पृष्ठम्:Mudrarakshasa.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
मुद्राराक्षसे


 चन्दनदासः‌-- अज्ज, [१]णं विण्णवेमि तस्सिं समए आसि अह्मघरे अमच्चरक्खसस्स घर[२]अणो त्ति । (क)

 चाणक्यः--अथेदानीं क्व गतः।

 चन्दनदासः-‌-ण जा[३]णामि । (ख)

 चाणक्यः-- (स्मितं कृत्वा। ) कथं न ज्ञायते नाम । भो[४] श्रेष्ठिन्, शिरसि भय[५]मतिदूरे तत्प्रतीकारः।

 चन्दनसः-- (स्वगतम्।)

उवरि घणं घणरडिअं दूरे दइदा किमेददावडिअम्।
हिम[६]वदि दिव्वोसहिओ सीसे सप्यो समाविहो ॥ २२॥  (ग)


 (क) आर्य, ननु विज्ञापयामि तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति ।

( ख ) न जानामि ।

(ग ) उ[७]परि घनं घनरटितं दूरे दयिता किमेतदापतितम् । हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः॥


  1. ननु for ण्ं before this E; आसी for आसि all MISS. except A. M. P; B.E. have तस्सिं समये before आसी; G, and N.after आसी. The rest omit तस्सिं समए.
  2. जणो G.E.
  3. G. has अज्ज at the beginning of this speech. K. has न for ण before this; M.R. have आणामि; E. याणा; G. आणीमो; K. जानामि; N. जाणिमो; B.N.G.add after this कहिं गदोत्ति; E.agrees, reading के for
  4. E. om. भो; G. om. भो श्रेष्ठिन्.
  5. फणी B. G.E;B. om. the अति which follows; R. has प्रति for प्रती
  6. इ for दि E. M.In the next word P. has च्वौ for च्वो; E.has व्ये?; स्से for से B.M.R;शिस्से K; °विद्धो E;विढ्ढो P. At the beginning of this speech instead of चन्द। स्वगतम् G. has उक्त कस्यापि.
  7. °प° for °व° K.P; °व्व° E; घणा for घणं B.M; घण E;for रडिअं B.has भणिअं;N.रणिअं;for ढुरे P. has ढुले; for दइ° P. and N.दयि°; for दा. G.E.B.N.have आ. For °मेददा° A. K.P.R. have °मेतदा; E. मेयदा; G. has पfor व; for the final अम् A. K. P. read दम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९९&oldid=320962" इत्यस्माद् प्रतिप्राप्तम्