पृष्ठम्:Mudrarakshasa.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
मुद्राराक्षसे


 पुरुषःअज्ज, ए[१]वं “ सेट्टिचन्दणदासजीविदप्पदाणपिसुणिदं विसम[२]दसाविपाकणिपडिदं साधु ण सक्णोमि तुमं णिण्णीअ पड़िवत्तुं किं सुगिहीणामहेआ[३] अमच्चरक्खसपादा तुम्हे दिद्विआ द्विद्वा । ( इति पादयोः पतति ।) (क)

 राक्षसः---उत्तिष्ठोत्तिष्ठ[४] । अलमिदानीं कालहरणेन । निवेद्यतां विष्णुदासाय एष[५] राक्षसश्चन्दनदासं मरणान्मोचयति । (इति ‘निस्त्रिशोऽयम्’ (६।१९ ) इ[६]ति पठन्नाकृष्य खड्गं परिक्रामति ।)

 पुरुषः-ता करेहि मे[७] पसादं संदेहणिण्णएण । (ख)


 ( क ) आर्य, एवं श्रेष्ठिचन्दनदासजीवितप्रदानपिशुनितं विषमदशाविपा कनिपतितं साधु न शक्कोमि त्वां निर्णीय प्रतिपत्तुं किं सुगृहीतनामघेया अमात्यराक्षसपादा यूयं दिष्टथा दृष्टाः ।

 ( ख ) तत्कुरु मे प्रसादं संदेह निर्णयेन ।


  1. एवं R; सेटुि चन्द्रणदासस्स जी° E. For cपदणपि B. E. N. G. read होदित्ति before which G. reads जिविदव्ववत्तापि for जीविदं. For पिसुणिदं G. has सुणिदा, B. E. N. सुणिदं.
  2. For विसम R. has एस For विप....दं B. N. read विभागपरिणामपडिदो, G. विभागणिपडिदो. For' साधु R. has साहु,G . ताड़ (?); For तुमं ..किं B. N. read निश्चिदपदं भणिदुं । विलोक्य पादयोर्निपत्यं । अध, G. तुमं णिज्झिपदं भणिदुं; E. has भुवनमुन्तिर्यं जीवितरक्षणेन पिशुनिदा विशमदशा विभागपडिदान दकुणोमि गिच्छिदपदं भणिदुं किंनु गिहिदणाम &c,
  3. °धेया B. E. N. G. For दि...ट्टा B. N. H. read त्ति ता करेहि मे पसादं संदेहणिण्णएण and om. इ..ति. Then comes राक्ष° । भद्र सोहम्, &c. पुरुo । सहर्पम् &c. to...कदत्थोस्मि राक्ष० । उत्तिष्टोत्तिष्ठ &c. पुरु० । पादयोः &c. पसीदन्तु &c. For दिद्वि...ट्टा G. has त्तिदिद्विआ.
  4. E. hasभद्र here, B.N.at the beginning of speech; and B. E. N. G. read कृतम् for अलम् and G. reads it after इदानीम्.
  5. B. N. R. have यथा before this.
  6. मित्यादि B.N;°शोयोमेति E; For आकृप्य खड्गम्. B. N. read आकृष्टखङ्गः E. आकृष्टः . .; Eआकृष्य खङ्गम् खङ्गम्,
  7. M. R. read मह for मे; E. has करेह and G. करेध for करेहि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२७७&oldid=328763" इत्यस्माद् प्रतिप्राप्तम्