बृहत्संहिता/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ बृहत्संहिता
अध्यायः १३
वराहमिहिरः
अध्यायः १४ →

१३ सप्तर्षिचाराध्यायः ।।

 सैकावलीव राजति ससितोत्पलमालिनी सहासेव ।
 नाथवतीव च दिग्यैः कौवेरी सप्तभिर्मुनिभिः ।। १३.०१ ।।

 ध्रुवनायकोपदेशान्*नरिनर्ती[क्.नरिनर्त्ती]इवौत्तरा भ्रमद्भिश्च ।
 यैश्चारं अहं तेषां कथयिष्ये वृद्धगर्गमतात् ।। १३.०२ ।।

 आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
 षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्ञश्च ।। १३.०३ ।।

 एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
 *प्रागुदयतो +अप्यविवराद्र्जून्नयति तत्र संयुक्ताः[क्.प्रागुत्तरतश्च एते सदा उदयन्ते ससाध्वीकाः] ।। १३.०४ ।।

 पूर्वे भागे भगवान्मरीचिरपरे स्थितो वसिष्ठो +अस्मात् ।
 तस्याङ्गिरास्ततो +अत्रिस्तस्यासन्नः पुलस्त्यश्च ।। १३.०५ ।।

 पुलहः क्रतुरिति भगानासन्ना अनुक्रमेण *पूर्वाद्यात्[क्.पूर्वाद्याः] ।
 तत्र वसिष्ठं मुनिवरं उपाश्रितारुन्धती साध्वी ।। १३.०६ ।।

 उल्काअशनिधूमऽद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
 हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ।। १३.०७ ।।

 गन्धर्वदेवदानवमन्त्राउषधिसिद्धयक्षनागानाम् ।
 पीडाकारो मरीचिर्ज्ञेयो विद्याधराणां च ।। १३.०८ ।।

 शकयवनदरदपारतकाम्बोजांस्तापसान्वनोपेतान् ।
 हन्ति वसिष्ठो +अभिहतो विवृद्धिदो रश्मिसम्पन्नः ।। १३.०९ ।।

 अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।
 अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ।। १३.१० ।।

 रक्षःपिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य ।
 पुलहस्य तु मूलफलं क्रतोस्तु यज्ञाः सयज्ञभृतः ।। १३.११ ।।