पृष्ठम्:Mudrarakshasa.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मुद्राराक्षसे


( नेपथ्ये )

 [१]आः, क एष मयि स्थिते-

 सूत्रधारः-----

[२]क्षत्येनं तु बुधयोगः ॥ ६ ॥

 नटी , अ[३]ज्ज को उण एसो धरणीगोअरो भविअ चन्दं ग हाभिजो[४]आदो रकिखतुं इच्छदि । ( क )

 सूत्रधारः—[५]आर्ये, यत्सत्यं मयापि नोपलक्षितः। भवतु । भूयोऽभियुक्तः ख़रव्यक्तिमुप[६]लप्स्ये । ( ‘क्रूरग्रहः-' इत्यादि पुनस्तदेव पठति ।)

( नेप[७]थ्ये )

[८]आः, क एष मयि स्थिते चन्द्रगुप्तमभिभवितुमिच्छति ।
सूत्रधारः- ( [९]आकण्यै ।) आयें, ज्ञातम् । कौटिल्यः।


( क ) आर्यकः पुनरेष धरणीगोचरो भूत्वा चंद्र ग्रहाभियोगाद्रक्षितु मिच्छति ।


अज्ज इति । इदं सोपहासं निगूढ़ार्थप्रहेलिका नालिका ।
क एष इति । इदं स्पर्धेयान्योन्यवाक्याधिक्यरूपमधिबलम् ।


  1. Omin R. M. and N.; After स्थिते P. has चन्द्रगुप्तमभिभवितुमि- स्कृति , B has चन्द्रमभिभवितुमिच्छति बलात् with which the Raje’s . (Nigpur) agrees
  2. रक्षत्वेनं K.
  3. Omin R., अजबुत्त अध B., अज्ज अध. N; उणो for उण 1; om. in R.; पुत्र On. in A. and N.णि for णी. M. R. B, B.हविअ for भविअ M.
  4. गहाभिधीआदो A.; do, with यो for ओ and गा for आ P. R; do, with ओगा for ओआ ]D. K. which however has g for ग; MLPeads गहहिभआदो अहिरक्षिपॅ; M. roads चन्दं केतुगyभिओगावे; H. reads गहोवराआद M, and IR, इच्छइ for इंउछदे.
  5. pia. in P., तत् for यत N.अपि om. in A. क्षितम् for ‘क्षित M. ID. यत: for भवनु 3. N.A. M. and K. add खन् after युक्तः
  6. लक्ष्ये for रूप्ये ]K.; }', and N. place पुनस्तदेव before कूर. To इत्यादि A. has इति; M. K. R. E, have सकेतुरिति; R. M. and K om. तदेव
  7. पुनर्नपश्ये P.E
  8. Om. in A. and M; B. and E. have कथय after it; 33. and ४ . and B, प्रहाभियोगतः after इच्छति.
  9. Om. R. M. For आये 3, and E, have आः; B, adds सुरूवयम after कैटिल्यः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६१&oldid=315983" इत्यस्माद् प्रतिप्राप्तम्