पृष्ठम्:Mudrarakshasa.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
सप्तमोऽङ्कः।


 चन्दनदासः-( सबाष्पम्[१] ।)हध्दी हद्धी । अह्मारिसाणं वि णिच्चं चारित्तभङ्गभीरूणं चोरजणोचि[२]दं मरणं होदि त्ति णमो किदन्तस्स । अह[३] वा ण णिसंसाणं उदासीणेसु इदरेसु वा विसेसो त्थि । तह हि । ( क )

मोत्तूण[४] आमिसाई मरणभएणं तिणेहिं जीवन्तम् ।
वाहण मुद्धह[५]रिणं हन्तुं को णाम णिब्बन्धो ॥ ३ ॥( ख )

( समन्तादवलोक्य ।) [६]भो पिअवअस्स विण्हुदास, कहं पडि-


 ( क ) हा धिक् हा धिक् । अस्मादृशनामपि नित्यं चारित्रभङ्गभीरूणां चोरजनोचितं मरणं भवतीति नमः कृतान्तस्य । अथवा न नृशंसानां उदासीनेषु इतरेषु वा विशेषोऽस्ति । तथा हि ।

( ख ) मुक्त्वा आमिषाणि मरणभयेन तृणैर्जीवन्तम् ।
 व्याधानां मुग्धहरिणं हन्तुं को नाम निर्बन्धः ॥ ३ ॥

 ( ग ) भो प्रियवयस्य विष्णुदास, कथं प्रतिवचनमपि न मे प्रतिप-


  1. For चन्द्र। ...मू। B. E. N. R. read कुटु°; R. om, one हध्दी. For चन्द.द्धी E. reads दच्छी (?); P. has अह्नालिसाणं. For णिच्चं B. N. read कधं, E.णि; G.E, after वि read जहिं .For चारित्त B,N. have चारित्र, P. चालित्त .
  2. ‘जणाणं विअ B. N.; °णोच्छिदं R.; णोविअ G.F or मरणं R. has मलणे. For होदि G. has होइ, A. P. भोदिः B. N. पत्तं ति णमो णमो कदन्तस्स; E. has णंवुप्पणं मोकदन्थतस्स; R. reads किदन्दस्स; G. किवंतस्स These lines are read in a metrical form by H. thus:अम्हारिसाण वि जदो णिच्चं चारित्त भङ्गभीरूणं । चोरजणोइदमरणं पत्तं ति णमो कदन्तस्तु ॥
  3. अथवा G. E.; ण om. B. N. For उदासीणे° M. has उदहीणे'; for इतरे° G. reads इअरे', E. इपरेसु', A. has षु for सु in both places here. P. reads विशेसो. For त्थि B. E. N. G. read अस्थि and they also read तथा for तह
  4. मौहुण B. N. For आमि° B. N. P. read आमिसाई R. M. P. read मलण; P. om. भएण; G reads भयेण E, नएनं. For तिणोहेिं E. has तिणिहिं, P. तिणंहिं. For जीवन्तम् B. E. N. G. M. जीवन्ति.
  5. हरेण (?) F. हन्दुं M.For 'णिब्बन्धो G. has णिष्टान्धो
  6. भाव B. E, N. G; हध्दी before this R; while A. M. have विष्ण्हु° before पिअ'; B.E.N.G. have कधं for कहं; E, has अवन्तरे (?) for भो.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८४&oldid=328872" इत्यस्माद् प्रतिप्राप्तम्