ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ ब्रह्मवैवर्तपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

सौतिरुवाच ।।
हरिस्तोत्रं च कवचं मन्त्रं पूजाविधिं परम् ।।
हरं ययाचे देवर्षिर्ध्यानं च ज्ञानमेव च ।। १ ।।
स्तोत्रं च कवचं मन्त्रं ध्यानं पूजाविधिं तथा ।।
तत्प्राक्तनीयज्ञानं च ददौ तस्मै महेश्वरः ।। २ ।।
सर्वं प्राप्य मुनिश्रेष्ठः परिपूर्णमनोरथः ।।
उवाच प्रणतो भक्त्या गुरुं प्रणतवत्सलम् ।। ३ ।।
नारद उवाच ।।
आह्निकं ब्राह्मणानां च वद वेदविदां वर ।।
स्वधर्मपालनं नित्यं यतो भवति नित्यशः ।। ४ ।।
श्रीमहेश्वर उवाच ।।
ब्राह्मे मुहूर्ते चोत्थाय बह्मरन्धस्थपङ्कजे ।।
सूक्ष्मे सहस्रपत्रे स्वे निर्मले ग्लानिवर्जिते ।। ५ ।।
रात्रिवासं परित्यज्य गुरुं तत्रैव चिन्तयेत् ।।
व्याख्यामुद्राकरं प्रीतं सस्मितं शिष्यवत्सलम् ।। ६ ।।
प्रसन्नवदनं शान्तं परितुष्टं निरन्तरम् ।।
साक्षाद्ब्रह्मस्वरूपं च परमं चिन्तयेत्सदा ।। ७ ।।
ध्यात्वैवं गुरुमाराध्य हृत्पद्मे निर्मले सिते ।।
सहस्रपत्रे विस्तीर्णे देवमिष्टं विचिन्तयेत् ।। ८ ।।
यस्य देवस्य यद्ध्यानं यद्रूपं तद्विचिन्तयेत् ।।
गृहीत्वा तदनुज्ञां च कर्त्तव्यं समयोचितम् ।। ९ ।।
आदौ ध्यात्वा गुरुं नत्वा संपूज्य विधिपूर्वकम् ।।
पश्चात्तदाज्ञामादाय ध्यायेदिष्टं प्रपूजयेत् ।।1.26.१०।।
गुरुप्रदर्शितो देवो मन्त्रपूजाविधिर्जपः ।।
न देवेन गुरुर्दृष्टस्तस्माद्देवाद्गुरुः परः ।। ।। ११ ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।।
गुरुः प्रकृतिरीशाद्या गुरुश्चन्द्रोऽनलो रविः ।। १२ ।।
गुरुर्वायुश्च वरुणो गुरुर्माता पिता सुहृत् ।।
गुरुरेव परं ब्रह्म नास्ति पूज्यो गुरोः परः ।। १३ ।।
अभीष्टदेवे रुष्टे च समर्थो रक्षणे गुरुः ।।
न समर्था गुरौ रुष्टे रक्षणे सर्वदेवताः ।। १४ ।।
यस्य तुष्टो गुरुः शश्वज्जयस्तस्य पदे पदे ।।
यस्य रुष्टो गुरुस्तस्य सर्वनाशश्च सर्वदा ।। १५ ।।
न संपूज्य गुरुं देवं यो मूढः पूजयेद् भ्रमात्।।
ब्रह्महत्याशतं पापी लभते नात्र संशयः ।।१६।।
सामवेदे च भगवानित्युवाच हरिः स्वयम्।।
तस्मादभीष्टदेवाच्च गुरुः पूज्यतमः परः ।। १७ ।।
गुरुमिष्टं स्वयं ध्यात्वा स्तुत्वा वै साधको मुने ।।
निर्मलं स्थलमासाद्य विण्मूत्रं ह्युत्सृजेन्मुदा ।। १८ ।।
जलं जलसमीपं च सरन्धं प्राणिसन्निधिम् ।।
देवालयसमीपं च वृक्षमूलं च वर्त्म च ।। १९ ।।
हलोत्कर्षस्थलं चैव सस्यक्षेत्रं च गोष्ठकम् ।।
