पृष्ठम्:Rekha Ganita.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
कार्यम् । पुनः अजरेखोपरि समानान्तरभुजं अद लर
क्षेत्रतुल्यं इताख्यं तथा कार्यं यथा अबरेखा तद्भुज
खण्डं स्यात् । अधिकरेखोपर्युत्पन्नं अवक्षेत्रं समको- व -
णसमचतुर्भजं भवति । तस्मात् अबरेखा वचिहो
परि इष्टविभागा भविष्यति ।
अस्योपपत्तिः ।
तत्र झतक्षेत्रं अदक्षेत्रतुल्यमस्ति । तस्मात् स्वक्षेत्रं दवक्षेत्रतुल्यं
भविष्यति । झवक्षेत्रे वदक्षेत्रे वचिदस्य कोणद्वयं समानमस्ति । तस्मात्
तवभुजतुल्यअबभुजद्वभुजतुल्यअवभुजयोनिष्पत्तिः अववबयोर्निष्प
तितुल्या जातास्ति । इदमेवास्माकमिष्टम् ।
अथैकत्रिंशत्तमं क्षेत्रम् ।
द्वयोखिभुजयोभुजद्वयं मिलितं सत्तथाकोणमुत्पादयति
यथा प्रथमत्रिभुजस्य प्रथमभुजो द्वितीयत्रिभुजप्रथमभुजेन
समानान्तरो भवति । त्रिभुजस्य द्वितीयभुजः प्रथमत्रिभुजस्य
द्वितीयभुजेन समानान्तरितो भवति । समानान्तरभुजयोनि-
पतिरपि समाना चेद्भवति तदा तच्छेषभुजौ सरलैकरेखाप
तितौ भविष्यतः ।
यथा अबजत्रिभुजबदहत्रिभुजयोर्बजभुजबहभुजाभ्यां जबह-
कोण उत्पन्नः । अजभुजश्च बहभुजस्य समानान्तरः कल्पितः। जब
भुजश्च दहभुजस्य समानान्तरः कल्पितः । पुनः अजभुजबहभुजयो
निष्पतिजबभुजदहभुजयोर्निष्पत्त्या समाना कल्पिता । तस्मात्
अबदं सरला रेखा जाता ।
अस्योपपत्तिः ।
जकोणहोणौ समानौ स्तः । यतः प्रत्येकं जबइकोणतुल्यौ स्तः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/२६७&oldid=146251" इत्यस्माद् प्रतिप्राप्तम्