पृष्ठम्:Mudrarakshasa.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
प्रथमोऽङ्कः ।


(प्रवि[१]श्य।)

 शिष्यः—उपाध्याय, कालपाशिको दण्डपाशिकश्च​ उपाध्यायं विज्ञापयतः । इदमनुष्ठीयते देवस्य[२] चन्द्रगुप्तस्य शासनमिति ।

 चाणक्यः--शोभनम् । वत्स[३], मणिकारश्रेष्ठिनं चन्दनदासमिदा[४]नीं द्रष्टुमिच्छामि ।

 शिष्यः त[५] थेति। ( निष्क्रम्य चन्दनदासेन सह प्रविश्य ) इत इतः श्रेष्ठिन् ।

 चन्दनदासः-( स्वगत[६]म् )

चाणक्कम्मि अकरुणे सहसा सहवि[७]दस्स वि जण[८]स्स ।
णिदोसस्स वि सझा किं उण म[९]ह जाददोसस्स ॥२१॥

 ता भणि[१०]दा मए धणसेणप्पमुहा णिअणिवेससंठिआ कदावि


(क) चाणक्ये अकरुणे सहसा शब्दायितस्यापि जनस्य ।
निर्देषस्यापि शङ्का किं पुनर्मम जातदोषस्य ॥


चाणक्येऽकरुणत्वेन प्रसिद्धे तेन सहसाकस्माच्छब्दितस्याहूतस्येत्यर्थः ।


  1. G. adds ततः before this; Eadds अयं before काल°, has visarga for the श्र after दण्ड° and G. E read विज्ञापयति
  2. om. in G.
  3. वत्स शोभनम् E; °न in the next word om. in M. and E.
  4. A. P. M. R. om, इदानीम्
  5. यदाज्ञापयत्युपाध्याय इति B. E. N; यदाज्ञापयेति G.; G. om. सह> B. adds पुनः before प्रविश्य, E, has it after निष्क्रम्य.
  6. औत्मंग E. सि A. M. G. K. ( where also क for कृः). In the next word B. has°अरू°for करू° R. ‘कलु°
  7. साब्दिअस्स N; स्सदाइअस्स K; विअस्स P. G; शब्दविथस्स
    E;विदस्स om. in A. For the following word B. has लोअस्स वडुई. E has वेदइः M. has वी for वि°; A. and K. om. वि. For णि in णिद्दी B. E R. M, have नि; शझ E; मम B. E. (which reads also पुनः andसंजादे)B. has जात for जाद; दासस P; °स्य A.
  8. वहृदि for वि जणस्स H.
  9. सं for मह H
  10. °णिया E; °न्नसेन E; णसेण B; पमुं K.; P. has य and या for अ and आ in णिअ. R. has ण्ठिओ कदाचिच्च° E. has प्रमुख नियनिवेसच्छया जहाज्ञेयाइG. has तिण्णिवकाणियपासद्विआजहाकइ and B. तिण्णिवाणिजिआजधकदइः M. K. have चि for वि in कदावि
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९२&oldid=320877" इत्यस्माद् प्रतिप्राप्तम्