नदीकन्दरगर्भं च पुष्पोद्यानं च पंकिलम् ।। 1.26.२० ।।
ग्रामाद्यभ्यन्तरं चैव नृणां गृहसमीपकम्।।
शङ्कुं सेतुं शरवणं श्मशानं वह्निसन्निधिम् ।। २१ ।।
क्रीडास्थलं महारण्यं मंचकाधःस्थलं तथा ।।
वृक्षच्छायायुतं स्थानमन्तःप्राण्यवपर्णकम् ।।२२।।
दूर्वास्थानं कुशस्थानं वल्मीकस्थानमेव च ।।
वृक्षारोपणभूभिं च कार्यार्थं च परिष्कृतम् ।। २३ ।।
एतत्सर्वं परित्यज्य सूर्य्यतापविवर्जितम् ।।
कृत्वा गर्त्तं पुरीषं च मूत्रं च परिवर्जयेत् ।। २४ ।।
पुरीषमूत्रोत्सर्गं च दिवा कुर्यादुदङ्मुखः ।।
पश्चिमाभिमुखो रात्रौ सन्ध्यायां दक्षिणामुखः ।। २५ ।।
मौनी भूत्वा च निश्वासं यथा गन्धो न सञ्चरेत् ।।
त्यक्त्वा मृदा समाच्छाद्य शौचं कुर्य्याद्विचक्षणः ।।२६।।
कृत्वा तु लोष्टशौचं च जलशौचं ततः परम् ।।
मृद्युक्तं तज्जलं चैव तत्प्रमाणं निशामय ।। ।। २७ ।।
एकां लिङ्गे मृदं दद्याद्वामहस्ते चतुष्टयम् ।।
उभयोर्हस्तयोर्द्वे तु मूत्रशौचं प्रकीर्तितम् ।। २८ ।।
मूत्रशौचं द्विगुणितं मैधुनानन्तरं यदि ।।
मैथुनानन्तरं यद्वा मूत्रशौचं चतुर्गुणम् ।। २९ ।।
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश ।।
उभयोः सप्त दातव्याः पादः षष्ठेन शुध्यति ।। 1.26.३० ।।
पुरीषशौचं विप्राणां गृहिणामिदमेव च ।।
विधवानां द्विगुणितं शौचमेव प्रकीर्त्तितम् ।। ३१ ।।
यतीनां वैष्णवानां च ब्रह्मर्षेर्ब्रह्मचारिणाम् ।।
चतुर्गुणं च गृहिणां तेषां शौचं प्रकीर्त्तितम् ।। ३२ ।।
नो यावदुपनीयेत द्विजः शूद्रस्तथाऽङ्गना ।।
गन्धलेपक्षयकरं तेषां शौचं प्रकीर्त्तितम् ।। ३३ ।।
शौचं क्षत्रविशोश्चैव द्विजानां गृहिणां समम् ।।
द्विगुणं वैष्णवादीनां मुनीनां परिकीर्तितम् ।। ३४ ।।
न्यूनाधिकं न कर्तव्यं शौचं शुद्धिमभीप्सता ।।
प्रायश्चित्तं प्रयुज्येत विहितातिक्रमे कृते ।। ३५ ।।
शौचं तन्नियमं मत्तः सावधानं निशामय ।।
मृच्छौचे च शुचिर्विप्रोऽप्यशुचिश्च व्यतिक्रमे ।। ३६ ।।
वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा ।।
शौचावशिष्टां गेहाच्च न दद्यात्क्लेशसम्भवाम् ।। ३७ ।।
अन्तःप्राण्यवपर्णां च हलोत्खातां विशेषतः ।।
कुशमूलोत्थितां चैव दूर्वामूलोत्थितां तथा ।। ३८ ।।
अश्वत्थमूलान्नीतां च तथैव शयनोत्थिताम् ।।
चतुष्पथाच्च गोष्ठानां गोष्पदानां तथैव च।।३९।।
शस्यस्थलानां क्षेत्राणामुद्यानानां मृदं त्यजेत् ।।
स्नातो वाऽप्यथवाऽस्नातो विप्रः शौचेन शुध्यति ।। 1.26.४० ।।
शौचहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।।
