ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ६ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →

सूत उवाच ।
तुल्यं युगसहस्रं वै नैशं कालमुपास्य सः ।
शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात् १ ।
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत् ।
अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे २ ।
जलेन समनुप्लाव्य सर्वतः पृथिवीतले ।
प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा ३ ।
निशायामिव खद्योतः प्रावृट् काले ततस्तदा ।
तदा कामेन तरसा मन्यामानः स्वयं धिया ४ ।
सोप्युपायं प्रतिष्ठायां मार्गमाणस्तदा भुवम् ।
ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम् ५ ।
अन्धमन्यतमं बुद्धा भूमेरुद्धरणक्षमः ।
चकार तं तु देवोऽथ पूर्वकल्पादिषु स्मृतः ६ ।
सत्यं रूपं वराहस्य कृत्वांभोऽनुप्रविश्य च ।
अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः ७ ।
उद्धृत्योर्वीमथ न्यस्ता सापत्यांतामतिन्यसत् ।
सामुद्रा श्च समुद्रे षु नादेयाश्च नदीषु च ८ ।
पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् ।
प्राक्सर्गे दह्यमाने तु पुरा संवर्तकाग्निना ९ ।
तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः ।
शैल्यादेकार्णवे तस्मिन्वायुना ये तु संहिताः १० ।
निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत् ।
स्कन्धाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः ११ ।
गिरयो हि निगीर्णत्वादयनात्तु शिलोच्चयाः ।
ततस्तावासमुद्धृत्य क्षितिमंतर्जलात्प्रभुः १२ ।
सप्तसप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु ।
विषमाणि समीकृत्य शिलाभिरभितो गिरीन् १३ ।
द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव तु ।
तावंतः पर्वताश्चैव वर्षांते समवस्थिताः १४ ।
स्वर्गादौ कांतिविष्टास्ते स्वभावेनैव नान्यथा ।
सप्तद्वीपा समुद्रा श्च अन्योन्यस्यानुमंडलम् १५ ।
सन्निविष्टाः स्वभावेन समावृत्य परस्परम् ।
भूराद्याश्चतुरो लोकाश्चंद्रा दित्यौ ग्रहैः सह १६ ।
पूर्ववन्निर्ममे ब्रह्मा स्थावराणीह सर्वशः ।
कल्पस्य चास्य ब्रह्मा चासृजद्यः स्थानिनः सुरान् १७ ।
आपोग्निं पृथिवीं वायुमंतरिक्षं दिवं तथा ।
स्वर्गं दिशः समुद्रा श्चं! नदीः सर्वांस्तु पर्वतान् १८ ।
ओषधीनामात्मनश्च आत्मनो वृक्षवीरुधाम् ।
लवाकाष्ठाः कलाश्चैव मुहुर्त्तान्संधिरात्र्! यहान् १९ ।
अर्द्धमासांश्च मासांश्च अयनाब्दान् युगानि च ।
स्थानाभिमानिनश्चैव स्थानानि च पृथक्पृथक् २० ।
स्थानात्मनस्तु सृष्ट्वा च युगावस्था विनिर्ममे ।
कृतं त्रेता द्वापरं च तिष्यं चैव तथा युगम् २१ ।
कल्पस्यादौ कृतयुगे प्रथमं सोऽसृजत्प्रजाः ।
प्रागुक्ताश्च मया तुभ्यं पूर्व्वे कल्पे प्रजास्तु ताः २२ ।
तस्मिन्संवर्तमाने तु कल्पे दग्धास्तदग्निना ।
अप्राप्तायास्तपोलोकं पृथिव्यां याः समासत २३ ।
