पृष्ठम्:Mudrarakshasa.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
सप्तमोऽङ्कः ।

 प्रथमः -अले विल्लपत्तअ[१], तुमं दाव चन्दनदासं गेहिअ इ[२]ह एदस्स मसाणपादपस्स छाआए सुहुत्तं चढ जाव अहं चाणकस्स णिवेदेमि गिहीदो अमच्चरक्खसोत्ति । (क)

 द्वितीयः -अले वज्जलोमा[३], गच्छ। (ख)

(इति[४] सपुत्रदारेण चन्दनदासेन सह निष्क्रान्तः । )

 प्रथमः--एदु अमच्चो[५] । ( राक्षसेन सह परिकम्य ।) अत्थि


 ( क ) अरे बिल्वपत्रक, त्वं तावच्चन्दनदासं गृहीत्वेहैतस्य श्मशानपादपस्य छायायां मुहूर्तं तिष्ठ यावदहं चाणक्यस्य निवेदयामि गृहीतोऽमात्यराक्षस इति ।

 ( ख ) अरे वज्रलोमन्, गच्छ ।

 ( ग ) एत्वमात्यः । अस्त्यत्र कोऽपि निवेदयेत तावन्नन्दकुलनगकु-


दासः स त्वयात्यर्थमर्चनीयोऽपि यस्य मम कृत ईदृशीं विपत्तिमनुनीतः सोऽयं तव विधेयोऽस्मीत्यर्थः । बुद्धा अत्यन्तदयालव इति प्रसिद्धं तेषामपि चेष्टितं दयालुत्वं क्लिष्टं कृशीकृतमित्यर्थः ॥ ५ ॥


  1. विपत्तअ M.; विलपत्ता G; बिल्लवत्तका E. For दाव A. E. read ताव after which B. N. read सेहि before चन्दण°
  2. B. E. N. G. om. इहः B. E. N.read इमस्स for एदस्स and A. P. समलाण for मसाण. For पादपस्स B. E.N. G. read पादवस्स; for सुहुतं B. E. N. A. read मुहत्तअं; याव. E; अज्ज before चाणक्क॰ B. E. N.चाणक्काय G; for गिहि° R. reads गिहि॰ ’, B. N.G. गहि°, E. गहिए; B. N. G. read लक्खसो; E. लक्खसे.
  3. अये A. P;वज्जलूम M.; वज्जलोमका. G. E.वज्जलमआ B. N. For गच्छ B. has एवं होहु; N. एवं कलेमि.
  4. Om. R. G.; तथा for it E;.निष्कासति G. which adds इदं चाणक्कगेहं पुरं परिक्रम्य। अल्थि &c. omitting प्रथम...म्यः
  5. ए .च्चो Om. B. E. N. G; निष्क्रम्य for परिक्रम्य N. For अ...वि. B. N. read के के एथ दुआलिआणं, E. को एत्य॰ दुआ॰. Before अ..वि.M R. read एदं चाणक्क (क्य R.) गेहं । परिक्रम्य (om. R.); for एस्थ M. reads अत्य.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९२&oldid=329098" इत्यस्माद् प्रतिप्राप्तम्