पृष्ठम्:Mudrarakshasa.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
सप्तमोऽङ्कः ।

 पुरुषः[१]--।जेदु अज्जो । एसो क्खु भदभटभाउराअणप्पमुहेर्हि संजमिदकलचलणो मलअकेदू पडिहारभूमिं उवट्ठिदो । [२]एदं सुणिअ अञ्जो प्पमाणम् । (क)

 चाणक्यः--भद्र[३] निवेधताममात्यराक्षसाय । सोऽयमिदानीं जानीते ।

 राक्षसः(स्वगतम्[४]) दासीकृत्य मामिदानीं विज्ञापनायां मुखरीकरोति कौटिल्यः । का गतिः । (प्रकाशम् ।) राजन् चन्द्रगुप्त, विदितमेव ते[५] यथा वयं मलयकेतौ कंचित्कालमुषितास्तत्परिरक्ष्यन्तामस्य प्राणाः ।

(राजा चाणक्यमुखमवलोकयति)

 चाणक्यः-- प्रति[६]मानयितव्योऽमात्यराक्षसस्य प्रथमः प्रणयः ।


 ( क ) जयत्वार्यः । एष खलु भद्रभटभागुरायणप्रमुखैः संयमितकरचरणों मलयकेतुः प्रतिहारभूमिमुपस्थितः । इदं श्रुत्वा आर्यः प्रमाणम् ॥


 भद्र, निवेद्यतामिति । इदमिष्टकार्यदर्शनं पूर्वभावो नामाङ्गम् ॥ प्रतिमानयितव्य इति । यद्यपि शत्रुशेषं न शेषयेदिति शास्त्रान्सलयकेतुर्न


  1. पु...प्रविश्य.G.; fon: जेदु B. N. read जअदु जअदु; G. E. जयदु जयदुः For अज्जो A. P, read अमञ्चो after which B. E. N. read अज्ज; P. om, क्खु; B. E. N. G. read भद्दभडः A. reads भागुराअणः R. E. भारायण. For संजमिद E. has °मिय; B. N. °मिअ; E. om. कलचलणो; P. reads कुलचरणो.For भलअ. B. E, N. read मलय; P. मलए(?); G. reads परिहारभूमीए पत्थविदो; for उवट्ठिदो B. N. have अवत्थापिदो; E. उवठ्ठविदा; अवत्थाविदो H.
  2. ता एव B. N.; एह E.; after सुणिअ B. N. read एत्थ.
  3. अ श्रुतम् before this B. N.; राक्षसस्य E; the MS. G. stops at राक्षसाय; B. E. N. om. सः;B. N. read राजकार्ये करिष्यति; E, जानाति for जानीते
  4. आत्मग .E.; कथम् after it B.E.N.; for दासी E.H. have वशी &c .; B.N.om माम् ; for विज्ञा E has वि … य; B.N. add माम् after वि…य
  5. B. N. om. ते and B. E. N. read किंचित्कालान्तरमू ; for °रक्ष्यन्ता° E. has रक्षणीयः
  6. B. E. N. read before and after this.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३०२&oldid=329356" इत्यस्माद् प्रतिप्राप्तम्