पृष्ठम्:Mudrarakshasa.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९९
सप्तमोऽङ्कः।

 चन्दनदासः---कुटुम्बिणि[१], णिवत्तेहि संपदं सुपुत्ता । ण जुत्तं क्खु अदोवरं अणुगच्छिदुम् । ( क )

कुड़म्बिनी–(सबाष्पम् ।) परलोअं पुत्थेि[२]दो अज्जो ण देसन्तरं । ( ख )

 चन्दनदासः---[३]अजे, अअं मित्तकज्जेण में विणासों ण उण पुरिसदोसेण । ता अलं विसादेण ( ग )

 कुटुम्बिनी---अज्ज, जइ ए[४]वं ता दाणि अकालो कुलजणस्स णिवट्दुिम् ( घ )

 चन्दनदासः-अह[५] किं ववसिदं कुड़म्बिणीए । (ङ)


 ( क ) कुटुम्बिनि, निवर्तस्व सांप्रतं सपुत्रा । न युक्तं खल्वतोऽपरमनुगन्तुम् ॥

 ( ख ) परलोकं प्रस्थित आर्यो न देशान्तरम् ।

 ( ग ) आर्ये, अयं मित्रकायेंण में विनाशो न पुनः पुरुषदोषेण । तदलं विषादेन ॥

 (घ) आर्य, यद्येवं तदिदानीमकालः कुलजनस्य निवर्तितुम् ॥

 (ङ) अथ किं व्यवसितं कुटुम्बिन्या ।


 परलोअं इति । देशान्तरं प्रस्थितं बन्धुं नानुगच्छेदिति शास्त्रम् । परलोकं प्रस्थितस्य त्वनुगमनमुचितमेवेति भावः ।


  1. B.E. N. G. have अज्जे before this; A.. reads कुड° and P. कुटुम्बिनी,For: णि...दं. B. N. read णवत्तस्स तुमं, G. reads णिवत्त संपदं,E. Simply संपदं: For ण...क्खु B. N. वज्जट्ठणां क्खु एदं; R. om. from this to P.302.; B.N. H. read अवरं अभूमिअनुग; G. अवर भूमिख्खु अणु°; E, अपरं अभूमी अणु.
  2. पहिओ E; B.N. have उण after ण; A. reads देशन्तरं; M. देसन्दरं, E has पच्छिदो after this, B. E. N. add ताअजोग्गो दाणिं (अकालो दाणिं E.) एसो कुलज (य E.) णस्य णिव (य E) त्तिदुं; H. adds ‘ता अणुचिदं खु कुलवहूअणस्स णिवत्तिदं ।
  3. अये P; this and next speech om, in E. and H.; सञ्चं for अअं, मम for में B.N. which om. उण also; M, om, मे, for ता...ण; B. N. read ता, किं हरिसट्ठाणे वि रोदिसि त्ति.; G. ती अलं आनन्दट्टाणे विसादेन,
  4. व्वं P.; अकालों om. and अणुचिदं before दाणिं B. N.; दाणीं B. N. P; कुलअणस्स B. N. G.; कुलअणूस P. For " णिवट्टिदुं B. N. have णिवत्तिदुं,
  5. अध B. N.; विवसिदं G. For कु° P. G. read कुटु”, B. N. अज्जाए.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८६&oldid=328928" इत्यस्माद् प्रतिप्राप्तम्