पृष्ठम्:Mudrarakshasa.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
प्रथमोऽङ्कः।


 सिद्धार्थक-जं अज्जो आणवेदि[१] ।( क )

 चा‍ण[२]क्य:-शार्ङ्गरव शार्ङ्गरव ।

(प्रविश्य ।)

 शिष्यः-उपाध्याय ,आज्ञा[३]पय ।

 चाणक्य:-उच्यतामस्म[४]द्वचनात्कालपाशिको दण्डपाशिकश्च । यथा[५] वृषलः समाज्ञापयति य एष क्षपणको जीवसिद्धिर्नाम राक्षसप्रयु[६]क्तो विषकन्यया पर्वतकं घातितवान्स एनमेव दोषं प्रख्याप्य सनिकारं नगरान्नियता[७]मिति ।

 शिष्यः-तथे[८]ति । ( परिक्रामति ।)

 चाणक्यः- वत्स[९], तिष्ठ तिष्ठ । योऽयमपरः कायस्थः शकट दासो नाम राक्षसप्रयुक्तो नित्यमसच्छरीरमभिद्रोग्धुमि[१०]ह प्रयतते स चाप्येनं दोषं ग्र[११]ख्याप्य शूलमारोप्यताम् । गृहजनश्चास्य बन्धनागारं प्रवेश्य[१२]मिति ।

 शिष्यः-—त[१३]थेति ।( निष्त्रान्त:।)


( क ) यदार्य आज्ञापयति ।


 गृहजनस्य बन्धनागारप्रवेशनफलमुत्तरत्र चतुर्थेऽङ्के तव च पुत्रदारेै:न सह समागम इति वक्ष्यमाणेन राक्षवचनेन मलयकेतुमनसि स्मृतं स्यात्पुत्रदारस्येति राक्षसस्य च मनसि विकल्पापादनमिति सूक्ष्मग्भिरवधेयम् ।


  1. B. and E. add क्ति after ' this; G. इति निष्क्रान्तः .
  2. In E. उपाध्यायः for चाण°, and following word शारङ्गरव; R. has it once only.
  3. P. om. आ; G. om. उपाध्याय ,
  4. B. has मत् for अस्सत्.
  5. Om. G; जीवि° for जीव° R.; G. and E. om नाम
  6. P. has क्तः; E. °क्तया; तेश्वरं B. E. G; °तं K. N.
  7. °द्वहिर्निःसार्यतामि. A.
  8. यदाज्ञापयत्युपाध्याय इति B. E. N. G, M. R. G. E. have निः for परि° which follows.
  9. Om.G; R. omits one तिष्ठ.
  10. M. and E. om.इह; B. also omits the g following; एनमेव G. E; एतमेव A. (omitting चापि).
  11. G. has आरोप्य for प्रख्याष्य; जर्नल for °नश्च° G; ° G. E. B. N. has नि for the प्र following
  12. G. and E. omit the last इति
  13. यदाज्ञापयार्य इति N. A; °त्यार्य° P; °त्युपाध्यायः B. E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९०&oldid=320874" इत्यस्माद् प्रतिप्राप्तम्