पृष्ठम्:Mudrarakshasa.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
मुद्राराक्षसे


सोऽयं भक्त्युपपादितैः स्मृतिगतैः श्रौतैश्च सत्कर्मभिः ।
 श्लाघ्यः श्रीप्रभुरिष्टदैवतदयादृष्ट्या चिरं जीवतात् ॥ ७ ॥
          (युग्मम् ।)

ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तसुता-
 न्पश्यन्पुत्रवदग्रजापचितिमप्यानन्दराये दंधत् ।
वैतानानि च कारयन्सुचरितान्येतैः स्वपुत्रेण च
 श्रीमानत्र महाग्निचिद्विजयते श्रीत्र्यम्बकार्योध्वरी ॥ ८ ॥
यो गङ्गामवगाहकः पथि महायास दुवीयस्यय-
 न्वृद्धां मातरमिष्टदैवततया शुश्रूषसाणोऽनिशम् ।
धन्यः श्रेयसि गाङ्गपाथसि मुहुर्भक्त्या निमज्ज्य स्वयं
 हन्त स्वानुदमज्जयत्पितृगणान्सर्वान्भवाम्भोनिधेः ॥ ९ ॥
वोढुं शाहमहीभृता निजधुरां सँछन्द्यमानोऽपि त-.
 च्छ्रौतोपास्तिविरोधि नाचकमत प्रज्ञावतामग्रणीः ।
मन्त्रे धर्मनयेऽथ तेन गुरुवन्नित्यादृतस्तत्कृपा-
 लव्धैर्भूरिधनैरयष्ट विबुधान्यज्ञैर्महादक्षिणैः ॥ १० ॥
तन्त्रे कुत्रचन प्रवृत्त्य बहुधा राजानुरोधादयं
 तत्सिद्ध्यै वसुनो व्ययेन बहुना जातोऽधमर्णो भृशम् ।
राजा प्राज्यमृणं तदस्य स निराकर्तुं विलम्बं व्यधा-
 न्निर्वेदादयमाधमर्ण्र्यविहतस्तीर्थाटनायाव्रजत् ॥ ११ ॥
तत्रोञ्चैरुपचार्य नीवृदधिपैरेनं स्वयं चादरा-
 त्प्रत्युद्गम्य समादधाद्गुणविदामग्रेसरः शाहराट् ।
स त्यागेशसरूपतामथ गतस्तत्पादपद्मार्चना-
 यत्तस्वान्ततया ययातिनलमांधात्रादिभिर्दुर्लभाम् ॥ १२ ॥
भ्राता तस्य महोन्नतिः शरभजीराजः प्रशास्ति क्षितिं
 विश्वानन्दविधायिभिर्गुणगणैरावर्जयन्विष्टपम् ॥
वृत्तीर्व्रह्महिताय शाहजिमहाराजार्पिता: पालय-
 न्नाधिक्येन सदाद्दतद्विजवराशीर्वर्द्धितप्राभवः ॥ १३ ॥
नित्यं वर्षति वासवो जनपदामोदाय वृष्टिं शुभां
 कावेरीसलिलैश्च चोलधरणिः स्वच्छन्दमाप्यायते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/४१&oldid=314765" इत्यस्माद् प्रतिप्राप्तम्