धनम् । । १९
ब्रह्माणं च द्वितीयायां सम्पूज्य ब्रह्मचारिणम् ।
भोजयित्वा च विद्यानां सर्वासां पारगो भवेत् । । 1.102.२०
तृतीयायां च वित्तेशं वित्ताढ्यो जायते ध्रुवम् ।
क्रयादिव्यवहोरषु लाभो बहुगुणो भवेत् । । २१
गणेशपूजनं कुर्याच्चतुर्थ्यां सर्वकर्मसु ।
अविघ्नं विद्विषां विघ्नं कुर्याच्चास्य न संशयः । । २२
नागानिष्ट्वा च पञ्चम्यां न विषैरभिभूयते ।
स्त्रियं च लभते पुत्रान्परां च श्रियमाप्नुयात् । । २३
सम्पूज्य कार्तिकेयं तु षष्ठ्यां श्रेष्ठः प्रजायते ।
मेधावी रूपसम्पन्नो दीर्घायुः कीर्तिवर्धनः । । २४
सप्तम्यां पूज्य रक्षेशं चित्रभानुं दिवाकरम् ।
अष्टम्यां पूजितो देवो गोवृषाभरणो हरः । । २५
ज्ञानं ददाति विपुलं कान्तिं च विपुलां तथा ।
मृत्युहा ज्ञानदश्चैव पाशहा च प्रपूजितः । । २६
दुर्गां सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया ।
सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते । । २७
दशम्यां यममातिष्ठेत्सर्वव्याधिहरो ध्रुवम् ।
नरकादथ मृत्योश्च समुद्धरति मानवम् । । २८
एकादश्यां यथोद्दिष्टा विश्वेदेवाः प्रपूजिताः ।
प्रजां पशुं धनं धान्यं प्रयच्छन्ति महीं तथा । । २९
द्वादश्यां विष्णुमिष्ट्वेह सर्वदा विजयी भवेत् ।
पूज्यश्च सर्वलोकानां यथा गोपतिगोकरः । । 1.102.३०
कामदेवं त्रयोदश्यां सुरूपो जायते ध्रुवम् ।
इष्टां रूपवतीं भार्यां लभेत्कामांश्च पुष्कलान् । । ३१
दृष्ट्वेश्वरं चतुर्दश्यां सर्वैश्वर्यसमन्वितः ।
बहुपुत्रो बहुधनस्तथा स्यान्नात्र संशयः । । ३२
पौर्णमास्यां तु यः सोमं पूजयेद्भक्तिमान्नरः ।
स्वाधिपत्यं भवेत्तस्य सम्पूर्णं न च हीयते । । ३३
पितरः स्वदिने दिण्डे दृष्टाः कुर्वन्ति सर्वदा ।
प्रजावृद्धिं धनं रक्षां चायुष्यं बलमेव च । । ३४
उपवासं विनाप्येते भवन्त्युक्तफलप्रदाः ।
पूजया जपहोमैश्च तोषिता भक्तितः सदा । । ३५
मूलमन्त्रैश्च संज्ञाभिरंशमन्त्रैश्च कीर्तिताः ।
पूर्ववत्पद्ममध्यस्थाः कर्त्तव्याश्च तिथीश्वराः । । ३६
गन्धपुष्पोपहारैश्च यथा शक्त्या विधीयते ।
पूजा बाह्येन विधिना कृतापि च फलप्रदा । । ३७
आज्यधारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः ।
यथोक्तफलदो होमो जपः शान्तेन चेतसा । । ३८
मूलमन्त्राश्च संज्ञाभिरङ्गमन्त्राश्च कीर्तिताः ।
कृत्वा यज्ञान्दश द्वौ च फलान्येतानि भक्तितः । । ३९
