पृष्ठम्:Mudrarakshasa.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
मुद्राराक्षसे


जं कंवि[१] गिहिदसट्त्थं अपुव्वं पुरुसं पिढ्दो वा अग्गदो वा पेक्खन्ति तदो अत्तणो[२] जीविदं परिरक्खन्तो अप्पमत्ता वज्झट्टा[३]णे वज्झे वावादेन्ति । एवं च गिहिदसत्थेहिं अमच्चपादेहिं गच्छन्तेहिं सेहिचन्दणदासस्स वहो तुर्वारिदो होदि । ( निष्क्रान्त:।) (क)

 राक्षसः-( स्वगतम्) अहो दुर्बोध[४]श्चाणक्यचटोर्नातिमार्गः ।

कुतः ।
यदि च[५] शकटो नीतः शत्रोर्मतेन ममान्तिकं
 किमिति निहतः क्रोधावे[६]शाद्धाधिकृतो जनः ।


ततः प्रभृति घातका यं कमपि गृहीतशस्त्रमपूर्वं पुरुषं पृष्ठतो वाग्रतो वा प्रेक्षन्ते । तदात्मनो जीवितं परिरक्षन्तोऽप्रमत्ता वध्यस्थाने वध्यं व्यापायन्ति । एवं च गृहीतशस्त्रैरमात्यपदैर्गच्छद्भिः श्रेष्ठिचन्दनदासस्य वधस्त्वरायितो भवति ।


 यदि चेति । शत्रोर्मतेन मौर्यानुमत्या छद्मना यदि शकटदासो ममान्तिकं प्रापितस्तर्हि घातकवधपर्यवसायी कोधावेशो न घटेत । अथ घातकवधान्यथानुपपत्त्या कृतकं नेति तदीयं पलाय्यागमनं कृतकं छझरूपं न भवति। परमार्थत एव शकटदासः सिद्धार्थकस्य, तात्त्विकसाहसोपकारेण पलाय्य गतः स्यात्तदा तादृक्कष्टं कुत्सितं स्वहस्तलेखमुद्राङ्कनादिरूपं स्वामिद्रोहं शकटसः कथं नु भावयेत्कर्तव्यत्वेन कथं चिन्तयेत्


  1. पि ग° B. E. N.; चि A. M. R. For अपुव्वं° E. has अमद्यपुरिसं; P. also reads पुरिसं; A. om. वा before अगद; B. E. N. om. पिछुवा and have पच्छदो (पथद E.) after' अग्गद.
  2. अद्धवधेनेव before this B. E. N.; तदा for तदो P.; परि om. E.रक्खता G.
  3. एदे अत्रप्तवः.णं B. N.; एव अवाप्त° E.ट्ठाणं G; अण्पता जेब बज्झऋणं H.; वावादेन्दि M. R; ता before एवं B. N. G;च om, B. N.; अ for it P.; गहिदसत्तेहि B. N.; तहं after अमच्चपदेहिं B.N. E.; सेडि om. P; वहे M., वन G. for वधो. For तुवरिदो G. ha5तुरविद,B. N. तुवराइड्रो; तुविहो E. which also reads भोदि for which A. has होइस्सदि, P. भविस्सदि; A: P. G. D. om. निष्क्रान्तः
  4. R, has °धाश्च° ®1d मार्गाःM. omकुतः
  5. स B. N.हि E.
  6. °तस्तेन क्रोधाद्वधा B. G. (omitting तेन); °तस्तेनैवायं ऋधधि° N. For धाधि° E. has वनाधि° For निहतः P, विहितः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२७९&oldid=328790" इत्यस्माद् प्रतिप्राप्तम्