पृष्ठम्:Mudrarakshasa.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
उपोद्धातः


बभूवुर्नव ते वीरा राक्षसेनाभिर्द्धिताः ।
नन्दा इत्येव ते पित्रा व्यपदिष्टा महौजसः ॥ ३४ ॥

तेषु राज्यं समासज्य तत्सेनान्यं महामतिम् ।
विधाय मौर्य खजासौ वृद्धः शमरतोऽभवत् ॥ ३५ ॥

चन्द्रगुप्तोत्तमास्तस्य मौर्यस्यासञ्शतं सुताः ।
अत्यशेतेव तान्नन्दान्मौर्यः पुत्रैर्महाबलैः ॥ ३६॥

ततो नन्दा दुरात्मानः सपुत्रं तमसूयया ।
प्रवेश्यान्तर्भूमिगृहं मन्त्रव्याजादजीघनन् । ३७ ॥

मधूच्छिष्टमयं जातु जीवन्तमिव पञ्जरे ।
सिंहमाधाय नन्देभ्यः प्राहिणोर्त्सहलाधिपः ॥ ३८ ॥

यो द्रावयेदिमं क्रूरं द्रागनुद्धाट्य पञ्जरम् ।
स वोऽस्ति कश्चित्सुमतिरित्येवं संदिदेश च ॥ ३९ ॥

वाक्छलं तदजानद्भिर्मन्दैर्नन्दैर्विलोभितः ।
कथंचिदवशिष्टासुः समुत्तार्य समाहितः ॥ ४० ॥

चन्द्रगुप्तस्तु मेधावी प्रतप्तायःशलाकया ।
व्यलापयत्पञ्जरस्थं व्यस्मयन्त ततोऽखिलाः ॥ ४१ ॥

जिघांसितोऽपि भूच्छिद्रान्नन्दैरेतेन हेतुना ॥
निष्काशितो जिजीवासौ भाविन्या दैवसंपदा ॥ ४२ ॥

आजानुबाहुरियादिराजलक्षणलक्षितः ॥
औदार्यशौर्यगाम्भीर्यनिधिवनयवारिधिः ॥ ४३ ॥

ईदृशोऽपि स तैर्दुष्टैर्नेर्ष्यालुभिरसह्यत ।
पुनश्छद्मवधे तस्य प्रायतन्त दुराशयाः ॥ ४४ ॥

अन्नसत्राधिकारे तैर्नियुक्तः कालपर्ययम् ।
प्रतीक्षमाणस्तत्रास्थात्स नन्दापचिकीर्षया ॥ ४५ ॥

स कदाचिद्विजं कंचिदद्राक्षीदतिकोपनम् ।
पादलग्नकुशोन्मूलदाहे कृतमहोद्यमम् ॥ ४६॥

मत्वातिक्रोधनं मौर्यस्तं नन्दोन्मूलनक्षमम् ।
उपेत्य शरणं स्वेष्टसिद्धये समुपाचरत् ॥ ४७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/४४&oldid=315812" इत्यस्माद् प्रतिप्राप्तम्