पृष्ठम्:Mudrarakshasa.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
मुद्राराक्षसे


 चाणक्यः-([१]आत्मगतम् ) नूनं सुहृत्तमः । न ह्यनात्मसदृशेषु राक्षसः कलत्रं न्यासीकरिष्यति ।( प्रकाशम्।) भद्र, [२]चन्दनदासस्य गृहे राक्षसे[३]न कलत्रं न्यासीकृतमिति कथमवगम्यते ।

 चर:-—-अज्ज इ[४]अं अङ्गुलीअमुद्दा अज्जं अवगदत्थं करिस्सदि । (इत्यर्पयति ।) (क)

 चाणक्यः--( [५]मुद्रामवलोक्य गृहीत्वा राक्षसस्य नाम वाचयति । सह[६]र्ष स्वगतम् ।) ननु वक्तव्यं राक्षस एवास्मदङ्गुलिप्रणयी संवृत्त इति । (प्रकाशम् ) भद्र, अङ्गुलि[७]मुद्राधिगमं विस्तरेण श्रोतुमिच्छामि ।

 चरः---[८]सुणादु अज्जो। अत्थी दाव अहं अज्जेण पौरजणचरिद[९]अण्णेसणे णिउत्तो परघरप्पवेसे परस्स अणासंकणिज्जेण


 ( क ) आर्य, इयमङ्गुलिमुद्रा आर्यमवगतार्थं करिष्यति ।

 ( ख ) शृणोत्वार्यः। अस्ति तावदहमार्येण पौरजनचरितान्वेषणे नियुक्तः परचृहप्रवेशे परस्यानाशङ्कनीयेन अनेन यमपटेन आहिण्डमानो मणिकारश्रेष्ठिचन्दन-


 अङ्गुलिप्रणयी इति । हस्तगत इत्यर्थः ।


  1. Om. in A. P; स्वग° E; नात्मनः स° E; सदृशे P. A.; E. adds पुरुषेषु after °शेषु.
  2. om. in M;चन्दनदासे for च...हे E.and N.
  3. M. omits राक्षसेन; B. E. N. add भवता at end.
  4. इयं E; °लीसु° R; °लीअअ° P; °लिमुद्दा ज्जेव्व अज्जं अवग (?) सइस्सदि E, मुद्दासव्वंपिअवगमइस्सदित्ति N. Both have after this मुद्रां समर्पयति; B. has मुद्दा अज्जं अवगमइस्सदि.इति मुद्रासर्पयति (B. also gives the reading in the text ). अज्जं पि अवगमइस्सदि H.
  5. Om. in E; B. has वाच° ना° रा°;. E. has अक्षराणि वाच° राक्षसस्य.
  6. °र्षमात्मग° R. E. M; वक्तव्यं om. in B. After एव N. has अयम्.
  7. °ली° M. and P; धि om. in R; प्रकाशेन for विस्तरेण B.
  8. सुणोदु K; सुणाउ N; अद्धि for अत्थि K; अज्ज after it N; पउर B. N; पुर R. M.
  9. °रितदंसणे° B; °रिअणदंसणणे E; निउ° E; निवु° P.;B. adds तदो after णिउत्तो; पवे K; संकिणिज्जे° K; संकणीये B. E; संकणीए N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८१&oldid=320638" इत्यस्माद् प्रतिप्राप्तम्