पृष्ठम्:Mudrarakshasa.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
मुद्राराक्षसे

 ( जवनिकां क[१]रेणापनीयोपसृत्य च ) ) भो अमात्यराक्षस, विष्णुगुप्तोऽहमभिवादये।

 राक्षसः--( स्वगतम्[२] ।) अमात्य इति लज्जकरमिदानीं विशेषणम् । ( प्रकाशम् ।) विष्णुगुप्त, न मां चाण्डालस्पर्शदूषितं स्प्रष्टुमर्हसि ।

 चाणक्यः--भो[३] अमात्यराक्षस, नेमौ चाण्डालौ । अयं खलु दृष्ट एव भवता सिद्धार्थको नाम राजपुरुषः । योऽप्यसौ द्वितीयः सोऽपि समिद्धार्थ[४]को नाम राजपुरुष एव । शकटदासोऽपि तपस्खी तं तादृशं ले[५]खमजानन्नेव कपटलेखं मया लेखित इति ।

 राक्षसः-( स्वग[६]तम् ।) दिष्टया शकटदासं प्रत्यपनीतो विकल्पः ।


ल्पनाक्लेशा ऊहापोहादयः । यन्मतिपौरुपभयान्मौर्यसैन्येन मया चाहर्निशं जाता महानायासोऽनुभूत इति भावः । इदं दुःखप्रशमनं समयः ॥ ८ ॥


  1. करेण om. in B. E. N. G.जवनिकान्तरेण A.; ज.कांच करेण &bc, P.यवनिका° M; ‘च before भ om; भो twice B. D. N. which read also विष्णुगुप्तोभिवाद्यते.
  2. आत्मग°E.before इदानीम् B. N. read इदम्; G.B. read it after इद°B. E. N. G. read विशेषण G. om. प्रकाश; B.N. read भो भो after" प्रश्न°. For चाण्डाल B. E. N. G. H. read श्वपाक P. has मां not before च° but after ' दूपितम्.
  3. Om. N. For ने...लैौ G.has नेसौ श्वपाकैौB. E. N. नायं श्वपाकःFor दृष्ट B. N. E. read दृष्टपूर्व, E. पूर्वदृष्ट omitting the following एव. For सि... B. N. H. read सिद्धार्थक नासा. E. has after सिद्धार्थकनामा राजपुरुषः, येन जसौहृदमुपाद्यशकट दाखोऽपि’ etc.
  4. कनामा B. N.; सिद्धार्थनमा G. For एव after पुरुप , E. has च after which B. N, have ताभ्यामेव सह ' सौहार्दमुत्पाद्य शकट &c
  5. B. JB. N. om. लेख; B. N. read °न्नेव कपटलेखं मयैव लेखितः; E. H. ‘दृशं कपटलेखमजानन्नेव मयैच लेखितः
  6. आत्मग° B E. N. सहर्पम् before स्वग° M. E; after it G; प्रत्युपनीतो P; before विकल्पः G. E, and मे.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९५&oldid=329132" इत्यस्माद् प्रतिप्राप्तम्