पृष्ठम्:Mudrarakshasa.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
सप्तमोन्क:

 चाण्डाल:-अले,गेह्ण् ए[१]णं|(क)

 कुटुम्बिनी-(सोरस्तडम्[२])अज्ज्,परित्ताहि परित्ताहि|(ख)

(प्रविश्य पटा[३]क्षेपेण)

 राक्षसः -भावति, न भेतव्यम्|भो: भो: शूलाय[४]तना:,न खलु व्यापादयितव्यश्चन्द्ननदास:|

येन स्वमिकुलं रिपोरिव कुलं ट्ट[५]ष्टं विनश्यत्पुरा
 मित्राणां व्यसने महोत्सव इव स्वस्थेन येन स्थितम्|
आत्मा यस्य वधाय व:परिभव[६]क्षेत्त्त्रिक्रितोपि प्रिय-
 स्वस्येयं म[७]म म्रुत्युलोकपदवी वद्यस्त्रगब्ध्यताम् ॥ ४ ॥

 चन्दनदस:-(स[८]बाष्पं विलोक्य)अमच्च, किं एदं |(ग)


 (क) अरे,ग्रुहाणैनम्|

 (ख)आर्य,परित्रयस्व परित्रायस्व |

 (ग)आर्य,किमिदम्|


प्रविश्य पटिक्षेणेति|असुचितस्य सह्सा संभ्रमेण प्रवेश: पटक्षेप:| शूलयतना इति|शूलमायतनं जीवनाष्रेयो येषां ते तथोक्ता:| येनेति|महोत्सव इवेति सग्र्म्यन्तम्|य्स्य मम परिमिवक्षेत्रीक्रितोपि| एताहशं परिभवमनुभन्नपि आत्मा शरीरं वपु:युष्महशां वधाय वधार्थे प्रियो:जात: यदर्थं किल चाणक्येन कौलूतादय:युष्माह्शा धातकाश्चे व्रुथा व्यापादिता: एताहशपातकनिमितंभुतोप्यात्मा येन मया न परित्यक्त इत्यत्मोपलम्भ:॥ ४ ॥


  1. गेहिआणं (?) R.; गेह्न वजलोमआ B. N.; गिलले गिह्न E. G. (this latter add स पलिजणो गमिस्सदि). After this speech B. N. have चाण्डालो गृह्णीतश्चन्दनदासमारोपयितुं शूले.
  2. Om. B. E. N. G.;अज्जा B. N.; अजो M.; परित्राअधE.; परित्ताअस्स G. E.; पलित्ताहि P.; परित्ताअहि M, परित्ताहि om. R.
  3. अपटीक्षे B. N, which add भतव्यम् after the भेतव्यम् in our text.G. has न भेतव्यं.
  4. For शूलायतनाः B. E. N. H. read सेनापते, G. भो शूलपाते, G. also reads व्यापारनीयः and B. E. N. G. add कुतः after चन्दनदालः.
  5. वृष्टम् G.
  6. भवे E; H. reads 'आत्मा यस्य च वञ्चनापरिभव etc.'
  7. किल A. P.
  8. वि...स....B. E. N. G.; इदं for एवं G.; निमं (१) E; B. N. add after it दे व्ववसिदम्।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९०&oldid=328967" इत्यस्माद् प्रतिप्राप्तम्