पृष्ठम्:Mudrarakshasa.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
मुद्रराक्षसे


(शिष्यस्तथा करोति [१]।)

 चाणक्यः-(प[२]त्रं गृहीत्वा स्वगतम् ।) किमत्र लिखामि । अनेन ख[३]लु लेखेन राक्षसो जेतव्यः।

(प्रविश्य ।)

 प्रतीहारी:- जेदु[४] अञ्चो । (क)

 चाणक्यः-(सहर्पमात्मगतम् ) गृ[५]हीतो जयशब्दः (प्रकाशम् ) शोणोत्तरे, किमागमनप्रयोजन[६]म् ।

 प्रतीहारी- अञ्चो देवो च[७]न्दसिरि सीसे कमलमुउलाआरमञ्जलिं णिवेसिअ अञ्जं विण्ण​वेदि । इच्छामि अज्जेण​ अब्भ[८]णुण्णादो देवस्स पव्व[९]दीसरस्स पारलोइअं कारेदुम् । तेण अ धारिदपुव्वाइं आह[१०]रणाइं बलणाणं पडिवादिमित्ति । (ख')


 (क) जयत्वार्यः ।

 (ख) आर्य देवश्चन्द्रश्रीः शीर्षे कमलमुकुलाकारमञ्जालिं निवेरय आर्यं


 किमत्रेति । अयं चाणक्यस्य पुनरुद्योगो बिंदुः । ' अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्’ इति लक्षणात् । अवान्तरार्थेन यमपटचरवृत्तान्तेन विच्छिन्नस्यान्तरितस्य बीजस्य पुनः प्रवर्तनात् । तदुक्तं दशरूपके–अवान्तरितस्य बीजस्य संज्ञान्तरमाह‌-अवान्तरार्थेति । विन्दुवद्विन्दुः। जले तैलबिन्दुवत्प्रसृतत्वात् ।

 गृहीत इति । अयं कार्यसिद्धिविपयमनोरथो विलास; प्रथममङ्गम् ।


 One copy of the commentary adds, प्रतीहारीलक्षणं तु । संधिविग्रइसंनह्नानानाचरसमुस्थितम् । निवेदयन्ति याः कार्यं प्रतीहार्यंस्तु ता मता:॥"


  1. B.E.D.H. have here यदाज्ञापयत्युपाध्यायः । इति निष्क्रम्य पुनः प्रविश्य। उपाध्याय इदं मसीभाजनं पत्रं च; E. having निष्कान्तः for निष्क्रम्य, मषी for; मसी and पत्रकं च for पत्रं च.
  2. m. in B. and किमत्राभिलि° B.E.
  3. Om. in M.
  4. जयदुजयदु E; जयदु N; जेढुजेढु B.
  5. B.E.N. add अयं here.
  6. कार णम् for प्रयोजनम् N.
  7. ‘‘सिरीकः E; मुकुला E; Simply अंजलिं M. K. R; कम...सी..णि..दे...च° B. E; °च्छम्मि R.; B. E. add अहम् after this.
  8. व्भ​ om. in, E.N; देअस्स B, देव्वस्स R.
  9. °व्वदे° B.E.R;A. has स्सर for सर; for इअं E;B.N. have काढुं for the next word. K. कढुं; M.R. कारिढुं: M.R. om. अ; ‘रिअ for रिद N. and पूर्वा° for पुव्वा° P.
  10. भ for ह B, भूसणाइं E; B. adds गुणवन्ताणं after this; E. has भयय (?) वन्ताण; N.मअवन्ताणं बम्म°;E. in the next word देमीति, P. दयामित्ति.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८५&oldid=320708" इत्यस्माद् प्रतिप्राप्तम्