पृष्ठम्:Mudrarakshasa.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
प्रथमोऽङ्कः ।


[१]प्राग्नेन च कातरेण च गुणः स्याद्भत्तेन कः
 प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भत्तिहीनात्फलम् ।
प्रज्ञाविक्रमभक्तय: समुदिता येषां गुणा भूतये
 ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ॥ १५॥

तन्मयाप्यस्मिन्वस्तुनि नशयानेन [२]स्थीयते । यथाशक्ति क्रियते [३]तंद्रहणं प्रति यत्नः। कथमिव । अत्र तावदृषलपर्वतकयोरन्यतर[४]विनाशेनापि चाणक्यस्यापकृतं भवतीति विषकन्यया राक्षसेनास्माकमत्यन्तोपका[५]रि मित्रं घातितस्तपस्वी पर्वतक इति संचारितो


 अप्राज्ञेनेति । ते भृत्या नृपतेर्भूतये भवन्ति इतरे उक्तविलक्षणाः संपत्सु चापत्सु च कलत्रं कुटुम्बवत् केवलं पोष्याः । न कापि तैः स्वामिकार्यसिद्धिरिति भावः । इदं बीजगुणप्रोत्साहनं भेदः अङ्गम् । कार्यगुणैः स्वोद्योगस्य बीजस्य प्रोत्सहनादुपबृंह्णात् ॥ १५ ॥

 नशयानेनेति । नशब्देन समासः। सावधानेन स्थीयत इत्यर्थः । इदं बीजसंविधानं समाधानमङ्गं बीजस्य सम्यग्विधानात् ।

 लोक इति । लोका अयमेवार्थस्तथ्य इति यथा मन्येरन् यथा चास्मासु विश्वसेयुस्तदर्थम् । किंचास्यैव लोकप्रतीतस्यार्थस्याभिव्यक्तये निर्वहणसंधौ कथं राक्षसेन घातितस्तातो न चाणक्येनेत्येवं मलयकेतुं प्रत्यमुमेवार्थमभिव्यञ्जयितुं प्रत्यापयितुमित्यर्थः । भागुरायणनाम्ना स्वाप्ततमेन मलयकेतोः कृतकाप्तिकृतेन गूढ़प्रणिधिना अपवाहितः कटकान्निःसारितः । मलयकेतुरर्धराज्यप्रदानेनात्नैव स्थापितश्चेद्राक्षस उदासीनः अन्यत्र कापि गच्छेत् । अमर्षाद्वान्यं कंचिप्रवलं प्रतिपक्षमुत्थाप्य प्रत्यवतिष्ठेत नास्मद्वशमेयात् । अपवाहिते


  1. अज्ञानेन P.;त्सानुरागेण for °द्भक्तियुक्तेन in all the Mss. except E.
  2. अवस्थीयते. M. R. K.
  3. तत्संग्रहणं प्रति P.;तत्व (sic) द्वहणे. Nagpur MSS; मिति for °मिव B. E. P. N.; तत्र P.
  4. विनाशेपि A. M. R.; कन्यकया E. and Nagpur MSS.
  5. कारी. R. M. B. and Nagpur MSS.; पर्वतेश्वर B. P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७०&oldid=316153" इत्यस्माद् प्रतिप्राप्तम्