बृहत्संहिता/अध्यायः ५७

विकिस्रोतः तः
← अध्यायः ५६ बृहत्संहिता
अध्यायः ५७
वराहमिहिरः
अध्यायः ५८ →

५७ प्रतिमालक्षणाध्यायः । ।।

 जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति ।
 तद्विन्द्यात्परमाणुं प्रथमं तद्धि प्रमाणानाम् ।। ५७.०१ ।।

 परमाणुरजो बालाग्र[क्.वालाग्र]लिक्षयूकं[क्.यूका] यवो +अङ्गुलं चैति ।
 अष्टगुणानि यथोत्तरं अङ्गुलं एकं भवति संख्या[क्.मात्रा] ।। ५७.०२ ।।

 देवागारद्वारस्याष्टाम्शऊनस्य यस्तृतीयो +अंशः ।
 तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ।। ५७.०३ ।।

 स्वैरङ्गुलप्रमाणैर्द्वादश वीस्तीर्णम्[ऊ.विस्तीर्णम्] आयतं च मुखम् ।
 नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ।। ५७.०४ ।।

 नासाललाटचिबुकग्रीवाश्चतुराङ्गुलास्तथा कर्णौ ।
 द्वे अङ्गुले च हनुनी[क्.हनुके] चिबुकं च द्व्यङ्गुलं विततम्[क्.विस्तृतम्] ।। ५७.०५ ।।

 अष्टाङ्गुलं ललाटं विस्ताराद्द्व्यङ्गुलात्परे शङ्खौ ।
 चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलौ[क्.द्व्यङ्गुलं] पृथुलौ ।। ५७.०६ ।।

 कर्णौपान्तः कार्यो +अर्धपञ्चमे भ्रूसमेन सूत्रेण ।
 कर्णस्रोतः सुकुमारकं च नेत्र[क्.नयन]प्रबन्धसमम् ।। ५७.०७ ।।

 चतुरङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम् ।
 अधरो +अङ्गुलप्रमाणस्तस्यार्धेनौत्त्रोष्ठश्च ।। ५७.०८ ।।

 अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गुलऽयतं कार्यम् ।
 विपुलं तु सार्धं अङ्गुलं *अव्यात्तं त्र्यङ्गुलं[क्.अध्यात्तत्त्र्यङ्गुलं] व्यात्तम् ।। ५७.०९ ।।

 द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाअग्रतो ज्ञेया ।
 स्याद्द्व्यङ्गुलं उच्छ्रायश्चतुरङ्गुलं अन्तरं चाक्ष्णोः ।। ५७.१० ।।

 द्व्यङ्गुलमितो +अक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा ।
 दृक्तारा पञ्चांशो नेत्रविकाशो +अङ्गुलं भवति ।। ५७.११ ।।

 पर्यन्तात्पर्यन्तं दश भ्रुवो +अर्धाङ्गुलं भ्रुवोर्लेखा ।
 भ्रूमध्यं द्व्यङ्गुलकं भूर्[ऊ.भ्रूर्] धैर्घ्येणाङ्गुलचतुष्कम् ।। ५७.१२ ।।

 कार्या तु केशरेखा भ्रूबन्धसमाङ्गुलार्धविस्तीर्णा ।
 नेत्रान्ते करवीरकं उपन्यसेदङ्गुलप्रमितम् ।। ५७.१३ ।।

 द्वात्रिंशत्परिणाहाच्चतुर्दशऽयामतो +अङ्गुलानि शिरः ।
 द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिरदृश्याः ।। ५७.१४ ।।

 आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्निजित्[ऊ.नग्नजित्]प्रोक्तम् ।
 ग्रीवा दश विस्तीर्णा परिणाहाद्विंशतिः सएका ।। ५७.१५ ।।

 कण्ठाद्द्वादश हृदयं हृदयान्नाभी[क्.नाभिश्] च तत्प्रमाणेन ।
 नाभीमध्याद्मेढ्रान्तरं च तत्तुल्यं एवौक्तम् ।। ५७.१६ ।।

 ऊरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे ।
 जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ ।। ५७.१७ ।।

 द्वादशदीर्घौ षट्पृथुतया च पादौ त्रिकऽयताङ्गुष्ठौ ।
 पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा ।। ५७.१८ ।।

 अष्टांशांशऊनाः शेषाङ्गुल्यः[क्.शेषाङ्गुलयः] क्रमेण कर्तव्याः ।
 सचतुर्थभागं अङ्गुलं उत्सेधो +अङ्गुष्ठकस्यौक्तः ।। ५७.१९ ।।

 अङ्गुष्ठनखः कथितस्चतुर्थभागऊनं अङ्गुलं तज्ज्ञैः ।
 शेषनखानां अर्धाङ्गुलं क्रमात्किंचिदूनं वा ।। ५७.२० ।।

 जङ्घाग्रे परिणाहश्चतुर्दशौक्तस्तु विस्तरात्[क्.विस्तरः] पञ्च ।
 मध्ये तु सप्त विपुला परिणाहात्त्रिगुणिताः सप्त ।। ५७.२१ ।।

 अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः ।
 विपुलौ चतुर्दशऊरू मध्ये द्विगुणश्च तत्परिधिः ।। ५७.२२ ।।

 कटिरष्टादश विपुला चत्वारिंशच्चतुर्युता परिधौ ।
 अङ्गुलं एकं नाभी[क्.नाभिर्] वेधेन तथा प्रमाणेन ।। ५७.२३ ।।

 चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः ।
 स्तनयोः षोडश चान्तरं ऊर्ध्वं कक्ष्ये[क्.कक्षे] षडङ्गुलिके ।। ५७.२४ ।।

 *अष्टावंसौ द्वादश बाहू कार्यौ[क्.कार्यावष्टावंसौ द्वादश बाहू] तथा प्रबाहू च ।
 बाहू षड्विस्तीर्णौ[क्.षड्विस्तिर्णौ] प्रतिबाहू त्वङ्गुलचतुष्कम् ।। ५७.२५ ।।

 षोडश बाहू मूले परिणाहाद्द्वादशाग्रहस्ते च ।
 विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण ।। ५७.२६ ।।

 पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना ।
 अनया तुल्या चानामिका कनिष्ठा तु पर्वऊना ।। ५७.२७ ।।

 पर्वद्वयं अङ्गुष्ठः शेषाङ्गुल्यस्[क्.शेषाङ्गुलयस्] त्रिभिस्त्रिभिः कार्याः ।
 नखपरिमाणं कार्यं सर्वासां पर्वणो +अर्धेन ।। ५७.२८ ।।

 देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या ।
 प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ।। ५७.२९ ।।

 दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् ।
 द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ।। ५७.३० ।।

 कार्यो +अष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः ।
 श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितौरस्कः ।। ५७.३१ ।।

 अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः ।
 कुण्डलकिरीटधारी पीनगलौरःस्थलांसभुजः ।। ५७.३२ ।।

 खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः ।
 वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च ।। ५७.३३ ।।

 अथ च चतुर्भुजं इच्छति शान्तिद एको गदाधरश्चान्यः ।
 दक्षिणपार्श्वे त्व्[क्.ह्य्] एवं वामे शङ्खश्च चक्रं च ।। ५७.३४ ।।

 द्विभुजस्य तु शान्तिकरो दक्षिणहस्तो +अपरश्च शङ्खधरः ।
 एवं विष्णोः प्रतिमा कर्तव्या भूतिं इच्छद्भिः ।। ५७.३५ ।।

 बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः ।
 विभ्रत्[क्.बिभ्रत्] कुण्डलं एकं शङ्खैन्दुमृणालगौरतनुः[क्.वपुः] ।। ५७.३६ ।।

 एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्ये ।
 कटिसंस्थितवामकरा सरोजं इतरेण चौद्वहती ।। ५७.३७ ।।

 कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम् ।
 द्वाभ्यां दक्षिणपार्श्वे वरं अर्थिष्वक्षसूत्रं च ।। ५७.३८ ।।

 *वामो +अथ वाअष्टभुजायाः[क्.वामेष्वष्टभुजायाः] कमण्डलुश्चापं अम्बुजं शास्त्रम् ।
 वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ।। ५७.३९ ।।

 शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत्सुरूपश्च ।
 अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ ।। ५७.४० ।।

 ब्रह्मा कमण्डलुकरश्चतुर्मुखः पण्कजऽसनस्थश्च ।
 स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ।। ५७.४१ ।।

 शुक्लचतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् ।
 तिर्यग्ललाटसंस्थं तृतीयं अपि लोचनं चिह्नम् ।। ५७.४२ ।।

 शम्भोः शिरसिइन्दुकला वृषध्वजो +अक्षि च तृतीयं अपि चऊर्ध्वम् ।
 शूलं धनुः पिनाकं वामार्धे वा गिरिसुताअर्धम् ।। ५७.४३ ।।

 पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च ।
 पद्मासनौपविष्टः पिताइव जगतो भवति[क्.भवेत्] बुद्धः ।। ५७.४४ ।।

 आजानुलम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च ।
 दिग्वासास्तरुणो रूपवांश्च कार्यो +अर्हतां देवः ।। ५७.४५ ।।

 नासाललाटजङ्घऊरुगण्डवक्षांसि चौन्नतानि रवेः ।
 कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ।। ५७.४६ ।।

 बिभ्राणः स्वकररुहे बाहुभ्यां[क्.पाणिभ्यां] पङ्कजे मुकुटधारी ।
 कुण्डलभूषितवदनः प्रलम्बहारो वियद्ग[क्ऽस्त्र्. वियङ्ग]वृतः ।। ५७.४७ ।।

 कमलौदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्रसन्नमुखः ।
 रत्नौज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरो +अर्कः ।। ५७.४८ ।।

 सौम्या तु हस्तमात्रा वसुदा हस्तद्वयौच्छ्रिता प्रतिमा ।
 क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणा या ।। ५७.४९ ।।

 नृपभयं अत्यङ्गायां हीनाङ्गायां अकल्यता कर्तुः ।
 शातौदर्यां क्षुद्भयं अर्थविनाशः कृशाङ्गायाम्[क्.कृशायां च] ।। ५७.५० ।।

 मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत्कर्तुः ।
 वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ।। ५७.५१ ।।

 अन्धत्वं ऊर्ध्वदृष्ट्या करोति चिन्तां अधोमुखी दृष्टिः ।
 सर्वप्रतिमास्वेवं शुभाशुभं भास्करौक्तसमम् ।। ५७.५२ ।।

 लिङ्गस्य वृत्तपरधिं दैर्घ्येणऽसूत्र्य तत्त्रिधा विभजेत् ।
 मूले तच्चतुरस्रं[क्.चतुरश्रं] मध्ये त्वष्टाश्रिं वृत्तं अतः ।। ५७.५३ ।।

 चतुरस्रम्[क्.चतुरश्रम्] अवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे ।
 दृश्यौच्छ्रायेण समा समन्ततः पिण्डिका[क्.पिण्डका] श्वभ्रात् ।। ५७.५४ ।।

 कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशय ।
 यस्य क्षतं भवेद्मस्तके विनाशाय तल्लिङ्गम् ।। ५७.५५ ।।

 मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः ।
 रेवन्तो +अश्वऽरूढो मृगयाक्रीडाआदिपरिवारः ।। ५७.५६ ।।

 दण्डी यमो महिषगो हंसऽरूढश्च पाशभृद्वरुणः ।
 नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ।। ५७.५७ ।।

 प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् । [क्.५८.५८अब् ।।

 एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ।।] क्.५८.५८च्द् ।।