पृष्ठम्:Rekha Ganita.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९ जानि समानि उत्पस्यन्ते । तानि च पूर्वोक्तप्रकारेण समानि स्युः। नगचतुभुजं शेषं स्यात् । एतच्च अबअजभुजयोरन्तरवर्ग एव । पुन- स्तन्नरेखा कार्या । तदा अलक्षेत्रस्य अमक्षेत्रस्य च चत्वारि त्रिभुजानि भविष्यन्ति । पॅवोंकचतुर्णा त्रिभुजानां समानि स्युः। शेषं कवचतु भुजं नगचतुर्युजस्य समं स्यात् । तदा जदचतुर्युजं अबचतुर्मुजस्य अकचतुर्मुजस्य समानमस्तीति निश्चितम् । इदमेवेष्टम् ॥ प्रकारान्तरम् । भुजद्वयस्य चतुर्मुजं त्रिभुजे पतति कर्णस्य चतुर्भूज न पतति । यदा भुजद्वयं समानं चेत् तदा पूर्वोक्तप्रकार एव पये - * वसन्नः । यदा अबभुजोऽ - बK ॥ घिकोऽस्ति तदा चतुर्मुजं कार्यम् । वदरेखा कार्या कइरेखा च कार्या । तत्र द हे द ! दवसरेखा सरला एका रेखा जातेति निश्चितम् । हकतरेखाप्येका सर यति । पुनर्जकरेखा वर्द्धनीया लपर्यन्तम् । तदा जदचतुर्मुजस्य च त्वारि त्रिभुजानि भविष्यन्ति । मध्ये कवचतुर्युजं च भविष्यति । पुनः तझरेखा कार्या । तदा अलक्षेत्रस्य अमक्षेत्रस्य च चत्वारि त्रिभुजानि समानि भविष्यन्ति । उपरितनचतुर्णा त्रिभुजानामपि समानि भवि व्यन्ति । कवचतुर्भजं द्वयोयज्यते तदेष्टं स्फुटं स्यात् । पुनः प्रकारान्तरम् । एकभुजस्य चतुर्द्धजं त्रिभुजे पतति । यदा भुजद्वयं समानं स्यात् तदा स्पष्टमेव । यदि अब अधिकं स्यात् तदा चतुर्युजं कार्यम् । दव रेखा लामा कार्या। तदा दवझरेखा सरलैका रेखा जातेति निश्चितम् । १ A. B. add this sentence. २ A. B. read this sentence as सम्मानि च स्युः. ३ D. omits this.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१४०&oldid=171236" इत्यस्माद् प्रतिप्राप्तम्