यथोक्तानि तथोक्तानि लभेतेहाधिकान्यपि ।
इह यस्माद्यथान्यस्मिन्यो वसेद्यः सुखी सदा । । 1.102.४०
तेषां लोकेषु मन्त्रज्ञो यावत्तेषां तिथिः स्थिता ।
दहेत्तस्मात्तथारिष्टं तद्रूपो जायते नरः । । ४१
सुरूपो धर्मसम्पन्नो क्षपितारिर्महीपतिः ।
स्त्री वा नपुंसको वापि जायते पुरुषोत्तमः । । ४२
इत्येताः कथिताः कृष्ण तिथयो या मया तव ।
नक्षत्रदेवताः सर्वा नक्षत्रेषु व्यवस्थिताः । । ४३
इष्टान्कामान्प्रयच्छन्ति यास्ता वक्ष्ये महीधर ।
चन्द्रमा यत्र नक्षत्रे महावृद्ध्या स्थितः सदा । ।४४
उक्तस्तु देवतायज्ञस्तदा सा फलदा भवेत् ।
देवताश्च प्रवक्ष्यामि नक्षत्राणां यथाक्रमम् । । ४५
नक्षत्राणि च सर्वाणि यज्ञाश्चैव पृथक्पृथक् ।
अश्विन्यामश्विनाविष्ट्वा दीर्घायुर्जायते नरः । । ४६
व्याधिभिर्मुच्यते क्षिप्रमत्यर्थं व्याधिपीडितः ।
भरण्यां यम उद्दिष्टः कुसुमैरसितैः शुभैः । । ४७
तथा गन्धादिभिः शुभ्रैरपमृत्योर्विमोचयेत् । । ४८
अनलः कृत्तिकायां तु इह सम्पूजितः परः ।
रक्तमाल्यादिभिर्दद्यात्फलं होमेन च ध्रुवम् । । ४९
पूज्यः प्रजापतिः प्रीत इष्टो दद्यात्पशूंस्तथा ।
रोहिण्यां देवशार्दूल पूजनादिह गोपते । ।
मृगशीर्षे सदा सोमो ज्ञानमारोग्यमेव च । । 1.102.५०
आर्द्रायां तु शिवं पूज्य पश्चाद्द्विज यमाप्नुयात् ।
पद्मादिभिः स दिव्यैश्च पूजितः शं प्रयच्छति । । ५१
तथा पुनर्वस्वदितिः सदा सम्पूज्यते दिवि ।
गुरूणां तर्पिता चैव मातेव परिरक्षति । । ५२
पुष्ये बृहस्पतिर्बुद्धिं ददाति विपुलां शुभाम् ।
गीतैर्गन्धादिभिर्नागा आश्लेषायां प्रपूजिताः । । ५३
तर्पिताश्च यथान्यायं भक्ष्याद्यैर्मधुरैः सितैः ।
रक्षामिषादिभिस्तैस्तैः प्रीतिं कुर्वन्ति मानद । । ५४
मघासु पितरः सर्वे हव्यैः कव्यैश्च पूजिताः ।
प्रयच्छन्ति धनं धान्यं भृत्यान्पुत्रान्पशूंस्तथा । । ५५
फाल्गुन्यामथ वै पूषा इष्टः पुष्पादिभिः शुभैः ।
पूर्वायां विजयं दद्यादुत्तरायां भगं तथा । । ५६
भर्तारमीप्सितं दद्यात्कन्यायै पुरुषाय ताम् ।
इह जन्मनि युज्येत रूपद्रविणसम्पदा । । ५७
पूजितः सविता हस्ते विश्वतेजोनिधिः सदा ।
गन्धपुष्पादिभिः सर्वं ददाति विपुलं धनम् । । ५८
राज्यं तु त्वष्टा चित्रायां निःसपत्नं प्रयच्छति ।
इष्टः सन्तर्पितः प्रीतः स्वात्यां वायुर्बलं परम् । । ५९
इंद्राग्नी च विशाखायां जातरक्तै प्रपूज्य च ।
धनधान्यानि लब्ध्वेह तेजस्वी निवसेत्सदा । । 1.102.६०
