पृष्ठम्:Mudrarakshasa.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
मुद्राराक्षसे


यस्य मम
श्यामीकृत्याननेन्दू[१]नरियुवतिदिशां संततैः शोकधूमैः
 कामं मन्त्रिद्रुमेभ्यो नयपवनह्रतं मोहभस्म प्रकीर्य ।
दग्ध्वा संभ्रान्तपौरद्विजगणरहितान्नन्दवंशप्ररोहा
 न्दाह्याभावान्न खेदाज्ज्वलन इव वने शाम्यति क्रोधवह्निः ॥ ११ ॥
अपि च।
शोचन्तोऽवनतैर्नराधैि[२]पभयाद्विक्शब्दगर्भैर्म्रुखै-
 र्मामग्रा[३]सनतोऽवकृष्टमवशं ये दृष्टवन्तः पुरा।
ते प[४]श्यन्ती तथैव संप्रति जना नन्दं मया सान्वयं

 सिंहेनेव[५] गजेन्द्रमद्रिशिखरात्सिंहासनात्पातितम् ॥ १२ ॥


कोपमुत्पादयेयुस्ततश्च महत्संकटमापतितं कथं कर्त्तव्यमिति चिन्ता। अथ वेति चिन्तापरिहारः। समागतमप्येनं दण्डेन निग्रहीतुं समर्थ इत्यर्थः । सामर्थ्यमेवोद्भावयति द्वाभ्याम्--श्यामीकृत्येति । अरियुवतय एव दिश इत्यादिरूपकम् । मन्त्रिद्रुमेभ्य इति । ‘क्रियया यमभिप्रैति स संप्रदानम्'इति मोहभस्मविक्षेपक्रिययाभिप्रेतानां मन्त्रिद्रुमाणां संप्रदानत्वं ‘पत्ये शेते’ इतिवत् । राक्षसवक्रनासादीन्मत्रिणः स्वमन्त्रशक्त्या मोहयित्वा प्रतिविधातुमसमर्थान् कृत्वेत्यर्थः । पौरद्विजेति । वेणुवनदाहे द्विजगणाः पक्षिगणा उड्डीय पलायन्त इति भावः । मन्त्रिण: पॉरांश्च हित्वा यत्प्रति ज्ञातं नन्दुसंहरणं तदेव मया कृतमिति स्वस्योचितकारित्वं सूचितम् । न खेदान्न निर्वेदात् । संप्रति दाह्यो वध्यो मलयकेतुः प्राप्तस्तस्मिन् क्रोधवह्निर्ज्वलिष्यतीति भावः ॥ ११ ॥

 शोचन्त इति । अवशं तदानीं प्रतिकर्तुमसमर्थं तथैव यथाग्रासनतोऽहमवकृष्टस्तथैवेत्यर्थः। ते पश्यन्तीति । ईदृशो मदीयः क्रोधः सर्वलोकप्रत्यक्ष इति भावः ॥ १२ ॥

शनं उद्योगम् । अयं बीजन्यास उपक्षेपः अङ्गम् । ‘काव्यार्थस्य समुत्पन्तिरुपक्षेप इति स्मृतः । राक्षससंग्रहरूपकार्यबीजस्य स्वोद्योगस्य बीज-


  1. B.E. N. K. read °न्दूत्रिपुयुवः For दिशां P. reads दशा
  2. °पभिया धि° P.
  3. °ग्र्या° and P(?)
  4. पश्यन्तु B.E. N. R. मया नन्दं जनाः M.
  5. सिंहेनेव K.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६७&oldid=316071" इत्यस्माद् प्रतिप्राप्तम्