आवर्तन्ते पुनः सर्गे वीक्षार्थं ता भवन्ति हि ।
वीक्ष्यार्थं ताः स्थितास्तत्र पुनः सर्गस्य कारणात् २४ ।
ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि ।
धर्म्मार्थकाममोक्षाणामिह ताः साधिताः स्मृताः २५ ।
देवाश्च पितरश्चैव क्रमशो मानवास्तथा ।
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्पुरा २६ ।
ब्राह्मणो मनवस्ते वै सिद्धात्मानो भवन्ति हि ।
आसंगद्वेषयुक्तेन कर्मणा ते दिवं गताः २७ ।
आवर्तमानास्ते देहे संभवन्ति युगे युगे ।
स्वकर्म्मफलशेषेण ख्याताश्चैव तदात्मकाः २८ ।
संभवन्ति जने लोकाः कल्पागमनिबन्धनाः ।
अप्सु यः कारणं तेषां बोधयन्कर्म्मणा तु सः २९ ।
कर्म्मभिस्तैस्तु जायन्ते जनलोकाच्छुभाशुभैः ।
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु ३० ।
देवाद्याः स्थावरांतास्तु आपद्यन्ते परस्परम् ।
तेषां मेध्यानि कर्म्माणि प्रायशः प्रतिपेदिरे ३१ ।
तस्माद्यन्नामरूपाणि तान्येव प्रतिपेदिरे ।
पुनः पुनस्ते कल्पेषु जायन्ते नामरूपिणः ३२ ।
ततः सर्गो ह्युपसृष्टिं सिसृक्षोर्ब्रह्मणस्तु वै ।
ताः प्रजा ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ३३ ।
मिथुनानां सहस्रं तु मुखात्समभवत्किल ।
जनास्ते ह्युपपद्यन्ते सत्त्वोद्रि क्ताः सुतेजसः ३४ ।
चक्षुषोऽन्यत्सहस्रं तु मिथुनानां ससर्ज्ज ह ।
ते सर्वे रजसोद्रि क्ताः शुष्मिणश्चाप्यमर्षिणः ३५ ।
सहस्रमन्यदसृजद्बाहूनामसतां पुनः ।
रजस्तमोभ्यामुद्रि क्ता गृहशीलास्ततः स्मृताः ३६ ।
आयुषॐऽते प्रसूयंते मिथुनान्येव वासकृत् ।
कूटकाकूटकाश्चैव उत्पद्यंते मुमूर्षुणाम् ३७ ।
कुतः कुलमथोत्पाद्य ताः शरीराणि तत्यजुः ।
ततः प्रभृति कल्पेऽस्मिन्मैथुनानां च संभवः ३८ ।
ध्यानेन मनसा तासां प्रजानां जायते कृते ।
शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणम् ३९ ।
इत्येवं मानसैर्भावैः प्रेष्ठं तिष्ठंति चाप्रजाः ।
तथान्वयास्तु संभूता यैरिदं पूरितं जगत् ४० ।
सरित्सरःसमुद्रा श्चं! सेवंते पर्वतानपि ।
तदा ता ह्यल्पसंतोषा युद्धे तस्मिंश्चरंति वै ४१ ।
पृथ्वी रसवती नाम आहारं व्याहरंति च ।
ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमिच्छतः ४२ ।
तुल्यमायुः सुखं रूपं तासामासीत्कृते युगे ।
धर्माधर्मौ तदा न स्तः कल्पादौ प्रथमे युगे ४३ ।
स्वेनस्वेनाधि कारेण जज्ञिरे तु युगेयुगे ।
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया ४४ ।
आदौ कृतयुगं प्राहुः संध्यांशौ च चतुःशतौ ।
ततः सहस्रशस्तास्तु प्रजासु प्रथितास्विह ४५ ।
न तासां प्रतिघातोऽस्ति न द्वंद्वं नापि च क्रमः ।
पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः ४६ ।
विशोकाः सत्त्वबहुला एकांतसुखिनः प्रजाः ।
ताश्शश्वत् कामचरिण्यो नित्यं मुदितमानसाः ४७ ।
पशवः पक्षिणश्चैव न तदासन्सरीसृपाः ।
नोद्विजा नोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा ४८ ।
समूलफलपुष्पाणि वर्त्तनाय त्वशेषतः ।
सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः ४९ ।
मनोऽभिलषितः कामस्तासां सर्वत्र सर्वदा ।
उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात् ५० ।
बलवर्णकरी तेषां जरारोगप्रणाशिनी ।
असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः ५१ ।
तासां विना तु संकल्पाज्जायंते सिथुनात्प्रजाः ।
समं जन्म च रूपं च प्रीयंते चैव ताः समाः ५२ ।
तदा सत्यमलोभश्च संतुष्टिश्च च सुखं दमः ।
निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः ५३ ।
अबुद्धिपूर्विका वृत्तिः प्रजानां भवति स्वयम् ।
अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः ५४ ।
वर्णाश्रमव्यवस्थाश्च न तदासन्न तत्कराः ।
अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम् ५५ ।
तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः ।
सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे ५६ ।
लाभालाभौ न वा स्यातां मित्रामित्रौ प्रियाप्रियौ ।
मनसा विषयस्तासां निरीहाणां प्रवर्तते ५७ ।
नाति हिंसंति वान्योन्यं नानुगृह्णंति वै तदा ५८ ।
ज्ञानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ।
प्रवृत्तं द्वापरे युद्धं स्तेयमेव कलौ युगे ५९ ।
सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमः ।
कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुणेषु तत् ६० ।
कालः कृतयुगे त्वेष तस्य सन्ध्यां निबोधत ।
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ६१ ।
साध्यांशौ तस्य दिव्यानि शतान्यष्टौ तु संख्यया ।
चत्वार्येव सहस्राणि वर्षाणां मानुषाणि तु ६२ ।
तदा तासु भवंत्याशु नोत्क्रोशाच्च विपर्ययाः ।
ततः कृतयुगे तस्मिन् ससंध्यांशे गते तदा ६३ ।
पादावशिष्टो भवति युगधर्मस्तु सर्वशः ।
सन्ध्यायास्तु व्यतीतायाः सांध्यः कालो युगस्य सः ६४ ।
पादमिश्रावशिष्टेन संध्याधर्मे पुनः पुनः ।
एवं कृतयुगे तस्मिन्निश्शेषेंतर्दधे तदा ६५ ।
तस्यां च सन्धौ नष्टायां मानसी चाभवत्प्रजा ।
सिद्धिरन्ययुगे तस्मिंस्त्रेताख्येऽनंतरे कृतात् ६६ ।
सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्तिताः ।
अष्टौ ताः क्रमयोगेन सिद्धयो यांति संक्षयम् ६७ ।
कल्पादौ मानसी ह्येका सिद्धिर्भवति सा कृते ।
मन्वंतरेषु सर्वेषु चतुर्युगविभागशः ६८ ।
वर्णाश्रमाचारकृतः कर्मसिद्ध्युद्भवः कृतः ।
संध्या कृतस्य पादेन संक्षेपेण वशात्ततः ६९ ।
कृतसंध्यांशका ह्येते त्रीनादाय परस्परम् ।
हीयंते युगधर्मास्ते तपःश्रुतबलायुषः ७० ।
कृते कृतांशेऽतीते तु वभूव तदनन्तरम् ।
त्रेतायुगसमुत्पत्तिः सांशा च ऋषिसत्तमाः ७१ ।
तस्मिन् क्षीणे कृतांशे वै तासु शिष्टासु सप्तसु ।
कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा ७२ ।
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा ।
तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिरजायत ७३ ।
अपांशौ तौ प्रतिगतौ तदा मेघात्माना तु वै ।
