श्राद्धशब्दस्य कर्मनामत्वव्यवस्थापनम् ।
मधेयतैवाचिता । किञ्च नित्यनैमित्तिककाम्यभेदा अग्रे वक्ष्यन्ते ते
च प्रायशः कर्मण्येव प्रसिद्ध। इत्यतोऽपि कर्मनामता। अत एवाप
स्तम्बेन “श्राद्धशब्दं कर्म"इत्युक्तम् ।
यत्तु--
प्रमीतस्य पितुः पुत्रैर्देयं श्राद्वं प्रयत्नतः ।
इति श्राद्धस्य देयत्वमुक्तम् , यच्च
श्राद्धमामं तु कर्त्तव्यमिति वेदविदां स्थिति ।
इति द्रव्यसामानाधिकरण्यम् , तत् श्राद्धशब्दस्य द्रव्ये लक्षण
मभिप्रेत्य । एवं च कर्मनामत्वे सिद्धे-
श्रद्धया दीयते यस्मात्तेन श्राद्धं निगद्यते ।
इति बृहस्पतिवाक्यं श्राद्धशब्दस्य योगप्रदर्शनार्थम् । तेनान्यत्र
प्रयोगाभावाद्योगवशाच्च योगरूढोऽयं श्राद्धशब्द इति । यद्यपि च-
तस्माच्छूद्ध समासाद्य धर्म धर्मात्समाचरेत् ।
• इत्यादिविष्णुधर्मोत्तरादिवाक्यैः श्रद्धायाः सर्वकामार्थता तथापि
"श्रद्धान्वित श्राद्ध कुर्वीतइति कात्यायनेन विशिष्य श्राद्धे श्रद्धायाः
पुनरङ्गत्वोक्तेः श्रद्धाविशेषोऽत्राङ्गमिति बोध्यम् । अत एव नन्दिपुराणे-
श्रद्धा माता तु भूतानां श्रद्धा श्राद्धेषु शस्यते ।
इति तस्यास्तत्र प्राशस्त्यमुक्तम् । एवं च सकलस्म्रत्याधेक
वाक्यतया श्राद्धस्य त्यागरूपत्वे सिद्धे यत्कै
श्राद्धपदार्थत्वमुक्तम् तद्विचारणीयम् । न च-
पितृन्पितामहान्यक्षे भोजनेन यथाक्रमम् ।
प्रपितामहान्सश्च तथ्पित्रश्वानुपुर्वशः||
इति ब्रह्माण्डपुराणे भोजनश्रवणात्तस्यैव श्राद्धत्वमिति वाच्यम् ।
भोजनपदस्य कर्मव्युत्पत्या--
प्रेतान्पितॄनप्युद्दिश्य भोज्यं यत्प्रयमात्मनः ।
श्रद्धया दीयते यत्तु तच्छ्राद्ध परिकीर्तितम् ।।
इति मरीच्यादिवचनैकवाक्यतया भोज्यपरत्वात् । अन्यथा
प्रपितामहपितृनुद्दिश्य भोजनाभावेन तत्पित्रम्श्चानुपूर्वश इत्यस्या-
सङ्गतिः स्यादिति । अस्मिन्मते तेषां लपभागित्वेन त्यागोद्देश्य
त्वाच्च विरोधः ।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
