बृहत्संहिता/अध्यायः १०६

विकिस्रोतः तः
← अध्यायः १०५ बृहत्संहिता
अध्यायः १०६
वराहमिहिरः

१०६ शास्त्रानुक्रमणी ।।

 शास्त्रौपनयः पूर्वं सांवत्सरसूत्रं अर्कचारश्च ।
 शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ।। १०६.०१ ।।

 चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च ।
 नक्षत्राणां व्यूहो ग्रहभक्तिर्ग्रहविमर्दश्च ।। १०६.०२ ।।

 ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च ।
 शृङ्गाटसंस्थितानां मेघानां गर्भलक्षणं चएव ।। १०६.०३ ।।

 धारणवर्षणरोहिणिवायव्यऽषाढभद्रपद[क्.भाद्रपद]योगाः ।
 क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः ।। १०६.०४ ।।

 भूकम्पौल्कापरिवेषलक्षणं शक्रचापखपुरं च ।
 प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ।। १०६.०५ ।।

 इन्द्रध्वजनीराजनखञ्जनकौत्पातवर्हि[क्.बर्हि]चित्रं च ।
 पुष्याभिषेकपट्टप्रमाणं असिलक्षणं वास्तु ।। १०६.०६ ।।

 उदक्[क्.उदग्]आर्गलं आरामिकं अमरालयलक्षणं कुलिशलेपः ।
 प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ।। १०६.०७ ।।

 चिह्नं गवां अथ शुनां कुक्कुटकूर्माजपुरुषचिह्नं च ।
 पञ्चमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ।। १०६.०८ ।।

 चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च ।
 कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः ।। १०६.०९ ।।

 वज्रपरीक्षा मौक्तिकलक्षणं अथ पद्मरागमरकतयोः ।
 दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ।। १०६.१० ।।

 अन्तरचक्रं विरुतं श्वचेष्टितं विरुतं अथ शिवायाश्च ।।
 चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ।। १०६.११ ।।

 पाको नक्षत्रगुणास्तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः ।
 *गोचरं अथ[क्.गोचरस्तथा] ग्रहाणां कथितो नक्षत्रपुरुषश्च ।। १०६.१२ ।।

 शतं इदं अध्यायानां अनुपरिपाटिक्रमादनुक्रान्तम् ।
 अत्र श्लोकसहस्राण्याबद्धान्यूनचत्वारि ।। १०६.१३ ।।

 अत्रएवान्तर्भूतं परिशेषं निगदितं च यात्रायाम् ।
। बह्वाश्चर्यं जातकं उक्तं करणं च बहुचोद्यम् ।। १०६.१४ ।।