कृत्वा शौचमिदं विप्रो सुखं प्रक्षालयेत्सुधीः ।। ४१ ।।
आदौ षोडशगण्डूषैर्मुखशुद्धिं विधाय च ।।
दन्तकाष्ठेन दन्तं च तत्पश्चात्परिमार्जयेत् ।।४२।।
पुनः षोडशगण्डूषैर्मुखशुद्धिं समाचरेत् ।।
दन्तमार्जनकाष्ठानां नियमं शृणु नारद ।।४३।।
निरूपितं सामवेदे हरिणा चाह्निकक्रमे ।।
अपामार्गं सिन्धुवारमाम्रं च करवीरकम्।।४४।।
खदिरं च शिरीषं च जातिपुन्नागशालकम् ।।
अशोकमर्जुनं चैव क्षीरिवृक्षं कदम्बकम् ।।४५।।
जम्बूकं बकुलं तोक्मं पलाशं च प्रशस्तकम् ।।
बदरीं पारिभद्रं च मन्दारं शाल्मलिं तथा।।४६ ।।
वृक्षं कण्टकयुक्तं च लतादि परिवर्जयेत् ।।
पिप्पलं च प्रियालं च तिन्ति डीकं च तालकम् ।।४७।।
खर्जूरं नारिकेलं च तालं च परिवर्जयेत् ।।
दन्तशौचविहीनश्च सर्वशौचविहीनकः ।।४८।।
शौचहीनोऽशुचि र्नित्यमनर्हः सर्वकर्मसु ।।
कृत्वा शौचं शुचिर्विप्रो धृत्वा धौते च वाससी ।। ४९ ।।
प्रक्षाल्य पादावाचम्य प्रातःसन्ध्यां समाचरेत्।।
एवं त्रिसंध्यं संध्यां च कुरुते कुलजो द्विजः ।। 1.26.५० ।।
स स्नातः सर्वतीर्थेषु त्रिसन्ध्यं यः समाचरेत् ।।
सन्ध्यात्रितयहीनस्स्यादनर्हः सर्वकर्मसु ।। ५१ ।।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।।
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।। ५२ ।।
स शूद्रवद्बहिष्कार्य्यः सर्वस्माद्द्विजकर्मणः ।।
पूर्वां सन्ध्यां परित्यज्य मध्यमां पश्चिमां तथा ।।५३।।
ब्रह्महत्यामात्महत्यां प्रत्यहं लभते द्विजः ।।
एकदशीविहीनो यः सन्ध्याहीनश्च यो द्विजः ।। ५४ ।।
कल्पं व्रजेत्कालसूत्रं यथा हि वृषलीपतिः ।।
प्रातःसन्ध्यां विधायैवं गुरुमिष्टं सुरं रविम् ।।५५ ।।
ब्रह्माणमीशं विष्णुं च मायां पद्मां सरस्वतीम् ।।
प्रणम्य गुरुमाज्यं च दर्पणं मधु काञ्चनम्।।५६।।
स्पृष्ट्वा स्नानादिकं काले कुर्यात्साधकसत्तमः ।।
पुष्करिण्यां तु वाप्यां तु यदा स्नानं समाचरेत् ।। ५७ ।।
समुद्धृत्य पञ्चपिण्डानादौ धर्मी विचक्षणः ।।
नद्यां नदे कन्दरे वा तीर्थे वा स्नानमाचरेत् ।। ५८ ।।
कुर्य्यात्स्नात्वा तु सङ्कल्पं ततः स्नानं पुनर्मुने ।।
श्रीकृष्णप्रीतिकामश्च वैष्णवानां महात्मनाम् ।। ५९ ।।
सङ्कल्पो गृहिणां चैव कृतपातकनाशकः ।।
विप्रः कृत्वा तु सङ्कल्पं मृदं गात्रे प्रलेपयेत् ।। 1.26.६० ।।
वेदोक्तमन्त्रेणानेन देहशुद्धिकृते नरः ।।
अश्वक्रान्ते रथक्रांते विष्णुक्रान्ते वसुन्धरे ।। ६१ ।।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।। ६२ ।।
