पृष्ठम्:Mudrarakshasa.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
प्रथमोऽङ्कः ।


मस्फुटानि भवन्ति । तदुच्यतामस्मद्वचनात्सिद्धार्थकः। एभि[१]रक्षरैः केनापि क[२]स्यापि स्व्यं वाच्यमिति अदत्तबाह्यनामानं लेखं शकटदासेन लेखयित्वा मामुपतिष्ठस्व न चाख्येयमस्मै चाणक्यो लेखय[३]तीति ।

 शिष्यः‌--त[४]थेति । (निष्क्रान्तः )

 चा[५]णक्यः--( स्वगतम् ।) हन्त, जितो मलयकेतुः।

( प्रविश्य । लेखह[६]स्तः )

 सिद्धार्थक:-जेदु अज्जो। अज्ज, अअं सो सअडदासेण लिहिदो लेहो । (क)

 चाणक्यः--(गृही[७]त्वा ) अहो दर्शनीयान्यक्षराणि । (अनु- वाच्य ) भद्र, अनया मुद्रया मुद्रयैनम् ।

 सिद्धार्थकः (तथा कृ[८]त्वा ।) अज्ज अअं मुद्दिदो लेहो । किं अवरं अणुचिठ्ठीअदु[९] । ( ख )


 (क) जयत्वार्यः। आर्य, अयं स शकटदासेन लिखितो लेखः ।

 (ख) आर्य, अयं मुद्रितो लेखः । किमपरमनुष्ठीयताम् ।


 अदत्तानि बाह्यानां कौलूतराक्षसादीनां नामानि यस्मिन् ।


  1. कर्णे कथयित्वा before this B; °थयति E.
  2. किमपि before this in B.; after it in N. and E. (which also has शकटदासेन before केनापि); इ°for मि° E.; after this E. तं has च अदत्तबाह्यनात्सिद्धार्थकमाने लेख°
  3. चाणक्येन लेखनीयमिति M.
  4. यदाज्ञापयत्युपाध्याय इति B. N.;E. substitutes visarga for इति.
  5. P. omits all this recommencing with Chanakya's next speech.
  6. Om. E.; जअदुजअदु B; जअदु. R; अज़ om. in A; सो om.in M. N; °सेन A.; B. add after this सह​त्थ and R; has ले°forलि°in the next word; E. reads the whole passage thus, अव्ययं सो सर्पइ सअडदा- सेण अभिलिहिदो लेहो.
  7. A. om. this; B. adds निरीक्ष्य; E अवलोक्य; अहो दर्शनयिता अक्षराणाम् B; इत्यनु° B; अनुभाव्य E.M. and R. om the भद्र following
  8. करोति M.;B. N. and E. have जं अज्जो आणवेदित्ति before तथा; B. has सो after अअं; B. reads ता आणवेदु अज्जो before किं; E. agrees but omitting ता; A. also having उ for दु .
  9. P. has °यदु; B. adds after this त्ति ; E.॰त्ती .
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८८&oldid=320842" इत्यस्माद् प्रतिप्राप्तम्