मेघेभ्यः स्तनयितृभ्यः प्रवृत्तं वृष्टिसर्जनम् ७४ ।
सकृदेव तया वृष्ट्या संसिद्धे पृथिवीतले ।
प्रजा आसंस्ततस्तासां वृक्षाश्च गृहसंज्ञिताः ७५ ।
सर्वः प्रत्युपभोगस्तु तासां तेभ्यो व्यजायत ।
वर्त्तयंते स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ७६ ।
ततः कालेन महता तासामेव विपर्ययात् ।
संगलोलात्मको भावस्तदा ह्याकस्मिकोऽभवत् ७७ ।
यत्तद्भवति नारीणां जीवितांते तदार्तवम् ।
तदा तद्वै न भवति पुनर्युगबलेन तु ७८ ।
तासां पुनः प्रवृत्तं तन्मासिमासि तदार्तवम् ।
ततस्तेनैव योगेन वर्त्तते मैथुनं तदा ७९ ।
तेषां तत्कालभावित्वान्मासिमास्युपगच्छताम् ।
अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदाभवत् ८० ।
विपर्ययेण तेषां तु तेन तत्कालभाविता ।
प्रणश्यंति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ८१ ।
ततस्तेषु प्रनष्टेषु विभ्रांता व्याकुलेन्द्रि याः ।
अभिध्यायंति ताः सिद्धिं सत्याभिध्यायिनस्तदा ८२ ।
प्रादुर्बभूवुस्तेषां तु वृक्षास्ते गृहसंज्ञिताः ।
वस्त्राणि च प्रसूयंते फलान्याभरणानि च ८३ ।
तथैव जायते तेषां गन्धर्वाणां रसान्वितम् ।
आन्वीक्षिकं महावीर्यं पुटके पुटके मधु ८४ ।
तेन ता वर्त्तयन्ति स्म मुखे त्रेतायुगस्य वै ।
हृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विगतज्वराः ८५ ।
ततः कालांतरेप्येवं पुनर्लोभावृताः प्रजाः ।
वृक्षांस्ताः पर्यगृह्णंत मधु वा माक्षिकं बलात् ८६ ।
तासां तेनापचारेण पुनर्लोभकृतेन वै ।
प्रनष्टा प्रभुणा सार्द्धं कल्पवृक्षाः क्वचित्क्वचित् ८७ ।
तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा ।
वर्त्तंते चानया तासां द्वंद्वान्यत्युत्थितानि तु ८८ ।
शीतवातातपास्तीव्रास्ततस्ता दुःखिता भृशम् ।
द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा ८९ ।
कृत्वा द्वन्द्वप्रतीयातं निकेतानि विचेतसः ।
पूर्व निकामचारास्ते ह्यनिकेता यथाऽभवन् ९० ।
यथायोगं यथाप्रीति निकेतेष्ववसन्पुरा ।
मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च ९१ ।
संश्रयंति च दुर्गाणि धन्वपावर्तमौदकम् ।
यथाजोषं यथाकामं समेषु विषमेषु च ९२ ।
आरब्धास्तान्निकेतान्वै कर्तुं शीतोष्णवारणात् ।
ततस्तान्निर्मयामासुः खेटानि च पुराणि च ९३ ।
ग्रामांश्चैव यथाभागं तथैव नगराणि च ।
तेषामायामविष्कंभाः सन्निवेशांतराणि च ९४ ।
चक्रुस्तदा यथाज्ञानं मीत्वामीत्वात्मनॐगुलैः ।
मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे ९५ ।
ययांगुलप्रदेशांस्त्रीन्हस्तः किष्कुं धनूंषि च ।
दश त्वंगुलपर्वाणि प्रादेश इति संज्ञितः ९६ ।
अंगुष्ठस्य प्रदेशिन्या व्यासप्रादेश उच्यते ।
तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ९७ ।
कनिष्ठया वितस्तिस्तु द्वादशांगुल उच्यते ।
रत्निरंगुलपर्वाणि संख्यया त्वेकविंशतिः ९८ ।
चत्वारि विंशतिश्चैव हस्तः स्यादंगुलानि तु ।
किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदंगुलः ९९ ।
चतुर्हस्तो धनुर्द्दंडो नालिका युगमेव च ।
धनुःसहस्रे द्वे तत्र गव्यूतिस्तैः कृता तदा १०० ।
अष्टौ धनुःसहस्राणि योजनं तैर्विभावितम् ।
एतेन योजनेनेह सन्निवेशास्ततः कृताः १०१ ।
चतुर्णामथ दुर्गाणां स्वयमुत्थानि त्रीणि च ।
चतुर्थ कृत्रिमं दुर्ग तस्य वक्ष्यामि निर्णयम् १०२ ।
सोत्सेधरंध्रप्राकारं सर्वतः खातकावृतम् ।
रुचकः प्रतिकद्वारं कुमारीपुरमेव च १०३ ।
द्विहस्तः स्रोतसां श्रेष्ठं कुमारीपुरमञ्चतान् ।
हस्तस्रोतो दशश्रेष्ठो नवहस्तोष्ट एव च १०४ ।
खेटानां च पुराणां च ग्रामाणां चैव सर्वशः ।
त्रिविधानां च दुर्गाणां पर्वतोदकधन्विनाम् १०५ ।
कृत्रिमाणां च दुर्गाणां विष्कम्भायाममेव च ।
योजनादर्द्धविष्कम्भमष्टभागाधिकायतम् १०६ ।
परमार्द्धार्द्धमायामं प्रागुदक्प्लवनं पुरम् ।
छिन्नकर्णविकर्णं च व्यजनाकृतिसंस्थितम् १०७ ।
वृत्तं वज्रं च दीर्घ च नगरं न प्रशस्यते ।
चतुरस्रयुतं दिव्यं प्रशस्तं तैः पुरं कृतम् १०८ ।
चतुर्विंशत्परं ह्रस्वं वास्तु वाष्टशतं परम् ।
अत्र मध्यं प्रशंसंति ह्रस्वं काष्ठविवर्ज्जितम् १०९ ।
अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् ।
नगरादर्द्धविष्कंभः खेटं पानं तदूर्द्ध्वतः ११० ।
नगराद्योजनं खेटं खेटाद्ग्रामोर्द्धयोजनम् ।
द्विक्रोशः परमा सीमा क्षेत्रसीमा चतुर्द्धनुः १११ ।
विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः ।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ११२ ।
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ।
नृवाजिरथनागानामसंबाधस्तु संचरः ११३ ।
धनूंषि चापि चत्वारि शाखारथ्याश्च तैर्मिताः ।
त्रिका रथ्योपरथ्याः स्युर्द्विकाश्चाप्युपरथ्यकाः ११४ ।
जंघापथश्चतुष्पादस्त्रिपदं च गृहांतरम् ।
धृतिमार्गस्तूर्द्ध्वषष्ठं क्रमशः पदिकः स्मृतः ११५ ।
अवस्कारपरीवारः पादमात्रं समंततः ।
कृतेषु तेषु स्थानेषु पुनर्गेहगृहाणि वै ११६ ।
यथा ते पूर्वमासंश्च वृक्षास्तु गृहसंस्थिताः ।
तथा कर्तुं समारब्धाश्चिंतयित्वा पुनः पुनः ११७ ।
वृक्षस्यार्वाग्गताः शाखा इतश्चैवापरा गताः ।
अत ऊर्द्ध्वं गताश्चान्या एवं तिर्यग्गताः पराः ११८ ।
बुद्ध्यान्विष्य यथान्यायं वृक्षशाखा गता यथा ।
यथा कृतास्तु तैः शाखास्तस्माच्छालास्तु ताः स्मृताः ११९ ।
एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च ।
तस्मात्ताश्च स्मृताः शालाः शालात्वं तासु तत्स्मृतम् १२० ।
प्रसीदंति यतस्तेषु ततः प्रासादसंज्ञितः ।
तस्माद् गृहाणि शालाश्च प्रासादाश्चैव संज्ञिता १२१ ।
कृत्वा द्वंद्वाभिघातांस्तान्त्वार्तोपायमचिंतयान् ।
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा १२२ ।
विषादव्याकुलास्ता वै प्रजाः सृष्टास्तु दर्शिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे तदा १२३ ।
सर्वार्थसाधका ह्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकानीह यानि मिष्टगतानि च १२४ ।
