पृष्ठम्:Mudrarakshasa.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०७
सप्तमोऽङ्कः ।


केनानेकपदानवासितसटः[१] सिंहोऽर्पितः पञ्जरे

 भीमः केन च नैक[२]नत्रुमकरो दोस्र्या प्रतीषाऽर्णवः ॥ ६ ॥

 चाण्डालः--[३]णीदिणिउणबुद्धिणा अज्जेण । (क)

 चाणक्यः—मा मैवम् । नन्दकुलविद्वेषि[४]णा दैवेनेति बृहि ।

 राक्षसः--([५]स्वगतम् ) अयं दुरत्मा अथ वा महात्मा कौटिल्यः ।

[६]करः सर्वशास्त्राणां रत्नानामिव सागरः ।
गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ७ ॥

 चाणक्यः-( विलोक्य [७] सहर्ष स्वगतम् ।) अये, अयमसावमत्यराक्षसः। येन महात्मना

गुरुभिः कल्पनालेशैर्दीर्घ[८]जागरहेतुभिः।
चिरमायासिता सेन वृषलस्य मतिस्रच् मे ॥ ८॥


 ( क ) नीतिनिपुणबुद्धिनार्येण ।


रस्करिणीबन्धनादिना त्रुमेणा चिराकथंचित्कर्तु शक्य इत्यर्थः । एवं दुष्क रराक्षसवशीकारः केन कृत इति रूपकातिशयोक्त्या स्वात्मगुणश्लाघा । इयमद्भुतार्थप्राप्तिरुपगूहनं नामाङ्गम् ॥ ६ ॥

 नन्दकुलेति । नन्दकुलं सर्वं दैवेन निपातितमिति निरत्लवस्वतया निर्यवसायोऽयमेवं वशीभूत इत्यर्थः।

 गुरुमिरिति । सेनायां कल्पनाक्लेशाः सद्संनहनादयः । मतौ क-


  1. For सटः, B. reads शठः, M. सट्ःऊ.
  2. चीफनक B. N ; निकरो for मकरो P.दोष्णा for दोयीम् M.
  3. ण before this B. N. E G. For णिउण P. has णिद्युण; B. N. add ज्जेव after अजेण.
  4. B. N. E G. begin this speech with भद्र and B. E. N. om. वि and E. om इति before शूहि.
  5. आत्मगतम् E. after this B. E. N. G. Read अये before अयस्; B. E. N. read स before दुरात्मा and अयं च before महामा. P. Reads चाणक्यः after ऱांसा
  6. यतः before this B.N. has विद्यानाम् for शास्त्राणाम्. H. puts his speech of Rakshasa after अमास्य इति लझाकरमिदं विशेषणम् (p. 308).
  7. A. P. om विलोक्य M. P. om. स्वग° for which E. reads आत्मगतम्; E. om अये; B. N. M. read अयममात्यरा°
  8. दीपजागर N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९४&oldid=329130" इत्यस्माद् प्रतिप्राप्तम्