ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९५

विकिस्रोतः तः
← अध्यायः ९४ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९५
[[लेखकः :|]]
अध्यायः ९६ →

अथ पञ्चनवतितमोऽध्यायः
नारायण उवाच
उद्धवस्य वचः श्रुत्वा चेतनं प्राप्य राधिका ।
सा चोवाच समुत्थाय रत्नसिंहासने वरे ।। १ ।।

उवाच मधुरं देवी हृदयेन विदूयता ।
गोपीभिः सप्तभिर्भकत्या सेविता श्वेतचामरैः ।। २ ।।

राधिकोवाच
मथुरां गच्छवत्स त्वं मांच (न) विस्मर संवदा ।
अतोऽप्यधर्मो नास्त्येव भवतो भवसागरे ।। ३ ।।

मदीयं वचनं सर्वं गत्वा कथय सांप्रतम् ।
श्रीकृष्णं परमानन्दं शीघ्रमानय मत्प्रभुम् ।। ४ ।।

योषिज्जन्मनि योषित्सु संप्राप्य तादृशं पतिम् ।
भेदो बभूव कस्या वा मदन्या काऽपि दुःखिनी ।। ५ ।।

किं ददासि प्रबोधं मे नास्ति मे बोधनोचितम् ।
निष्फलो देहिनां देहो विनाऽऽत्मानं सहोद्धव ।। ६ ।।

संप्रीत्या सह सौभाग्यं गौरवं नित्यनूतनम् ।
अतीव दुर्लभं प्रेम रहस्यं नवसंगमम् ।। ७ ।।

स्मरामि मनसा शश्वन्नान्यो मनसि वर्तते ।
रात्रौ निद्रां परित्यज्य स्मरणं शोकवर्धनम् ।। ८ ।।

मामुद्धर ध्रुवं वत्स निमग्नां शोकसागरे ।
जीवाभवप्रदानेन तीर्थे स्नानफलं नृणाम् ।। ९ ।।

प्रबोधितुं न शक्नोमि दुर्निवारं च मानसम् ।
चिन्तये चरणाम्भोजं कृष्णस्य परमात्मनः ।। १० ।।
तद्गुणं महिमानं च प्रीतिं च प्रेमसागरम् ।
स्मारं स्मारं च सौभाग्यं मनो मे न स्थिरं चलम् ।। ११ ।।

जगतां युवतीनां च कासां वा दुःखमीदृशम् ।
श्रीकृष्णभेददुःख च का वा जानाति मां विना ।। १२ ।।

किं चिज्जानाति सीता साऽप्यहं च विधिबोधितम् ।
मत्परा दुःखिनी नास्ति कामिनीषु जगत्त्रये ।। १३ ।।

कावायाति प्रतीतिं मे श्रुत्वा च मानसीं व्यथाम् ।
कासां वा मत्समं दुःखं युवतीनां सुतोद्धव ।। १४ ।।

राधिकासदृशी स्त्रीषु न भूता न भविष्यति ।
दुःखिनी विरहातप्ता सुखसौभाग्यवर्चिता ।। १५ ।।

संप्राप्य कल्पवृक्षं च पतिं च जगतां पतिम् ।
वञ्चिताऽहं विधात्रा च निर्दयेन च पापिना ।। १६ ।।

जीवनं सफल जन्म सुस्निग्धं चक्षुषी मनः ।
तत्पादपद्मवक्त्रेन्दुरूपवेषप्रदर्शनात् ।। १७ ।।

यन्नामश्रुतिमात्रेण पञ्च प्राणाः प्रहर्षिताः ।
स्मृतिमात्रात्प्रफुल्ल्यन्त आत्मा सुस्निग्ध एव च ।। १८ ।।

यश्च पस्पर्श सुरतौ यशस्त्रिभुवनष्वपि ।
कथा वा संपदा वत्स विस्मरामि तमीश्वरम् ।। १९ ।।

त्रैलोक्यविजयं रूपं गुणमेव बिभर्ति यः ।
न निर्मितो यो विधिना तेनैव निर्मितो विधिः ।। २० ।।
तं विधेश्च विधातारं दातारं सर्वसंपदाम् ।
कल्पवृक्षात्परं शान्तं लक्ष्मीकान्तं मनोहरम् ।। २१ ।।

सर्वेशं सर्वबीजं च परमात्मानमीश्वरम् ।
कया वा संपदा तात विस्मरामि चतं पतिम् ।। २२ ।।

यस्य निर्मञ्छनार्हश्च न चन्द्रो न च मन्मथः ।
नैवाश्विनीकुमारश्च गुणसाभ्यं न दिश्वतः ।। २३ ।।
ध्यायन्ते यत्पदाम्भोजं ब्रह्मेशशेषसंज्ञकाः ।
कया वा संपदा तात विस्मरामि च तं प्रभुम् ।। २४ ।।

स्वप्ने पश्यन्ति ये रूपमतुलं च मनोहरम् ।
तेऽपि सर्वं परित्यज्य ध्यायान्ते तमर्निशम् ।। २५ ।।

गुणेन शैलः सलिलं शुष्ककाष्ठं द्रवेदिति ।
मृतवृक्षो मुकुलितः स्तम्भितश्च समीरणः ।। २६ ।।

सूर्यश्च जलधिश्चैव स्थगितो भक्तिभावतः ।
कया वा संपदा पुत्र विस्मरामि चतं प्रियम् ।। २७ ।।

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ।। २८ ।।

यद्भयात्फलिनो वृक्षाः पुष्पिताः समयेऽपि च ।
समुद्राः स्वात्मविषये ग्रहाश्च मुनयः सुराः ।। २९ ।।

कालस्य कालः संहर्तुः संहर्ता स्रष्टुरीश्वरः ।
स्वाधीनश्च स्वतन्त्रश्च स्वयमेवाऽऽत्मसंज्ञकः ।। ३० ।।
कया वा संपदा भक्त विस्मरामि च तं प्रभुम् ।
प्रबोधो नास्ति तद्भेदे येन मां बोधयेद्बुधः ।। ३१ ।।

मां च बोधयितुं शक्ता न सावित्री सरस्वती ।
न वेदा न च वेदाङ्गाः के वा सन्तश्च के सुराः ।। ३२ ।।

सहस्रवक्त्रोऽनन्तश्च वेदानां जनको विधिः ।
न शंभुनं गणेशाश्च योगीन्द्राणां गुरोर्गुरुः ।। ३३ ।।

स्थितेर्गतिश्चिन्तनीया मार्गशून्ये कुतो गतिः ।
कालसाध्यं च सर्व च सुखं दुःखं शुभाशुभम् ।। ३४ ।।

दुर्निवारः स कालश्च कालसाध्यं जगत्सु च ।
उत्तिष्ठ मथुरां गच्छ सुखं वत्स मनोहरम् ।। ३५ ।।

व्रजवाकं परित्यज्य भवांश्च गमनोत्सुकः ।
सुचिरं कृष्णविच्छेदो दुःखाय न सुखाय च ।। ३६ ।।

पश्य चन्द्रमुखं तस्य जन्ममृत्युजरापहम् ।
राधिकावचनं श्रुत्वा रुरोद भृशमुद्धवः
रुदतीं राधिकां दृष्ट्वा बन्धुविच्छेदकातराम् ।। ३७ ।।

इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo
पञ्चनवतितमोऽध्यायः ।। ९५ ।।