एवं नयः प्रवृत्तस्तु द्वितीये वृष्टिसर्जने ।
ये परस्तादपां स्तोकाः संपाताः पुथिवीतले १२५ ।
अपां भूमेस्तु संयोगादोषध्यस्तास्तदाभवन् ।
पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे १२६ ।
अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्द्दश ।
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे १२७ ।
प्रादुर्भूतास्तु त्रेतायां मायायामौषधस्य वा ।
तदौषधेन वर्तंते प्रजास्त्रेता मुखे तदा १२८ ।
ततः पुनरभूत्तासां रागो लोभस्तु सर्वदा ।
अवश्यभाविनार्थेन त्रेतायुगवशेन च १२९ ।
ततस्ते पर्यगृह्णंस्तु नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् १३० ।
सिद्धात्मानस्तु ये पूर्वं व्याख्याता वः कृते मया ।
ब्रह्मणो मानसास्ते वै उत्पन्ना ये जनादिह १३१ ।
शांता ये शुष्मिणश्चैव कर्मिणो दुःखितास्तथा ।
तत आवर्त्तमानास्ते त्रेतायां जज्ञिरे पुनः १३२ ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्रो हजनास्तथा ।
भाविताः पूर्वजातीषु ख्यात्या ते शुभपापयोः १३३ ।
ततस्ते प्रबला ये तु सत्यशीला अहिंसकाः ।
वीतलोभा जितात्मानो निवसंति स्मृतेषु वै १३४ ।
परिग्रहं न कुर्वंति वदंतस्तु उपस्थिताः ।
तेषां कर्माणि कुर्वंति तेभ्यश्चैवाबलाश्च ये १३५ ।
परिचर्यासु वर्त्तन्ते तेभ्यश्चान्येऽल्पतेजसः ।
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् १३६ ।
तेन दोषेण वै शांता ओषध्यो नितरां तदा ।
प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकता यथा १३७ ।
अथाऽस्य तु युगबलाद्ग्राम्यारण्याश्चतुर्द्दश ।
फलैर्गृह्णंति पुष्पैश्च तथा मूलैश्च ताः पुनः १३८ ।
ततस्तासु प्रनष्टासु विभ्रांतास्ताः प्रजास्तदा ।
क्षुधाविष्टास्तदा सर्वा जग्मुस्ता वै स्वयम्भुवम् १३९ ।
वृत्त्यर्थमभिलिप्संत्यो ह्यादौ त्रेतायुगस्य ताः ।
ब्रह्मा स्वयंभूर्भगवान् ज्ञात्वा तासां मनीषितम् १४० ।
पुष्टिप्रत्यक्षदृष्टेन दर्शनेन विचार्य सः ।
ग्रस्ताः पृथिव्या त्वोषध्यो ज्ञात्वा प्रत्यरुहत्पुनः १४१ ।
कृत्वा वत्सं समेरुं तु दुदोह पृथिवीमिमाम् ।
दुग्धेयं गौस्तदा तेन बीजानि वसुधातले १४२ ।
जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः प्रभुः ।
ओषध्यः फलपाकांताः क्षणसप्तवशास्तु ताः १४३ ।
व्रीहयश्च यवाश्चैव गोधूमाश्चणकास्तिलाः ।
प्रियंगव उदारास्ते कोरदुष्टाः सवामकाः १४४ ।
माषा मुद्गा मसूरास्तु नीवाराः सकुलत्थकाः ।
हरिकाश्चरकाश्चैव गणः सप्तदश स्मृताः १४५ ।
इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः ।
श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः १४६ ।
कुरुविंदो वेणुयवास्तामातीर्काटकाः स्मृताः ।
ग्रामारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश १४७ ।
उत्पन्नाः प्रथमस्यैता आदौ त्रेतायुगस्य ह ।
अफालकृष्टास्ताः सर्वा ग्राम्यारण्याश्चतुर्द्दश १४८ ।
वृक्षगुल्मलतावल्ल्यो वीरुधस्तृणजातयः ।
