पृष्ठम्:Rekha Ganita.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिल्पशमिदं प्रोकं आक्षणा विश्वकर्मणे पारम्पर्यवशादेतदागतं धरणीतले । तदुच्छिी महाराज जयसिंहशया पुनः । प्रकाशितं मया सम्यङ् गणकानन्दहेतवे । मजाधिराजमघवरत्रयसिंहस्य सुष्टयै द्विजेन्द्रः भीमसञ्चाङ्गशाथ इति समभिधारूढितेन प्रणीते । प्रम्येऽस्मिन् नासेि रेलगणित इति सुकोणावबोधप्रदात र्यध्यायोध्येतृमोहापह इह विरतिं घनसंख्यो गतोऽभूत् ॥' This Me is designated A. It is not quite correct. IIIL This is the other MeI got from Mr. Dhruvas widow It is a very neat and correct Ms, but it is incomplete. It goes to the end of the Fifth Book. It has no figures. It consists of 85 double pages and has ten lines on each page. This is probably bhe Ms, of which Sastri Durgaprasada Dviveda, Professor, Sanskrit College, Jeypore, wrote to me as follows in reply to my letter to him requesting him for a loan of a Ms of the work ‘श्रीमत्सु विविधविचाविशारवेद्य सनमस्कृति कुशलवन्तं चेदं कृतघातं वि निवेद्यते—चिराधिगतं यौष्माकीर्ण लेखरवसधिगत्य भूयानानन्दः श्रादुरभूत् । सद्यः साफल्यमधिगच्छतां भवदीयोऽयं विश्वजनीनो रेखागणितसंस्करणव्यापा रभरः। इहाविभृयापि तत् पुस्तकं तिरोभावमधिश्रयदिव दृश्यते । यतो यतो गवेषणे विहितेऽपि सकलप्रयोजनप्रयोजकं सत्राक्कृति पुस्तकं नोपलभ्यते । उपलभ्यमानाम्यपि द्वित्राणि पुस्तकानि शुद्धिराहित्यादिवाकान्ततया न कार्य निर्वाहकाणि । प्रथमं तावन्मदीयपुस्तकं ( यस्य प्रारम्भतः पज्ञा अध्याया भव- दन्तिके सन्)ि झुडप्रायमपि क्षेत्रविकलमास्ते । द्वितीयं राजकीयं पूर्वपुस्तक मातृकम् । तृतीयं मच्छात्रस्य निकटे वर्तते तन्नियमातृकमपि न स्पृहणीयम् । एतस्य पुस्तकत्रय्यामप्याकृतयो नासते किं तु मद्भ्यर्थे कतिपयाध्यायानामा- कृतयो याथातथ्यगुणानाक्रान्ता वर्तन्ते । तदाकृतियुस्तकमपि पझमाध्यायाव सानकं पुरा स्वर्गवासिनो ध्रुवस्य निकटे प्रहितम् । तत्र रेलगाणितपुस्तकेन सह अवान्तिकमधिगतं भवेत् । This Ms. is designated B. I. The fourth Mscollated for the present edition belonge to bhe Government Sanskrit College, Benares, and was kindly The letter is given in full to shew how difficult it is to secure a correct and complete Msof the work even from Jeypore, the place of its birth.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/२१&oldid=150574" इत्यस्माद् प्रतिप्राप्तम्