बृहत्संहिता/अध्यायः ९७

विकिस्रोतः तः
← अध्यायः ९६ बृहत्संहिता
अध्यायः ९७
वराहमिहिरः
अध्यायः ९८ →

९७ नक्षत्रकर्मगुणाध्यायः ।।

 शिखिगुणरसैन्द्रियानलशशिविषयगुणऋतुपञ्चवसुपक्षाः ।
 विषयएकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ।। ९७.०१ ।।

 भूतशतपक्षवसवो द्वात्रिंशच्चैति तारकामानम् ।
 क्रमशो +अश्विन्यादीनां कालस्ताराप्रमाणेन ।। ९७.०२ ।।

 नक्षत्रजं उद्वाहे फलं अब्दैस्तारकामितैः सदसत् ।
 दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः ।। ९७.०३ ।।

 अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः ।
 योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च ।। ९७.०४ ।।

 शक्रो निरृतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः ।
 अजपादो +अहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ।। ९७.०५ ।।

 त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
 अभिषेकशान्तितरुनगरधर्मबीजध्रुवऽरम्भान् ।। ९७.०६ ।।

 मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
 अभिघातमन्त्रवेतालबन्धवधभेदसंबन्धाः ।। ९७.०७ ।।

 उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु ।
 योज्यानि बन्धविषदहनशस्त्रघातऽदिषु च सिद्ध्यै ।। ९७.०८ ।।

 लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु ।
 शिल्पाउषधयानऽदिषु सिद्धिकराणि प्रदिष्टानि ।। ९७.०९ ।।

 मृदुवर्गो[क्.मृदुवर्गस्त्व्] +अनूराधाचित्रापौष्णाइन्दवानि मित्रार्थे ।
 सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि ।। ९७.१० ।।

 हौतभुजं सविशाखं मृदुतीक्ष्णं तद्विमिश्रफलकारि ।
 श्रवणत्रयं आदित्यऽनिले च चरकर्मणि हितानि ।। ९७.११ ।।

हस्तत्रयं मृगशिरः श्रवणत्रयं[क्.श्रवनात्त्रयं] च
पूषाश्विशक्रगुरुभानि पुनर्वसुश्च ।
क्षौरे तु कर्मणि हितान्युदये क्षणे वा
युक्तानि चौडुपतिना शुभतारया च ।। ९७.१२ ।।

न स्नातमात्रगमनौन्मुख[क्.उत्सुक]भूषितानाम्
अभ्यक्तभुक्तरणकालनिरासनानाम् ।
सन्ध्या*निशाशनिकुजार्कतिथौ[क्.निशोः कुजयमार्कदिने] च रिक्ते
क्षौरं हितं न नवमे +अह्नि न चापि विष्ट्याम् ।। ९७.१३ ।।

 नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च ।
 बद्धस्य मोक्षे क्रतुदीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु ।। ९७.१४ ।।

[क्.ओने वेर्से इन्सेर्तेद् ।।

 हस्तो मूलं श्रवणा पुनर्वसुर्मृगशिरस्तथा पुष्यः ।
 पुंसञ्ज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि ।।] क्.९८ ।।

 सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चौडुगणाधिपऋक्षे ।
 संस्कारदीक्षाव्रतमेखलादि कुर्याद्गुरौ शुक्रबुधैन्दुयुक्ते ।। ९७.१५ ।।

[क्.ओने वेर्से इन्सेर्तेद् ।।

 लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने ।
 वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु ।।] क्.९८ ।।

शुद्धैर्द्वादशकेन्द्रनैधनगृहैः पापैस्त्रिषष्ठायगैर्
लग्ने केन्द्रगते +अथ वा सुरगुरौ दैत्यैन्द्रपूज्ये +अपि वा ।
सर्वऽरम्भफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे
सग्राम्यस्थिरभौदये च भवनं कार्यं प्रवेशो +अपि वा ।। ९७.१६ ।।