मूलैः फलैश्च रोहैश्चागृह्णन्पुष्टाश्च यत्फलम् १४९ ।
पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा ।
ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह १५० ।
यदा प्रसृष्टा ओषध्यो न प्रथंतीह याः पुनः ।
ततस्तासां च वृत्त्यर्थे वार्तोपायं चकार ह १५१ ।
तासां स्वयंभूर्भगवान् हस्तसिद्धिं स्वकर्मजाम् ।
ततः प्रभृति चौषध्यः कृष्टपच्यास्तु जज्ञिरे १५२ ।
संसिद्धकायो वार्तायां ततस्तासां प्रजापतिः ।
मर्यादां स्थापयामास ययाऽरक्षत्परस्परम् १५३ ।
ये वै परिग्रहीतारस्तासामासन्बलीयसः ।
इतरेषां कृतत्राणान् स्थापयामास क्षत्रियान् १५४ ।
उपतिष्ठंति तावंतो यावन्तो निर्मितास्तथा ।
सत्यं बूत यथाभूतं ध्रुवं वो ब्राह्मणास्तु ताः १५५ ।
ये चान्ये ह्यबलास्तेषां संरक्षाकर्म्मणि स्थिताः ।
क्रीतानि नाशयंति स्म पृथिव्यां ते व्यवस्थिताः १५६ ।
वैश्यानित्येव तानाहुः कीनाशान्वृत्तिसाधकान् ।
सेवंतश्च द्रवंतश्च परिचर्यासु ये रताः १५७ ।
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीच्च सः ।
तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः १५८ ।
संस्थित्यां तु कृतायां हि यातुर्वर्ण्यस्य तेन वै ।
पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन् १५९ ।
वर्णधर्मैश्च जीवंत्यो व्यरुद्ध्यंत परस्परम् ।
ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः १६० ।
क्षत्रियाणां बलं दंडं युद्धमाजीव्यमादिशत् ।
याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम् १६१ ।
ब्राह्मणानां विभुस्तेषां कर्माण्येता न्यथादिशत् ।
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ १६२ ।
शिल्पाजीवभृतां चैव शूद्रा णां व्यदधात्पुनः ।
सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः १६३ ।
यजनाध्यापने दानं सामान्यानीतरेषु च ।
कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम् १६४ ।
तेषां लोकांतरे मूर्ध्नि स्थानानि विदधे पुनः ।
प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम् १६५ ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ।
वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम् १६६ ।
गांधर्वं शूद्र जातीनां परिचर्ये च तिष्ठताम् ।
स्थानान्येतानि वर्णानां योग्याचारवतां सताम् १६७ ।
संस्थित्यां सुकृतायां वै चातुर्वर्ण्यस्य तस्य तत् ।
वर्णास्तु दंडभयतः स्वेस्वे वर्ण्ये व्यवस्थिताः ।
ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान् १६८ ।
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ।
आश्रमांश्चतुरो ह्येतान्पूर्ववत्स्थापयन्प्रभुः १६९ ।
वर्णकर्माणि ये केचित्तेषामिह चतुर्भवः ।
कृतकर्म्म कृतावासा आश्रमादुपभुञ्जते १७० ।
ब्रह्मा तान्स्थापयामास आश्रमान् भ्रामतामतः ।
निर्द्दिदेश ततस्तेषां ब्रह्मा धर्मान्प्रभाषते १७१ ।
प्रस्थानानि तु तेषां च यमान्सनियमांस्तथा ।
