पृष्ठम्:Mudrarakshasa.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
मुद्राराक्षसे

 प्रथमश्चण्डाल[१]:-अले विल्लत्त, गेह्ण् चन्दणदासं । सअं एव्व परिअणो गमिस्सदि । (क).

 द्धितीयश्चाण्डालः—[२]अले वञ्जलोमा, एस गेह्णामि । (ख)

 चन्दनसः-भद्द, सुहत्तं चिट्ठ[३]जाव पुत्तअं सन्तआमि । ( पुत्रं मूर्घ्नि आघ्नाय ।) जाद, अव[४]स्सं भविदव्ये विणासे मित्तकज्जं समुव्वहमाणो विणासमणुभवामि । (ग)

 पुत्रः-- ताद, [५]किं एदं वि भणिदव्यं । कुलधम्मो क्खु एसो अह्मणं । ( इति पादयोः पतति ।) (घ)


 (क ) अरे बिल्वपत्र, ग्रहण चन्दनदासम् । स्वयमेव परिजनो गमिष्यति ।

 ( ख ) अरे वज्रलोमन्, एष गृह्वामि ।

 ( ग ) भद्र, मुहूर्तं तिष्ठ यावत्पुत्रकं सान्त्वयामि । जात, अवश्यं भवितव्ये विनाशे मित्रकार्ये समुद्वहमानो विनाशमनुभवामि ।

 ( ध ) तात, किमिदमपि भणितव्यम् । कुलधर्मः खल्वेषोऽस्माकम् ।


 अणुभवामीति । अतस्त्वया न शोचितव्यमिति भावः । अत्र करुणः स्थायी शोकदीनवचनादिभिर्विभावैरनुभावैश्च पुष्कलः ।


  1. E. has before this the speech of पुत्र further on. For विलपत्त B.N. read वेणुवेत्तका, G. विलवत्तआ, E. ह्णाविलपद्दक. For गेह्ण E. has गिह्णाहि,M. अङ्गेहि, after which B. N. have इमं; B. N. read घलक्षणो सअंज्जेव for स..णो; M. reads परिजणो; G. परिअणो (reading जेव्व for एव्व).
  2. अथे ; वज्जलोमगा G; च..मकां B. N. E.; एसे for एस B. N.; एसो E. which also reads गिह्णामि.
  3. भद्दमुह चिट्ठ, मुहुत्तअं B N E पुत्तं for पुत्तअं G. E for सन्तआमि B. N. H. have परिस्सआमि, G . परिस्सज्जामि, E. परिष्वजामि (before पुत्तं); B. N. read इति पुत्रं परिष्वज्य मूर्ध्नि समा°. E with text but reads समघ्नाय; G . E. have पुत्त; B. N.पुत्तअ after जाद
  4. अवस्स E; वि before विणासे B. N; कज्जे for कज्जं P; उव्व° for समुव्व° E.°णुभवामो ; युभबेहि G.; अणुहोहि•H.
  5. ताद एदं क्खु भणितव्वं किं B. N.; तात A. P. For बि G . has पि; E. has ताय किं एयं पि भणितव्वं . For धम्मो B, E. N H read क्कमो
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८९&oldid=328964" इत्यस्माद् प्रतिप्राप्तम्