रक्तैर्मित्रमनूराधास्वेवं सम्पूज्य भक्तितः ।
श्रियो भजन्ति सर्वेषां चिरं जीवन्ति सर्वदा । । ६१
ज्येष्ठायां पूर्ववच्छक्रमिष्ट्वा पुष्टिमवाप्नुयात् ।
गुणैर्ज्येष्ठश्च१ सर्वेषां कर्मणा च धनेन च । । ६२
मूले देवपितॄन्त्सर्वान्भक्त्या२ सम्पूज्य पूर्ववत् ।
पूर्ववत्फलमाप्नोति स्वर्गस्थाने ध्रुवो भवेत् । । ६३
पूर्वाषाढे ह्यपः पूज्य हुत्वा तत्रैव पूर्ववत् ।
सन्तापान्मुच्यते क्षिप्रं शारीरान्मानसात्तथा । । ६४
आषाढासु तथा विश्वानुत्तराषाढयोगतः ।
विश्वेशं पूज्य पुष्पाद्यैः३ सर्वमाप्नोति मानवः । । ६५
श्रवणे तु सितैर्विष्णुं पीतैर्नीलैश्च भक्तितः ।
सम्पूज्य श्रियमाप्नोति परं विजयमेव च । । ६६
धनिष्ठासु वसूनिष्ट्वा न भयं भजते क्वचित् ।
महतोऽपि भयात्त्वेतैर्गन्धपुष्पादिभिः शुभैः । । ६७
इन्द्रं शतभिषायां च व्याधिभिर्मुच्यते ध्रुवम् ।
आतुरः पुष्टिमाप्नोति स्वास्थ्यमैश्वर्यमेव च । । ६८
अजं भाद्रपदायां तु शुद्धस्फटिकसन्निभम् ।
सम्पूज्य भक्तिमाप्नोति परं विजयमेव च । । ६९
उत्तरायामहिर्बुध्न्यं परां शान्तिमवाप्नुयात् ।
रेवत्यां पूजितः पूषा ददाति सततं शुभम्१ । ।
सितैः पुष्पैः स्थितिं चैव धृतिं विजयमेव च । । 1.102.७०
तवैवैते समाख्याता यज्ञाः संक्षेपतो मया ।
नक्षत्रदेवतानां च साधकानां हिताय वै । ।
भक्त्या वित्तानुसारेण भवन्ति फलदाः सदा । । ७१
गन्तुमिच्छेदनन्त्यं वा क्रियां प्रारब्धमेव च ।
नक्षत्रदेवतायज्ञं कृत्वा तत्सर्वमाचरेत् । । ७२
एवं कृते हि तत्सर्वं यात्राफलमवाप्नुयात् ।
क्रियाफलं च सम्पूर्णमित्युक्तं भानुना स्वयम् । । ७३
यज्ञात्स विजयं कुर्यात्क्रियां कुर्याद्यथेप्सिताम् ।
कालचक्रेऽथ वा सूर्यं राशिचक्रे कलात्मना । । ७४
विश्वतेजोनिधिं ध्यात्वा सर्वं कुर्याद्यथेप्सितम् ।
विभूतिरेषा चोद्दिष्टा क्रियाभिः साध्यते ध्रुवम् । । ७५
उद्दिष्टाभिः प्रयत्नेन मुक्तियोगेन साध्यते ।
भानोराराधनाद्वापि प्राप्यते मुक्तिरेव हि । ।
तस्मादाराधय रविं भक्त्या त्वं मधुसूदन । । ७६
इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् ।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः । । ७७
यः कारयति देवार्चां हदयालम्बनं रवेः ।
स नरो भानुसालोक्यमुपैति गतकल्मषः१। । ७८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे नक्षत्रपूजाविधिवर्णनं नाम द्व्यधिकशततमोऽध्यायः । १०२ ।