ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ ब्रह्मवैवर्तपुराणम्
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

नारद उवाच।।
भूमिदानकृतं पुण्यं पापं तद्धरणेन यत् ।।
परभूमौ श्राद्धरूपं कूपे कुपदजं तथा ।। १ ।।
अम्बुवीचीभूखननबीजत्यागजमेव च ।।
दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः ।। २ ।।
अन्यद्वा पृथिवीजन्यं पापं यत्प्रश्नतः परम् ।।
यदस्ति तत्प्रतीकारं वद वेदविदां वर ।।३।।
नारायण उवाच।।
वितस्तिमात्रं भूमिं च यो ददाति च भारते।।
सन्ध्यापूताय विप्राय स यायाद्विष्णुमन्दिरम् ।।४।।
भूमिं च सर्वसस्याढ्या ब्राह्मणाय ददाति यः।।
भूमिरेणुप्रमाणे च वर्षे विष्णुपदे वसेत्।।५।।
ग्रामं भूमिं च धान्यं च यो ददात्याददाति यः ।।
सर्वपापाद्विनिर्मुक्तौ चोभौ वैकुण्ठवासिनौ ।। ६ ।।
भूमिदानं च तत्काले यः साधुश्चानुमोदते ।।
स प्रयाति च वैकुण्ठं मित्रगोत्रसमन्वितः ।। ७ ।।
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।।
कालसूत्रे तिष्ठति स यावच्चन्द्रदिवाकरौ ।। ८ ।।
तत्पुत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः ।।
सुखहीनो दरिद्रः स्यादन्ते याति च रौरवम् ।। ९ ।।
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति सः ।।
दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ।। 2.9.१० ।।
गोष्ठं तडागं निष्कृष्य मार्गं सस्यं ददाति यः ।।
स च तिष्ठत्यसीपत्रे यावदिन्द्राश्चतुर्दश ।। ११ ।।
न पञ्चपिण्डमुद्धृत्य स्नाति कूपे परस्य यः।।
प्राप्नोति नरकं चैव न स्नानफलमेव च ।।१२।।
कामी भूमौ च रहसि बीजत्यागं करोति यः ।।
स्निग्धरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ।। १३ ।।
अम्बुवीच्यम्बुखननं यः करोति च मानवः ।।
स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ।। १४ ।।
परकीये लुप्तकूपे कूपं मूढः करोति यः ।।
पुष्करिण्यां च लुप्तायां तां ददाति च यो नरः ।। १५ ।।
सर्वं फलं परस्यैव तप्तसूर्मिं व्रजेत्तु सः ।।
तत्र तिष्ठति संतप्तो यावदिद्राश्चतुर्दश ।। १५ ।।
परकीयतडागे च पङ्कमुद्धृत्य चोत्सृजेत् ।।
रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ।।१७।।
पिण्डं पित्रे भूतिभर्त्तुर्न प्रदाय च मानवः ।।
श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ।। १८ ।।
भूमौ दीपं योऽर्पयति सोऽन्धः सप्तसु जन्मसु ।।
भूमौ शंखं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ।। १९ ।।
मुक्तामाणिक्यहीरं च सुवर्णं च मणिं तथा ।।
यश्च संस्थापयेद्भूमौ दरिद्रः सप्तजन्मसु ।। 2.9.२० ।।
शिवलिङ्गं शिलामर्च्यां यश्चार्पयति भूतले ।।
शतमन्वन्तरं यावत्कृमिभक्षे स तिष्ठति ।।२१।।
सूक्तं मन्त्रं शिलातोयं पुष्पं च तुलसीदलम् ।।
यश्चार्पयति भूमौ च स तिष्ठेन्नरके युगम् ।।२२।।
जपमालां पुष्पमालां कर्पूरं रोचनां तथा ।।
यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम् ।। २३ ।।
मुने चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् ।।
संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ।। २४ ।।
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेत्तु यः।।
न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः।।२९।।
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम्।।
ग्रन्थियुक्तं यज्ञसूत्रं पूज्यं स्यात्सर्ववर्णकैः ।। २६ ।।
यज्ञं कृत्वा तु यो भूमिं क्षीरेण नहि सिञ्चति।।
स याति तप्तसूर्मिं च संतप्तः सर्वजन्मसु ।।२७।।
भूकम्पे ग्रहणे यो हि करोति खननं भुवः ।।
जन्मान्तरे महापापी सोऽङ्गहीनो भवेद्ध्रुवम् ।।२८।।
भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्त्तिता।।।
वसुरत्नं या दधाति वसुधा च वसुन्धरा।।२९।।
हरेरूरौ च या जाता सा चोर्वी परिकीर्त्तिता ।।
धरा धरित्री धरणी सर्वेषां धरणात्तु या ।। 2.9.३० ।।
इज्या च यागभरणात्क्षोणी क्षीणा लये च या ।।
महालये क्षयं याति क्षितिस्तेन प्रकीर्तिता ।। ३१ ।।
काश्यपी कश्यपस्येयमचला स्थितिरूपतः ।।
विश्वम्भरा तद्धरणाच्चानन्ताऽनन्तरूपतः ।। ३२ ।।
पृथ्वी पृधुककन्यात्वाद्विस्तृतत्वान्मही मुने ।। ३३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनाराणयसंवादे पृथिव्युपाख्यानं नाम नवमोऽध्यायः ।। ९ ।।