चतुर्वर्णात्मकः पूर्वं गृहस्थस्याश्रमः स्थितः १७२ ।
त्रयाणामाश्रमाणां च वृत्तियोनीति चैव हि ।
यथाक्रमं च वक्ष्यामि व्रतैश्च नियमैस्तथा १७३ ।
दाराग्नयश्चातिथय इष्टाः श्राद्धक्रियाः प्रजाः ।
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः १७४ ।
दंडी च मेखली चैव अधःशायी तथाजिनी ।
गुरुशुश्रूषणं भैक्ष्यं विद्यार्थी ब्रह्मचारिणः १७५ ।
चीरपत्राजिनानि स्युर्वनमूलफलौषधैः ।
उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् १७६ ।
विपन्नमुसले भैक्ष्यमस्तेयं शौचमेव च ।
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा १७७ ।
श्रवणं गुरुशुश्रूषा सत्यं च दशमं स्मृतम् ।
दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभुवा १७८ ।
भिक्षोर्व्रतानि पंचात्र भैक्ष्यवेदव्रतानि च ।
तेषां स्थानान्यशुष्मिं च संस्थितानामचष्ट सः १७९ ।
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत् स्थानं तदेव गुरुवासिनाम् १८० ।
सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम् १८१ ।
योगिनामकृतं स्थानं तानाजित्वा न विद्यते ।
स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु १८२ ।
चत्वार एव पंथानो देवयानानि निर्मिताः ।
पंथानः पितृयानास्तु स्मृताश्चत्वार एव ते १८३ ।
ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे पुरा ।
पंथानो देवयानां ये तेषां द्वारं रविः स्मृतः ।
तथैव पितृयानानां चन्द्र मा द्वारमुच्यते १८४ ।
एवं वर्णाश्रमाणां च प्रविभागे कृते तदा ।
यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः १८५ ।
ततोऽन्यां मानसीं स्वां वै त्रेतामध्येऽसृजत्प्रजाः ।
आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः १८६ ।
तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु ।
ततोऽन्यां मानसीं सोऽथ प्रजाः स्रष्टुं प्रचक्रमे १८७ ।
ततः सत्त्वरजोद्रि क्ताः प्रजाः सह्यसृजत्प्रभुः ।
धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः १८८ ।
देवाश्च पितरश्चैव ऋषयो मनवस्तथा ।
युगानुरूपा धर्मेण यैरिमा वर्द्धिताः प्रजाः १८९ ।
उपस्थिते तदा तस्मिन् सृष्टिवर्गे स्वयंभुवः ।
अभिध्याय प्रजा ब्रह्मा नानावीर्याः स्वमानसीः १९० ।
पूर्वोक्ता या मया तुभ्यं जनानीकं समाश्रिताः ।
कल्पेऽतीते पुराण्यासीद्देवाद्यास्तु प्रजा इह १९१ ।
ध्यायतस्तस्य तानीह संभूत्यर्थमुपस्थिताः ।
मन्वंतरक्रमेणेह कनिष्ठाः प्रथमेन ताः १९२ ।
ख्यातास्तु वंश्यैरेतैस्तु पूर्वं यैरिह भाविताः ।
कुशलाकुशलैः कंदैरक्षीणैस्तैस्तदा युताः १९३ ।
तत्कर्मफलदोषेण ह्युपबाधाः प्रजज्ञिरे ।
देवासुरपितॄंश्चैव यक्षैर्गन्धर्वमानुषैः १९४ ।
राक्षसैस्तु पिशाचैस्तैः पशुपक्षिसरीसृपैः ।
वृक्षनारककीटाद्यैस्तैस्तैः सर्वैरुपस्थिताः ।
आहारार्थं प्रजानां वै विदात्मानो विनिर्ममे १९५ ।
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे लोकज्ञानवर्णनं नाम सप्तमोऽध्यायः ७