पृष्ठम्:Mudrarakshasa.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
मुद्राराक्षसे


 चाणक्यः-( चिन्तां नाट[१]यति । आत्मगतम्।) अपि नाम दुरात्मा राक्षसो गृह्ये[२]त ।

 सिद्धार्थक:-अज्ज, गहीदो[३]। (क)

 चाणक्यः-(सहर्षमात्मगतम् ) हन्त, गृ[४]हीतो राक्षसः। (प्रकाशम् ।) भ[५]द्र कोऽयं गृहीतः।

 सिद्धार्थक:-गि[६]हिदो अज्जसंदेसो । ता गमिस्सं कज्जसिद्धीए। (ख)

 चाणक्यः—( साङ्गुलि[७]मुद्र्ं लेखमर्पयित्वा ।) गम्यताम् । अस्तु ते कार्यसिद्धिः।

 सिद्धार्थक -तथेति[८] । ( निष्क्रान्तः । )


 (क ) आर्य, गृहीतः ।

 (ख) गृहीत आर्यसंदेशः । तस्माद्र्रमिष्यामि कार्यसिध्घै ।


 शत्रुपक्षमाश्रित इति रोषावेशेन दुरात्मेति गालनम्

 हन्तेति । अयमरत्युपशमनं शमः पञ्चममङ्गम् । अरतेश्चिन्ताया उपशमनात्।

 साङ्गुलीति । उत्तरोत्तरवाक्यैः कार्यसिद्धिबीजप्रकाशनदिदं प्रशमनम् । मलयकेतुराक्षसयोर्विरोधापादनार्थं लेखरूप उपायः कृतः । अतः परं राक्षसस्य मौर्यसाचिव्यप्रवणाकरणाय सप्तमेऽक्के करिष्यमाणोपायबीजमुपक्षेप्तव्यमित्याह । चन्दनदासमिदानीं द्रष्टुमिच्छामीति ।


  1. यित्व । स्वर्गा° B; यित्वा आत्म E; °यति स्व° G All that follows down to and including आत्मगतम् in the next speech of Chanakya, om. in G.
  2. °लते 'E'
  3. गिलद्भिद ( अय्य for अश) E; गिहीदो. A. K. P; गदिद. N.
  4. E, adds दुरात्मा before रा°
  5. अहो G.
  6. ग° B. G. ( हि for ही); M. R. K om. this; after it B. E. M. add मए; B. E. K. G. add स्स after अज्ज; गमिस्से R; B. and E. add अहम् after it .
  7. °ली for °ल M; मुद्र ०mक in A. K. M. P.; before गम्य° B. has भद्र सिद्धार्थकG. and E. भद्र only.
  8. M. has तहेति; B. जं अन्न आणवेदित्ति प्रणम्य. N. agrees but has ज् for ज्ं and omits प्रणम्य. G. has देवो for अज्ञो and इति for त्ति प्रणम्य. E . has अब्जयो and omits त्ति
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९१&oldid=320875" इत्यस्माद् प्रतिप्राप्तम्