पृष्ठम्:Mudrarakshasa.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
प्रथमोऽङ्कः।


सूत्रधारः-आर्ये, कृतथ[१]मोऽसि चतुःषष्ट्यब्रे ज्योतिश्शास्त्रे । तत्प्रवर्तां भ[२]गवतो ब्राह्मणानुद्दिश्य पाकः । चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि । प[३]श्य ।

क्रूरग्रहः सकेतुक्ष्च[४]न्द्रं संपूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बलात्[५] - ( इत्यधक्ते )


 अन्न वृथा पाकारम्भरूपदोषस्य तत्प्रवर्यतामिति गुणवत्प्रतिपादनं ध्रुव नमङ्गम् ॥

 क्रूरग्रह इति । नेपथ्ये स्थितस्य चाणक्यस्येदं सहसोदितं प्रस्तुतस्य चन्द्रग्रहस्य विरोधि गण्डम्। कूरग्रहः स प्रसिद्धः केतुः राहुरित्यर्थः। उभयोरेकशरीरत्वेनाभेदव्यपदेशः। चन्द्रमसमिन्दुमिदानीमद्य पौर्णमास्यां पूऍमण्डलमभिभवितुं ग्रसितुं बलादिच्छति परंतु बुधस्य ग्रहस्य योगः संबन्ध एनं चन्द्रमसं रक्षतीति । तथा च ज्योतिःशास्त्रे व्याससंहितायां गर्गवचबन्---

‘ग्रहपञ्चकसंयोगं दृष्ट्ठा न ग्रहणं वदेत् ।
यदि न स्याद्धस्तत्र युद्धं दृष्ट्वा ग्रहं वदेत् ॥' इति ।

चाणक्यावगतार्थस्तु क्रूरो घोरः ग्रहः चन्द्रगुप्ताभिभवं प्रति आग्रहो यस्य स क्रूरग्रहो राक्षसः केतुना मलयकेतुना सहितः सकेतुः भीमो भीमसेन इतिवत् । चन्द्रं असंपूर्णमण्डलमिति छेदः।चन्द्र चन्द्रगुप्तमिदानीमसंपूर्णमण्डलमवशीकृतसर्वराष्ट्रमद्याष्यरूढमूलमिति यावत्। बलान्महता म्लेच्छबलेनाभिभवितुं पराभवितुमिच्छतीति। एनं तु बुधस्य नयज्ञस्य चाणक्यस्य योग उपायो रक्षतीति प्रस्तावनार्थः। प्रस्तावना वा तत्र स्यात्कथोद्धातप्रवर्तिका, इति लक्षणात् इयं प्रस्तावना । अत्र वाशब्दस्य समुच्चयार्थत्वात् आमुखप्रस्तावनयोः समुचयः कृत इति बोध्यम् । अत्र मुद्रानामालंकारः । ‘सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः’ इति लक्षणात् ॥ ६ ॥


  1. A and K. Read परिश्रमो.; M. and R. om. च...द्वै; प्रवर्ततां. A. K. P.
  2. भ..तो om. in P. and H.; तु om in B.: after तु M. K. R. E. add त्वं.; N. reads त्वं for तु.
  3. This is followed by the figure 2, in R.
  4. चन्द्रमसंपूर्ण°. All MSS. except E. and P
  5. इत्यधक्ते om. in all except
    B. and P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६०&oldid=315942" इत्यस्माद् प्रतिप्राप्तम्