पृष्ठसम्भाषणम्:श्रीपरात्रिंशिका.pdf/९१

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

@Soorya Hebbar: अत्र reference इत्येतत् पृष्ठस्य अन्ते आगच्छति किल । तत् रेखाद्वयस्य मध्ये कथम् आनेतुं शक्नुमः ?? Tkkaushikrao (सम्भाषणम्) ०६:१७, १ जून् २०२० (UTC)[उत्तर दें]

@Tkkaushikrao:आम् । रेखाद्वयस्य मध्ये आनेतुं न शक्यते । अन्ते एव आगच्छति । तथैव भवतु ।Soorya Hebbar (चर्चा) ०६:३२, १ जून् २०२० (UTC)[उत्तर दें]
@Soorya Hebbar: अस्तु । धन्यवादाः । Tkkaushikrao (सम्भाषणम्) ०६:३६, १ जून् २०२० (UTC)[उत्तर दें]


@Soorya Hebbar: https://sa.wikisource.org/s/20xu अमुं पुठमेकवारं परिशीलयन्ति वा ? अत्र द्रष्टुम् इदमपि सम्यगिव भाति । अतः सन्देहः । सर्वत्र एकरूपता भवति चेत् उत्तमं किल, अतः पृच्छन्नस्मि । अहं तु पुनः आरम्भे एव अस्मि । भवन्तः यथा सूचयन्ति तद्वत् करोमि ।Tkkaushikrao (सम्भाषणम्) ०६:४७, १ जून् २०२० (UTC)[उत्तर दें]

@Tkkaushikrao: अत्र तु यत्र reference अस्ति तत्र ref इत्येव दातव्यम् । यतो हि पुस्तकम् अन्ते यदा प्रकाशयामः तदा एवं reference आगच्छति । अत्र पश्यतु । मन्दारमरन्दचम्पूःSoorya Hebbar (चर्चा) ११:०३, १ जून् २०२० (UTC)[उत्तर दें]