आरुह्य मम गात्राणि सर्वं पापं प्रमोचय ।।
पुण्यं देहि महाभागे स्नानानुज्ञां कुरुष्व माम् ।। ६३ ।।
इत्युक्त्वा च जले नाभिप्रमाणे मन्त्रपूर्वकम् ।।
चतुर्हस्तप्रमाणां च कृत्वा मण्डलिका शुभाम् ।। ६४ ।।
तीर्थान्यावाहयेत्तत्र हस्तं दत्त्वा तपोधन ।।
यानि यानि च तीर्थानि सर्वाणि कथयामि ते ।। ६५ ।।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।।
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ।। ६६ ।।
नलिनी नन्दिनी सीता मालिनी च महापगा।।
विष्णुपादाब्जसम्भूता गङ्गा त्रिपथगामिनी ।। ६७ ।।
पद्मावती भोगवती स्वर्णरेखा च कौशिकी ।।
दक्षा पृथ्वी च सुभगा विश्वकाया शिवामृता ।। ६८ ।।
विद्याधरी सुप्रसन्ना तथा लोकप्रसाधिनी ।।
क्षेमा च वैष्णवी शान्ता शान्तिदा गोमती सती ।। ६९ ।।
सावित्री तुलसी दुर्गा महालक्ष्मीः सरस्वती ।।
कृष्णप्राणाधिका राधा लोपामुद्रा दितीरतिः ।।1.26.७०।।
अहल्या चादितिः संज्ञा स्वधा स्वाहाऽप्यरुन्धती ।।
शतरूपा देवहूतिरित्याद्याः संस्मरेत्सुधीः ।। ७१ ।।
स्नात्वा स्नात्वा महापूतः कुर्य्यात्तु तिलक बुधः ।।
बाह्वोर्मूले ललाटे च कण्ठदेशे च वक्षसि ।। ७२ ।।
स्नानं दानं तपो होमो देवतापितृकर्म च ।।
तत्सर्वं निष्फलं याति लला टे तिलकं विना।। ७३ ।।
ब्राह्मणस्तिलकं कृत्वा कुर्य्यात्सन्ध्यां च तर्पणम् ।।
नमस्कृत्य सुरान्भक्त्या गृहं गच्छेन्मुदाऽन्वितः ।।७४।।
प्रक्षाल्य पादौ यत्नेन धृत्वा धौते च वाससी ।।
मन्दिरं प्रविशेत्प्राज्ञ इत्याह हरिरेव च ।। ७५ ।।
विना पादक्षालनं यः स्नात्वा विशति मन्दिरम् ।।
तस्य स्नानादिकं नष्टं जपहोमादिपञ्चकम् ।। ७६ ।।
परिधाय स्निग्धवस्त्रं गृहं च प्रविशेद्गृही ।।
रुष्टा लक्ष्मीर्गृहा द्याति शापं दत्त्वा सुदारुणम्।। ७७ ।।
जङ्घोर्ध्वतश्च यो विप्रः पादौ प्रक्षालयेद्यदा ।।
तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ।। ७८ ।।
उपविश्यासने ब्रह्मञ्छुचिराचम्य साधकः ।।
पूजां कुर्य्यात्तु वेदोक्ता भक्तियुक्तो हि संयतः ।। ७९ ।।
शालग्रामे मणौ मन्त्रे प्रतिमायां जले स्थले ।।
गोपृष्ठे वा गुरौ विप्रे प्रशस्तमर्चनं हरेः ।। 1.26.८० ।।
सर्वेषु शस्ता पूजा च शालग्रामे च नारद ।।
सुराणामेव सर्वेषां यत्राधिष्ठानमेव च ।।८१ ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।।
शालग्रामोदकेनैव योऽभिषेकं समाचरेत् ।। ८२ ।।
शालग्रामजलं भक्त्या नित्यमश्नाति यो नरः ।।
जीवन्मुक्तः स च भवेद्यात्यन्ते कृष्णमन्दिरम् ।। ८३ ।।
