पृष्ठम्:Mudrarakshasa.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
मुदाराक्षसे


एत्थ कोवि णि[१]वेदेह दाव णन्दकुलणगकुलिसस्स। मौलिअकुलपडिट्टावकस्स[२] अज्जचाणक्क्स्स । (ग)

 राक्षसः--( स्वगतम् ।) एतदपि नाम[३] श्रोतव्यम् ।

 चाण्डालः ए[४]सो अज्जणीदिसंजमिदबुद्धिपलिसले गिहीदे अमच्चरक्खसे त्ति । (क)

( ततः प्रविशति ज[५]वनिकावृतशरीरो भुखमात्रदृश्यश्चाणक्यः ।)

 चाणक्थः-भद्र, कथय कथ[६]य ।

केनोतुङ्ग[७]शिखाकलापकपिलो बद्धः पटान्ते शिखी
 पा[८]शै: केन सदागतेरगतिता सद्यः समासादिता ।


लिशस्य मौर्यकुलप्रतिष्ठापकसार्यचाणक्यस्य ।

 ( क ) एष आर्यनीतिसंयमितबुद्धिपरिसरो गृहीतोऽमात्यराक्षस इति ।


 एष आर्यनीतीति । आर्यचाणक्यस्य नीत्या संयमित: कुण्ठीकृत: बुद्धिपरिसरो यस्य सः ।

 केनेति । सद्गातेर्वायोरगतिता गतिनिरोधः पाशैः सूक्ष्मरशनाभिः केन समासादितः कृत इत्यर्थः । सोऽपि झटिति कृत इत्याश्रयै भित्तिति-


  1. णिवेदेध. B. N. For णग B. has सेण्णसंचअचूण्णण, N. simply संचूण्णण कुलित्रह, B. शेळ (ण्ण) संवन्दलचूल (ण्ण?) नकुलिशय; G. reads णगकुलिवाह.
  2. For पडि° B, N. read पदिष्टाचिदधम्मसंच्छअस्स ( अह N.); G. पडद्यावकाह पउलधर्मसंचआह; B. पइटुपकायगाह (?) पउलधम्मसंचआह अजाह चाणक्कह. G.' also reads चाणक्काहः
  3. राक्षसेन after this in B. E. N. and E. has आत्मगतम् for स्वग°this speech and all that follows down to विगुणीकृत &c. (P. 310) are wanting in R.
  4. एसोक्ख B. E. N. G. which last further on reads णीइ and G. E. H. read णिअल after it, B. N. reading णिअ; E. reads संजणिद for संजमिद For पलिसले M. P. 1ead परिसले, G. पुरिसआलेB. E. Nपुलिआले. For गिहीदे B. JE N. read गहिदे;. H. . Before G. B. read लक्खसे for रख
  5. यवनिका. A. M.; यमनिका. E. H. before चाण° B. N. read सहंर्पः, P. reads दृश्यचाणक्यः
  6. E. om, one कथय.
  7. त्तुंस (°तंस ) E.
  8. पाणौ P.; समापादिता G, E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९३&oldid=329101" इत्यस्माद् प्रतिप्राप्तम्