शालग्रामशिलाचक्रं यत्र तिष्ठति नारद ।।
सचक्रो भगवांस्तत्र सर्वतीर्थानि निश्चितम् ।। ८४ ।।
तत्र यो हि मृतो देही ज्ञानाज्ञानेन दैवतः ।।
रत्ननिर्मितयानेन स याति श्रीहरेः पदम् ।। ८५ ।।
शालग्रामं विनाऽन्यत्र कः साधुः पूजयेद्धरिम् ।।
कृत्वा तत्र हरेः पूजां परिपूर्णं फलं लभेत्।। ।। ८६ ।।
पूजाधारश्च कथितः श्रूयतां पूजनक्रमः ।।
हरेः पूजां बहुमतां कथयामि यथागमम् ।। ८७ ।।
कश्चिद्ददाति हरये चोपचारांश्च षोडश ।।
सुन्दराणि पवित्राणि नित्यं भक्त्या च वैष्णवः ।। ८८ ।।
कश्चिद्द्वादश वस्तूनि पञ्च वस्तूनि कश्चन ।।
येषामेव यथा शक्तिर्भक्तिर्मूलं च पूजने ।।८९।।
आसनं वसनं पाद्यमर्घ्यमाचमनीयकम् ।।
पुष्पं चन्दनधूपं च दीपं नैवेद्यमुत्तमम् ।। 1.26.९० ।।
गन्धं माल्यं च शय्यां च ललितां सुविलक्षणाम् ।।
जलमन्नं च ताम्बूलं साधारं देयमेव च ।। ९१ ।।
गन्धान्नतल्पताम्बूलं विना द्रव्याणि द्वादश ।।
पाद्यार्घ्यजलनैवेद्यपुष्पाण्येतानि पंच च ।। ९२ ।।
सर्वाण्येतानि मूलेन दद्यात्साधकसत्तमः ।।
गुरूपदिष्टं मूलं च प्रशस्तं सर्वकर्मसु ।। ९३ ।।
आदौ कृत्वा भूतशुद्धिं प्राणायामं ततः परम् ।।
अङ्गप्रत्यङ्गयोर्न्यासं मन्त्रन्यासं ततः परम् ।।९४।।
वर्णन्यासं विनिर्वर्त्य चार्घ्यपात्रं विनिर्दिशेत् ।।
त्रिकोणमण्डलं कृत्वा तत्र कूर्मं प्रपूजयेत् ।। ९५।।
जलेनापूर्य्य शङ्खं च तत्र संस्थापयेद्द्विजः ।।
जलं संपूज्य विधिवत्तीर्थान्यावाहयेत्तत्तः ।। ९६ ।।
पूजोपकरणं तेन जलेन क्षालयेत्पुनः ।।
ततो गृहीत्वा पुष्पं च कृत्वा योगासनं शुचिः ।। ९७ ।।
ध्यानेन गुरुदत्तेन ध्यायेत्कृष्णमनन्यधीः ।।
ध्यात्वा पाद्यादिकं सर्वं दद्यान्मूलेन साधकः ।। ९८ ।।
अङ्ग प्रत्यङ्गदेवं च तन्त्रोक्तं पूजयेद्धरिम् ।।
मूलं जप्त्वा यथाशक्ति देवमन्त्रं विसर्जयेत् ।। ९९ ।।
दत्त्वोपहारं विविधं स्तुत्वा च कवचं पठेत् ।।
ततः कृत्वा परीहारं मूर्ध्ना च प्रणमेद्भुवि ।।1.26.१००।।
कृत्वा वै देवपूजां च यज्ञं कुर्य्याद्विचक्षणः ।।
श्रौतस्मार्त्ताग्नियुक्तं च बलिं दद्यात्ततो मुने ।। १०१ ।।
नित्यश्राद्धं यथाशक्ति दानं वित्तानुरूपकम् ।।
कृत्वा कृती स विहरेत्क्रम एष श्रुतौ श्रुतः ।। १०२।।
इति ते कथितं सर्वं वेदोक्तं सूत्रमुत्तमम् ।।
आह्निकस्य च विप्राणां किं भूयः श्रोतुमिच्छसि।।१०३।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे शिवनारदसंवादे आह्निकनिरूपणं नाम षड्विंशतितमोऽध्यायः ।। २६ ।।